47 icchatā tadanubhūyamānasthaulyasyaiva sattvam avikalpāvaseyam akāmenāpy abhyupeyam/ tathā ca tadbādhamānaṃ sattvam ātmānam evāpabādheta/ paramasūkṣmāḥ paramāṇavo vijātīyaparamāṇvanantaritā anubhavaviṣayā iti vyāhatam aṅgīkaraṇam/ tad idam uktaṃ --- yasya punar avastukaḥ sa pracayaviśeṣo nirvikalpaviṣayaḥ/ santu tarhi sūkṣmāḥ paramāṇavo nirvikalpaviṣayā ity ata āha --- sūkṣmaṃ ca kāraṇam anupalabhyam avikalpasyeti/ tasyāvayavyabhāvād dhetor atadrūpapratiṣṭhaṃ mithyājñānam iti lakṣaṇena sarvam evaṃ (eva) prāptaṃ mithyājñānaṃ yat sthaulyālambanaṃ yac ca tadadhiṣṭhānasattvālambanam ity arthaḥ/ nanv etāvatāpi na jñānam ātmani mithyā bhavati tasyāvayavitvenāprakāśād ity ata āha --- prāyeṇeti/ nanu kim etāvatāpīty ata āha --- tadā ceti/ sattvādijñānaṃ cen mithyā tadā sattvādihetukam anavayavitvādijñānam api mithyaiva tasyāpi hi nirvikalpagocarasthūlam evāvaseyatayā viṣayaḥ, sa ca nāstīti tātparyārthaḥ/ viṣayābhāva eva kuta ity ata āha --- yad yad iti/ virodhaś ca pariṇāmavaicitryeṇa bhedābhedena coktopapattyanusāreṇoddhartavya iti sarvaṃ ramaṇīyam //1.43//

etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā //1.44//

etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā/ abhivyakto ghaṭādir dharmo yais te tathoktāḥ/ ghaṭādidharmopagṛhītā iti yāvat/ deśa uparyadhaḥpārśvādiḥ/ kālo vartamānaḥ/ nimittaṃ pārthivasya paramāṇor gandhatanmātrapradhānebhyaḥ pañcatanmātrebhya utpattiḥ/ evam āpyasya paramāṇor gandhatanmātravarjitebhyo rasatanmātrapradhānebhyaś caturbhyaḥ/ evaṃ taijasasya gandharasatanmātrarahitebhyo rūpatanmātrapradhānebhyas tribhyaḥ/ evaṃ vāyavīyasya gandhāditanmātrarahitābhyāṃ sparśapradhānābhyāṃ sparśaśabdatanmātrābhyām/ evaṃ nābhasasya śabdaṇām