115 yojayati --- tatheti/ atrāpi viṣṇupurāṇavākyam ---

"śabdādiṣv anuṣaktāni nigṛhyākṣāṇi yogavit/ kuryāc cittānukārīṇi pratyāhāraparāyaṇaḥ"// viṣṇupurāṇam 6.7.43

tasya prayojanaṃ tatraiva darśitam ---

"vaśyatā paramā tena jāyate niścalātmanām/ indriyāṇām avaśyais tair na yogasādhakaḥ" viṣṇupurāṇam 6.7.44 iti //2.54//

tataḥ paramā vaśyatendriyāṇām //2.55//

iti śrīpatañjaliviracitayogasūtreṣu dvitīyaḥ sādhanapādaḥ //2//

asyānuvādakaṃ sūtram --- tataḥ paramā vaśyatendriyāṇām/ nanu santi kim anyā aparamā indriyāṇāṃ vaśyatā yā apekṣya parameyam ucyate, addhā tā darśayati --- śabdādiṣv iti/ etad eva vivṛṇoti --- saktī rāgo vyasanam/ kayā vyupattyā (vyutpattyā), vyasyati kṣipati nirasyaty enaṃ śreyasa iti/ tadabhāvo+avyasanaṃ vaśyatā/ aparām api vaśyatām āha --- aviruddhā śrutyādyaviruddhaśabdādisevanaṃ tadviruddheṣv apravṛttiḥ, saiva nyāyyā nyāyād anapetā yataḥ/ aparām api vaśyatām āha --- śabdādisaṃprayoga iti/ śabdādiṣv indriyāṇāṃ saṃprayogaḥ svecchayā bhogyeṣu khalv ayaṃ svatantro na bhogyatantra ity arthaḥ/ aparām api vaśyatām āha --- rāgadveṣābhāve sukhaduḥkhaśūnyaṃ mādhyasthyena śabdādijñānam ity eke/ sūtrakārābhimatāṃ vaśyatāṃ paramarṣisaṃmatām āha --- cittasyaikāgryāt sahendriyair apravṛttir eva śabdādiṣv iti jaigīṣavyaḥ/ asyāḥ paramatām āha --- paramā tv iti/ tuśabdo vaśyatāntarebhyo viśinaṣṭi/ vaśyatāntarāṇi hi viṣayāśīviṣasaṃprayogaśālitayā kleśaviṣasaṃparkaśaṅkāṃ nāpakrāmanti/ na hi viṣavidyāvitprakṛṣṭo+api vaśīkṛtabhujaṃgamo bhujaṃgamam aṅke nidhāya svapiti viśrabdhaḥ/ iyaṃ tu vaśyatā vidūrīkṛtanikhilaviṣayavyatiṣaṅgā