te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt //2.14//

uktaṃ kleśamūlatvaṃ karmaṇām/ karmamūlatvaṃ ca vipākānām atha vipākāḥ kasya mūlaṃ yenāmī tyaktavyā ity ata āha --- te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt/ vyācaṣṭe --- te janmāyurbhogā iti/ yady api janmāyuṣor eva hlādaparitāpapūrvabhāvitayā tatphalatvaṃ na tu bhogasya 73 hlādaparitāpodayānantarabhāvinas tadanubhavātmanas tathāpy anubhāvyatayā bhogyatayā bhogakarmatāmātreṇa bhogaphalatvam iti mantavyam/ nanv apuṇyahetukā jātyāyurbhogāḥ paritāpaphalā bhavantu heyāḥ pratikūlavedanīyatvāt/ kasmāt punaḥ puṇyahetavas tyajyante sukhaphalā anukūlavedanīyatvāt/ na caiṣāṃ pratyātmavedanīyānukūlatā śakyā sahasreṇāpy anumānāgamair apākartum/ na ca hlādaparitāpau parasparāvinābhūtau yato hlāda upādīyamāne paritāpe+apy avarjanīyatayāpatet/ tayor bhinnahetukatvād bhinnarūpatvāc cety ata āha --- yathā cedam iti //2.14//