69 bhāvaḥ/ tṛtīyaṃ vikalpaṃ nirākaroti --- na cānekaṃ karmānekasya janmanaḥ kāraṇam/ tatra hetum āha --- tad anekaṃ janma yugapan na saṃbhavaty ayogina iti krameṇa vācyam/ yadi hi karmasahasraṃ yugapaj janmasahasraṃ prasuvīta tata eva karmasahasraprakṣayād avaśiṣṭasya vipākakālaḥ phalakramaniyamaś ca syātām/ na hy asti janmanāṃ yaugapadyam/ evam eva prathamapakṣoktaṃ dūṣaṇam ity arthaḥ/ tad evaṃ pakṣatraye nirākṛte pāriśeṣyād anekaṃ karmaikasya janmanaḥ kāraṇam iti pakṣo vyavatiṣṭhata ity āha --- tasmāj janmeti/ janma ca prāyaṇaṃ ca janmaprāyaṇe tayor antaraṃ madhyaṃ tasmin vicitrasukhaduḥkhaphalopahāreṇa vicitraḥ, yad atyantam udbhūtam anantaram eva phalaṃ dāsyati tat pradhānaṃ, yat tu kiṃcid vilambena tad upasarjanaṃ, prāyaṇaṃ maraṇaṃ tenābhivyaktaḥ svakāryārambhaṇābhimukham upanīta ekapraghaṭṭakena yugapat saṃmūrchito janmādilakṣaṇe kārye kartavya ekalolībhāvam āpanna ekam eva janma karoti nānekam/ tac ca janma manuṣyādibhāvas tenaiva karmaṇā labdhāyuṣkaṃ kālabhedān niyatajīvitaṃ bhavati/ tasminn āyuṣi tenaiva karmaṇā bhogaḥ sukhaduḥkhasākṣātkāraḥ svasaṃbandhitayā saṃpadyata iti/ tasmād asau karmāśayo jātyāyurbhogahetutvāt trivipāko 'bhidhīyate/ autsargikam upasaṃharati --- ata ekabhavikaḥ karmāśaya ukta iti/ eko bhava ekabhavaḥ/ "pūrvakāla-" pāṇinisūtram 2.1.49 ityādinā samāsaḥ/ ekabhavo 'syāstīti matvarthīyaṣ ṭhan/ kvacit pāṭha aikabhavika iti/ tatraikabhavaśabdād bhavārthe ṭhakpratyayaḥ/ ekajanmāvacchinnam asya bhavanam ity arthaḥ/ tad evam autsargikasyaikabhavikasya trivipākatvam uktvā dṛṣṭajanmavedanīyasyaihikasya karmaṇas trivipākatvaṃ vyavacchinatti --- dṛṣṭeti/ nandīśvarasya khalv aṣṭavarṣāvacchinnāyuṣo