avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ //2.3//

pṛcchati --- atheti/ avidyeti sūtreṇa parihāraḥ/ avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ/ vyācaṣṭe --- pañca viparyayā iti/ avidyā tāvad viparyaya eva/ asmitādayo 'py avidyopādānās tadavinirbhāgavartina iti viparyayāḥ/ tataś cāvidyāsamucchede teṣām api samucchedo yukta iti bhāvaḥ/ teṣām ucchettavyatāhetuṃ saṃsārakāraṇatvam āha --- te spandamānāḥ samudācaranto guṇānām adhikāraṃ draḍhayanti balavantaṃ kurvanty ata eva pariṇāmam avasthāpayanti avyaktamahadahaṃkāraparamparayā hi kāryakāraṇasrota unnamayanty udbhāvayanti/ yadarthaṃ sarvam etat kurvanti tad darśayati --- paraspareti/ karmaṇāṃ vipāko jātyāyurbhogalakṣaṇaḥ puruṣārthas tam amī kleśā abhinirharanti niṣpādayanti/ kiṃ pratyekaṃ nety āha --- parasparānugraheti/ karmabhiḥ kleśāḥ kleśaiś ca karmāṇīti //2.3//