svarasavāhī viduṣo+api tathā rūḍho+abhiniveśaḥ //2.9//

svarasavāhī viduṣo+api tathā rūḍho+abhiniveśaḥ/ abhiniveśapadārthaṃ vyācaṣṭe --- sarvasya pāṇina iti/ iyam ātmāśīr ātmani prārthanā mā na bhūvaṃ mābhāvī bhūvaṃ bhūyāsaṃ jīvyāsam iti/ na cānanubhūtamaraṇadharmakasya, ananubhūto maraṇadharmo yena jantunā na tasyaiṣā bhavaty ātmāśīr abhiniveśo maraṇabhayam/ prasaṅgato janmāntaraṃ pratyācakṣāṇaṃ nāstikaṃ nirākaroti --- etayā ceti/ pratyuditasya śarīrasya dhriyamāṇatvāt pūrvajanmānubhavaḥ pratīyate/ nikāyaviśiṣṭābhir apūrvābhir dehendriyabuddhivedanābhir abhisaṃbandho janma tasyānubhavaḥ prāptiḥ sā pratīyate katham ity ata āha --- sa cāyam abhiniveśaḥ/ ardhoktāv evāsya kleśatvam āha --- kleśa iti/ ayam ahitakarmādinā jantūn kliśnāti duḥkhākarotīti kleśaḥ/ vaktum upakrāntaṃ parisamāpayati --- svarasavāhīti/ svabhāvena vāsanārūpeṇa vahanaśīlo na punar āgantukaḥ/ kṛmer api jātamātrasya duḥkhabahulasya nikṛṣṭatamacaitanyasyānāgantukatve hetum āha --- pratyakṣānumānāgamaiḥ pratyudite janmany asaṃbhāvito 'saṃpādito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṃ maraṇaduḥkham anumāpayati/ ayam abhisaṃdhiḥ --- jātamātra eva hi bālako 65 mārakavastudarśanād vepamānaḥ kampaviśeṣād anumitamaraṇapratyāsattis tato bibhyad upalabhyate/ duḥkhād duḥkhahetoś ca bhayaṃ dṛṣṭam/ na cāsmiñ janmany anena maraṇam anubhūtam anumitaṃ śrutaṃ vā, prāg evāsya duḥkhatvaṃ taddhetutvaṃ vāvagamyeta, tasmāt tasya tathābhūtasya smṛtiḥ pariśiṣyate/ na ceyaṃ saṃskārād ṛte/ na cāyaṃ saṃskāro+anubhavaṃ vinā/ na cāsmiñ janmany anubhava iti prāgbhavīyaḥ pariśiṣyata ity āsīt pūrvajanmasaṃbandha iti/ tathāpadaṃ yathāpadam ākāṅkṣatīty arthaprāpte yathāpade sati yādṛśo vākyārtho bhavati tādṛśaṃ darśayati --- yathā cāyam iti/ atyantamūḍheṣu mandatamacaitanyeṣu/ vidvattāṃ darśayati --- vijñātapūrvāparāntasya/ antaḥ koṭiḥ/ puruṣasya hi pūrvā koṭiḥ saṃsāra uttarā ca kaivalyaṃ saiva vijñātā śrutānumānābhyāṃ yena sa tathoktaḥ/ so+ayaṃ maraṇatrāsa ā kṛmer ā ca viduṣo rūḍhaḥ prasiddha iti/ nanv aviduṣo bhavatu maraṇatrāso viduṣas tu na saṃbhavati vidyayonmūlitatvāt/ anunmūlane vā syād atyantasattvam ity āśayavān pṛcchati --- kasmād iti/ uttaram āha --- samānā hīti/ na saṃprajñātavān vidvān api tu śrutānumitaviveka iti bhāvaḥ //2.9//