74 yathāhuḥ ---

"sābhilāṣaś ca saṃkalpo vācyārthān nātiricyate" iti/

śārīram api karmāśayaṃ darśayati --- nānupahatyeti/ ata eva dharmaśāstrakārāḥ "pañca sūnā gṛhasthasya" manusmṛtiḥ 3.68 ity āhuḥ/ syād etan na pratyātmavedanīyasya viṣayasukhasya pratyākhyānam ucitaṃ yoginām anubhavavirodhād ity ata āha --- viṣayasukhaṃ cāvidyety uktaṃ caturvidhaviparyāsalakṣaṇām avidyāṃ darśayadbhir iti/ nāpātamātram ādriyante vṛddhāḥ/ asti khalv āpātato madhuviṣasaṃpṛktān nopabhoge+api sukhānubhavaḥ pratyātmavedanīyaḥ kiṃ tv āyatyām asukham/ iyaṃ ca darśitā bhagavataiva ---

"viṣayendriyasaṃyogād yat tad agre+amṛtopamam/ pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam" bhagavadgītā 18.38 iti//

codayati --- yā bhogeṣv iti/ na vayaṃ viṣayahlādaṃ sukham ātiṣṭhāmahe kiṃ tu tṛpyatāṃ (tṛptatāṃ) puṃsām/ tattadviṣayaprārthanāparikliṣṭacetasāṃ tṛṣṇaiva mahad duḥkham/ na ceyam upabhogam antareṇa śāmyati/ na cāsyāḥ praśamo rāgādyanuviddha iti nāsya pariṇāmaduḥkhateti bhāvaḥ/ tṛptes tṛṣṇākṣayād dhetor indriyāṇām upaśāntir apravartanaṃ viṣayeṣv ity arthaḥ/ etad eva vyatirekamukhena (vyatirekamukheṇa) spaṣṭayati --- yā laulyād iti/ pariharati --- na cendriyāṇām iti/ hetāv anoḥ prayogaḥ/ satyaṃ tṛṣṇākṣayaḥ sukham anavadyaṃ tasya tu na bhogābhyāso hetur api tu tṛṣṇāyā eva tadvirodhinyāḥ/ yathāhuḥ ---

"na jātu kāmaḥ kāmānām upabhogena śāmyati/ haviṣā kṛṣṇavartmeva bhūya evābhivardhate mahābhāratam ādiparva 85.12 iti//"

śeṣam atirohitam/