svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ //2.54//

tad evaṃ yamādibhiḥ saṃskṛtaḥ saṃyamāya pratyāhāram ārabhate/ tasya lakṣaṇasūtram avatārayituṃ pṛcchati --- atheti/ svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ/ cittam api mohanīyarañjanīyakopanīyaiḥ śabdādibhir viṣayair na saṃprayujyate tadasaṃprayogāc cakṣurādīny api na saṃprayujyanta iti so+ayam indriyāṇāṃ cittasvarūpānukāraḥ/ yat punas tattvaṃ cittam abhiniviśate na tadindriyāṇi bāhyaviṣayāṇīty ananukāro+api/ ata uktam anukāra iveti/ svaviṣayāsaṃprayogasya sādhāraṇasya dharmasya cittānukāranimittatvaṃ saptamyā darśayati --- sveti/ anukāraṃ vivṛṇoti --- cittanirodha iti/ dvayor nirodhahetuś ca prayatnas tulya iti sādṛśyam/ atraiva dṛṣṭāntam āha --- yathā madhukararājam iti/ dārṣṭāntike 115 yojayati --- tatheti/ atrāpi viṣṇupurāṇavākyam ---

"śabdādiṣv anuṣaktāni nigṛhyākṣāṇi yogavit/ kuryāc cittānukārīṇi pratyāhāraparāyaṇaḥ"// viṣṇupurāṇam 6.7.43

tasya prayojanaṃ tatraiva darśitam ---

"vaśyatā paramā tena jāyate niścalātmanām/ indriyāṇām avaśyais tair na yogasādhakaḥ" viṣṇupurāṇam 6.7.44 iti //2.54//