smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā //1.43//

sūtraṃ yojayituṃ prathamatas tāvan nirvitarkāṃ vyācaṣṭe --- yadā punar iti/ pariśuddhir apanayaḥ/ śabdasaṃketasmaraṇapūrve khalv āgamānumāne pravartete/ saṃketaś cāyaṃ gaur iti śabdārthajñānānām itaretarādhyāsātmā/ tataś cāgamānumānajñānavikalpau bhavataḥ/ tena tatpūrvā samādhiprajñā savitarkā/ yadā punar arthamātrapravaṇena cetasārthamātrādṛtena tadabhyāsān nāntarīyakatām upagatā saṃketasmṛtis tyaktā, tattyāge ca śrutānumānajñānavikalpau tanmūlau tyaktau, tadā tacchūnyāyāṃ samādhiprajñāyāṃ svarūpamātreṇāvasthito+arthas tatsvarūpamātratayaiva na tu vikalpitenākāreṇa paricchidyate/ sā nirvitarkā samāpattir iti/ tad yogināṃ paraṃ pratyakṣam asadāropagandhasyāpy abhāvāt/ syād etat pareṇa pratyakṣeṇārthatattvaṃ gṛhītvā yogina upadiśanty upapādayanti ca/ kathaṃ cātadviṣayābhyām āgamaparārthānumānābhyāṃ so+artha upadiśyata upapādyate ca/ tasmād āgamānumāne tadviṣaye te ca vikalpāv iti param api pratyakṣaṃ vikalpa evety ata āha --- tac ca śruteti/ yadi hi savitarkam iva śrutānumānasahabhūtaṃ tadanuṣaktaṃ syād bhavet saṃkīrṇaṃ tayos tu bījam evaitat tato hi śrutānumāne prabhavataḥ/ na ca yad yasya kāraṇaṃ tat tadviṣayaṃ bhavati/ na hi dhūmajñānaṃ vahnijñānakāraṇam iti vahniviṣayam/ tasmād avikalpena pratyakṣeṇa gṛhītvā vikalpyopadiśanti copapādayanti ca/ upasaṃharati --- tasmād iti/ vyākhyeyaṃ sūtraṃ yojayati --- 45 nirvitarkāyā iti/ smṛtipariśuddhāv ityādi sūtram/ śabdasaṃketaś ca śrutaṃ cānumānaṃ ca teṣāṃ jñānam eva vikalpas tasmāt smṛtis tasyāḥ pariśuddhir apagamas tasyām/ tatra ca saṃketasmṛtipariśuddhir hetuḥ/ śrutānumānasmṛtipariśuddhiś ca hetumatī/ anumānaśabdaś ca karmasādhano+anumeyavācakaḥ/ svam ivetīvakāro bhinnakramas tyaktvetipadānantaraṃ draṣṭavyaḥ/ viṣayavipratipattiṃ nirākaroti --- tasyā eketi/ ekāṃ buddhim upakramata ārabhata ity ekabuddhyupakramaḥ/ tad anena paramāṇavo nānātmāno na nirvitarkaviṣayā ity uktaṃ bhavati/ yogyatve+api teṣāṃ paramasūkṣmāṇāṃ nānābhūtānāṃ mahattvaikārthasamavetaikatvanirbhāsapratyayaviṣayatvāyogāt/ astu tarhi paramārthasatsu paramāṇuṣu sāṃvṛtaḥ pratibhāsadharmaḥ sthaulyam ity ata āha --- arthātmeti/ nāsati bādhake sthūlam anubhavasiddhaṃ śakyāpahnavam iti bhāvaḥ/ tatra ye paśyanti dvyaṇukādikrameṇa goghaṭādaya upajāyanta iti tān pratyāha --- aṇupracayeti/ aṇūnāṃ pracayaḥ sthūlarūpapariṇāmaḥ, sa ca viśiṣyate+anyasmāt pariṇāmāntarāt sa evātmā svarūpaṃ yasya sa tathoktaḥ/ gavādir bhogāyatanam/ ghaṭādir viṣayaḥ/ tac caitad ubhayam api lokyata iti lokaḥ/ nanv eṣa bhūtasūkṣmebhyo bhinno+abhinno vā syād bhinnaś cet kathaṃ tadāśrayaḥ kathaṃ ca tadākāraḥ/ na hi ghaṭaḥ paṭād anyas tadākāras tadāśrayo vā/ abhinnaś cet tadvad eva sūkṣmo+asādhāraṇaś ca syād ata āha --- sa ceti/ ayam abhiprāyaḥ --- naikāntataḥ paramāṇubhyo bhinno ghaṭādir abhinno vā, bhinnatve gavāśvavad dharmadharmibhāvānupapatteḥ/ abhinnatve dharmirūpavad eva 46 tadanupapatteḥ/ tasmāt kathaṃcid bhinnaḥ kathaṃcid abhinnaś cāstheyas tathā ca sarvam upapadyate/ bhūtasūkṣmāṇām iti ṣaṣṭhyā kathaṃcid bhedaṃ sūcayati ātmabhūta iti cābhedam/ phalena vyaktena tadanubhavalakṣaṇena tadvyavahāralakṣaṇena ca vyaktena vipratipannaṃ pratyanumāpitaḥ/ kāraṇābhede ca kāraṇākāratopapannety āha --- svavyañjakāñjana iti/ sa kiṃ tadātmabhūto dharmo nityo nety āha --- dharmāntarasya kapālāder udaya iti/ tasyāvayavinaḥ paramāṇubhyo vyāvṛttaṃ rūpam ādarśayati --- sa eṣa iti/ paramāṇusādhyāyāḥ kriyāyā anyā kriyā madhūdakādidhāraṇalakṣaṇā taddharmaka iti/ na kevalam anubhavād api tu vyavahārato+api tannibandhanatvāl lokayātrāyā ity āha --- teneti/ syād etad asati bādhake+anubhavo 'vayavinaṃ vyavasthāpayet/ asti ca bādhakaṃ yat sat tat sarvam anavayavaṃ yathā vijñānam/ sac ca goghaṭādīti svabhāvahetuḥ/ sattvaṃ hi viruddhadharmasaṃsargarahitatvena vyāptaṃ, tadviruddhaś ca viruddhadharmasaṃsargaḥ sāvayava upalabhyamāno vyāpakaviruddhopalabdhyā sattvam api nivartayati/ asti cāvayavini taddeśatvātaddeśatvāvṛtatvānāvṛtatvaraktatvāraktatvacalatvācalatvalakṣaṇo viruddhadharmasaṃsarga ity ata āha --- yasya punar iti/ ayam abhiprāyaḥ --- anubhavasiddhaṃ sattvaṃ hetuḥ kriyate yat kila pāṃśulapāduko hāliko+api pratipadyate/ anyad vānubhavasiddhāt/ tatrānyad asiddhatvād ahetuḥ/ anubhavasiddhaṃ tu ghaṭādīnāṃ sattvam arthakriyākāritvarūpaṃ na sthūlād anyat/ so+ayaṃ hetuḥ sthūlatvam apākurvann ātmānam eva vyāhanti/ nanu na sthūlatvam eva sattvam api tv asato vyāvṛttiḥ/ asthaulyavyāvṛttiś ca sthaulyaṃ, vyāvartyabhedāc ca vyāvṛttayo bhidyante/ ataḥ sthaulyābhāve+api na sattvavyāhatiḥ/ anyatvāt/ bhavatu vā vyāvṛttibhedād avasāyaviṣayabhedaḥ/ yatpūrvakās tv avasāyās tasyānubhavasyāvikalpasya pramāṇasya ko viṣaya iti nirūpayatu bhavān rūpaparamāṇavo nirantarotpādā agṛhītaparamasūkṣmatattvā iti cet, hantaite gandharasasparśaparamāṇubhir antaritā na nirantarāḥ/ tasmād antarālāgraha ekaghanavanapratyayavat paramāṇvālambanaḥ sann ayaṃ vikalpo mithyeti tatprabhavavikalpā na pāramparyeṇāpi vastupratibaddhā iti kutas tadavasitasya sattvasyānavayavatvasādhakatvam/ tasmād avikalpasya pratyakṣasya prāmāṇyam 47 icchatā tadanubhūyamānasthaulyasyaiva sattvam avikalpāvaseyam akāmenāpy abhyupeyam/ tathā ca tadbādhamānaṃ sattvam ātmānam evāpabādheta/ paramasūkṣmāḥ paramāṇavo vijātīyaparamāṇvanantaritā anubhavaviṣayā iti vyāhatam aṅgīkaraṇam/ tad idam uktaṃ --- yasya punar avastukaḥ sa pracayaviśeṣo nirvikalpaviṣayaḥ/ santu tarhi sūkṣmāḥ paramāṇavo nirvikalpaviṣayā ity ata āha --- sūkṣmaṃ ca kāraṇam anupalabhyam avikalpasyeti/ tasyāvayavyabhāvād dhetor atadrūpapratiṣṭhaṃ mithyājñānam iti lakṣaṇena sarvam evaṃ (eva) prāptaṃ mithyājñānaṃ yat sthaulyālambanaṃ yac ca tadadhiṣṭhānasattvālambanam ity arthaḥ/ nanv etāvatāpi na jñānam ātmani mithyā bhavati tasyāvayavitvenāprakāśād ity ata āha --- prāyeṇeti/ nanu kim etāvatāpīty ata āha --- tadā ceti/ sattvādijñānaṃ cen mithyā tadā sattvādihetukam anavayavitvādijñānam api mithyaiva tasyāpi hi nirvikalpagocarasthūlam evāvaseyatayā viṣayaḥ, sa ca nāstīti tātparyārthaḥ/ viṣayābhāva eva kuta ity ata āha --- yad yad iti/ virodhaś ca pariṇāmavaicitryeṇa bhedābhedena coktopapattyanusāreṇoddhartavya iti sarvaṃ ramaṇīyam //1.43//