63

dṛgdarśanaśaktyor ekātmatevāsmitā //2.6//

avidyām uktvā tasyāḥ kāryam asmitāṃ rāgādivārṣiṣṭhām āha --- dṛgdarśanaśaktyor ekātmatevāsmitā/ dṛk ca darśanaṃ ca te eva śaktī tayor ātmānātmanor anātmany ātmajñānalakṣaṇāvidyāpāditā yaikātmateva na tu paramārthata ekātmatā sāsmitā/ dṛgdarśanayor iti vaktavye tayor bhoktṛbhogyayor yogyatālakṣaṇaṃ saṃbandhaṃ darśayituṃ śaktigrahaṇam/ sūtraṃ vivṛṇoti --- puruṣa iti/ nanv anayor abhedapratīter abheda eva kasmān na bhavati kutaś caikatvaṃ kliśnāti puruṣam ity ata āha --- bhoktṛbhogyeti/ bhogyaśaktir buddhir bhoktṛśaktiḥ puruṣas tayor atyantavibhaktayoḥ kuto 'tyantavibhaktatvam ity ata āha --- atyantāsaṃkīrṇayoḥ/ apariṇāmitvādidharmakaḥ puruṣaḥ pariṇāmitvādidharmikā buddhir ity asaṃkīrṇatā/ tad anena pratīyamāno+apy abhedo na pāramārthika ity uktam/ avibhāgeti kleśatvam uktam/ anvayaṃ darśayitvā vyatirekam āha --- svarūpeti/ pratilambho vivekakhyātiḥ/ parasyāpy etat saṃmatam ity āha --- tad uktaṃ (tathā coktaṃ) pañcaśikhena buddhita iti/ ākāraḥ svarūpaṃ sadā viśuddhiḥ, śīlam audāsīnyaṃ, vidyā caitanyaṃ, buddhir aviśuddhānudāsīnā jaḍā ceti tatrātmabuddhir avidyā/ mohaḥ pūrvāvidyājanitaḥ saṃskāras tamo vāvidyāyās tāmasatvād iti //2.6//

sukhānuśayī rāgaḥ //2.7//

vivekadarśane rāgādīnāṃ vinivṛtter avidyāpāditāsmitā rāgādīnāṃ nidānam ity asmitānantaraṃ rāgādīṃl lakṣayati --- sukhānuśayī rāgaḥ/ anabhijñasya smṛter abhāvāt sukhābhijñasyety uktam/ smaryamāṇe sukhe rāgaḥ sukhānusmṛtipūrvakaḥ/ anubhūyamāne tu sukhe nānusmṛtim apekṣate/ tatsādhane tu smaryamāṇe dṛśyamāne vā sukhānusmṛtipūrva eva rāgaḥ/ dṛśyamānam api hi sukhasādhanaṃ tajjātīyasya sukhahetutāṃ smṛtvā tajjātīyatayā vāsya