42 kṣīṇavṛtter ityādi samāpattyantam/ tad vyācaṣṭe --- kṣīṇeti/ abhyāsavairāgyābhyāṃ kṣīṇarājasatāmasapramāṇādivṛtteś cittasya/ tasya vyākhyānaṃ --- pratyastamitapratyayasyeti/ tad anena cittasattvasya svabhāvasvacchasya rajastamobhyām anabhibhava uktaḥ/ dṛṣṭāntaṃ spaṣṭayati --- yatheti/ upāśraya upādhir japākusumādir uparaktas tacchāyāpannaḥ/ upāśrayasya yad ātmīyaṃ rūpaṃ lohitanīlādi tad evākāras tena lakṣito nirbhāsate/ dārṣṭāntike yojayati --- tathā grāhyeti/ grāhyaṃ ca tadālambanaṃ ca tenoparaktaṃ tadanuviddhaṃ, tad anena grahītṛgrahaṇābhyāṃ vyavacchinatti/ ātmīyam antaḥkaraṇarūpam apidhāya grāhyasamāpannaṃ grāhyatām iva prāptam iti yāvat/ ato grāhyasvarūpākāreṇa nirbhāsate/ grāhyoparāgam eva sūkṣmasthūlatābhyāṃ vibhajate --- bhūtasūkṣmeti/ viśvabhedaś cetanācetanasvabhāvo gavādir ghaṭādiś ca draṣṭavyaḥ/ tad anena vitarkavicārānugatau samādhī darśitau/ tathā grahaṇeṣv apīndriyeṣv iti/ gṛhyanta ebhir arthā iti grahaṇānīndriyāṇi/ etad eva spaṣṭayati --- grahaṇālambaneti/ grahaṇaṃ cālambanaṃ ca tad iti grahaṇālambanaṃ tenoparaktam anuviddham ātmīyam antaḥkaraṇarūpam apidhāya grahaṇam iva bahiṣkaraṇam ivāpannam iti/ tad anenānandānugatam uktvāsmitānugatam āha --- tathā grahītṛpuruṣeti/ asmitāspadaṃ