68 --- satsv iti/ atraiva dṛṣṭāntam āha --- yathā tuṣeti/ satuṣā api dagdhabījabhāvāḥ svedādibhiḥ/ dārṣṭāntike yojayati --- tatheti/ nanu na kleśāḥ śakyā apanetuṃ na hi satām apanaya ity ata āha --- na prasaṃkhyānadagdhakleśabījabhāva iti/ vipākasya traividhyam āha --- sa ceti/ vipacyate sādhyate karmabhir iti vipākaḥ/ karmaikatvaṃ dhruvaṃ kṛtvā janmaikatvānekatvagocarā prathamā vicāraṇā/ dvitīyā tu karmānekatvaṃ dhruvaṃ kṛtvā janmaikatvānekatvagocarā/ tad evaṃ catvāro vikalpāḥ/ tatra prathamaṃ vikalpam apākaroti --- na tāvad ekaṃ karmaikasya janmanaḥ kāraṇam/ pṛcchati --- kasmād iti/ uttaram --- anādikālaikaikajanmapracitasyāta evāsaṃkhyeyasyaikaikajanmakṣapitād ekaikasmāt karmaṇo 'vaśiṣṭasya karmaṇaḥ sāṃpratikasya ca phalakramānigamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti/ etad uktaṃ bhavati --- karmakṣayasya viralatvāt tadutpattibāhulyāc cānyonyasaṃpīḍitāḥ karmāśayā nirantarotpattayo nirucchvāsāḥ svavipākaṃ pratīti na phalakramaḥ śakyo 'vadhārayituṃ prekṣāvatety anāśvāsaḥ puṇyānuṣṭhānaṃ prati prasakta iti/ dvitīyaṃ vikalpaṃ nirākaroti --- na caikaṃ karmānekasya janmanaḥ kāraṇam/ pṛcchati --- kasmād iti/ uttaram --- anekasmiñ janmany āhitam ekaikam eva karmānekasya janmalakṣaṇasya vipākasya nimittam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭaḥ karmavaiphalyena tadananuṣṭhānaprasaṅgāt/ yadaikajanmasamucchedye karmaṇy ekasmin phalakramāniyamād anāśvāsas tadā kaiva kathā bahujanmasamuccedye karmaṇy ekasmiṃs tatra hy avasarābhāvād vipākakālābhāva eva sāṃpratikasyeti