75 tāpaduḥkhatāṃ pṛcchati --- atha keti/ uttaraṃ --- sarvasyeti/ sarvajanaprasiddhatvena tatsvarūpaprapañcam akṛtvā tāpaduḥkhatāpi pariṇāmaduḥkhatāsamatayā prapañciteti/ saṃskāraduḥkhatāṃ pṛcchati --- keti/ uttaraṃ --- sukheti/ sukhānubhavo hi saṃskāram ādhatte/ sa ca sukhasmaraṇaṃ tac ca rāgaṃ sa ca manaḥkāyavacanaceṣṭāṃ sā ca puṇyāpuṇye tato vipākānubhavas tato vāsanety evam anāditeti/ atra ca sukhaduḥkhasaṃskārātiśayāt tatsmaraṇaṃ tasmāc ca rāgadveṣau tābhyāṃ karmāṇi karmabhyo vipāka iti yojanā/ tad evaṃ duḥkhasrotaḥ prasṛtaṃ yoginam eva kliśnāti netaraṃ pṛthagjanam ity āha --- evam idam anādīti/ itaraṃ tu triparvāṇas tāpā anuplavanta iti saṃbandhaḥ/ ādhibhautikādhidaivikayos tāpayor bāhyatvenaikatvaṃ vivakṣitam/ citte vṛttir asyā ity avidyā cittavṛttis tayā hātavya eva buddhīndriyaśarīrādau dārāpatyādau cāhaṃkāramamakārānupātinam iti/ tad atra na samyagdarśanād anyat paritrāṇam astīty āha --- tad evam iti/