41 iva candramaṇḍalāt komalamṛṇālaśakalānukāribhir aṅgapratyaṅgair upapannām abhijātacandrakāntamaṇimayīm atisurabhimālatīmallikāmālāhāriṇīṃ manoharāṃ bhagavato maheśvarasya pratimām ārādhayann eva prabuddhaḥ prasannamanās tadā tām eva svapnajñānālambanībhūtām anucintayatas tasya tadekākāramanasas tatraiva cittaṃ sthitipadaṃ labhate/ nidrā ceha sāttvikī grahītavyā/ yasyāḥ prabuddhasya sukham aham asvāpsam iti pratyavamarśo bhavati/ ekāgraṃ hi tasyāṃ mano bhavati/ tāvanmātreṇa coktam --- etad eva brahmavido brahmaṇo rūpam udāharanti suptāvastheti/ jñānaṃ ca jñeyarahitaṃ na śakyaṃ gocarayitum iti jñeyam api gocarīkriyate //1.38//

yathābhimatadhyānād vā //1.39//

yathābhimatadhyānād vā/ kiṃ bahunā yad evābhimataṃ tattaddevatārūpam iti //1.39//

paramāṇuparamamahattvānto+asya vaśīkāraḥ //1.40//

kathaṃ punaḥ sthitipadasātmībhāvo+avagantavya ity ata āha --- paramāṇuparamamahattvānto+asya vaśīkāraḥ/ vyācaṣṭe --- sūkṣma iti/ uktam arthaṃ piṇḍīkṛtya vaśīkārapadārtham āha --- evaṃ tām ubhayīm iti/ vaśīkārasyāvantaraphalam āha --- tadvaśīkārād iti //1.40//

kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ //1.41//

tad evaṃ cittasthiter upāyā darśitāḥ/ labdhasthitikasya cittasya vaśīkāro+api darśitaḥ/ saṃprati labdhasthitikasya cetasaḥ kiṃviṣayaḥ kiṃrūpaś ca saṃprajñāto bhavatīti pṛcchati --- atheti/ atrottaraṃ sūtram avatārayati --- tad ucyata iti/ sūtraṃ paṭhati ---