draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ //2.17//

heyam uktaṃ tasya nidānam ucyate --- draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ/ draṣṭuḥ svarūpam āha --- draṣṭeti/ citicchāyāpattir eva buddher buddhipratisaṃveditvam udāsīnasyāpi puṃsaḥ/ nanv etāvatāpi buddhir evānena dṛśyeta, na dṛśyerañ śabdādayo+atyantavyavahitā ity ata āha --- dṛśyā buddhisattveti/ indriyapraṇālikayā buddhau śabdādyākāreṇa pariṇatāyāṃ dṛśyāyāṃ bhavanti śabdādayo+api dharmā dṛśyā ity arthaḥ/ nanu tadākārāpattyā buddhiḥ śabdādyākārā bhavatu puṃsas tu buddhisaṃbandhe+abhyupagamyamāne pariṇāmitvam asaṃbandhe vā kathaṃ teṣāṃ buddhisattvopārūḍhānām api śabdādīnāṃ dṛśyatvam/ na hi dṛśināsaṃspṛṣṭaṃ dṛśyaṃ dṛṣṭam ity ata āha --- tad etad dṛśyam iti/ prapañcitam idam asmābhiḥ prathamapāda eva yathā cityāsaṃpṛktam api buddhisattvam atyantasvacchatayā citibimbodgrāhitayā samāpannacaitanyam iva śabdādy anubhavatīti/ ata eva ca śabdādyākārapariṇatabuddhisattvopanītāñ śabdādīn bhuñjānaḥ svāmī bhavati draṣṭā tādṛśaṃ cāsya buddhisattvaṃ svaṃ bhavati/ tad etad buddhisattvaṃ śabdādyākāravad dṛśyam ayaskāntamaṇikalpaṃ puruṣasya svaṃ bhavati dṛśirūpasya svāminaḥ/ kasmāt, anubhavakarmaviṣayatām āpannaṃ yataḥ/ anubhavo bhogaḥ puruṣasya karma kriyā tadviṣayatāṃ bhujyamānatām āpannaṃ yasmād ataḥ svaṃ bhavati/ nanu svayaṃprakāśaṃ buddhisattvaṃ katham anubhavaviṣaya ity ata āha --- anyasvarūpeṇeti/ yadi hi caitanyarūpaṃ vastuto 79 buddhisattvaṃ syād bhavet svayaṃprakāśaṃ kiṃ tu svaṃ caitanyād anyaj jaḍarūpaṃ tena pratilabdhātmakaṃ tasmāt tadanubhavaviṣayaḥ/ nanu yasya hi yatra kiṃcid āyatate tat tadadhīnam/ na ca buddhisattvasya puruṣam udāsīnaṃ prati kiṃcid āyatata iti kathaṃ tattantram/ tathā ca na tasya karmety ata āha --- svatantram api parārthatvāt puruṣārthatvāt paratantraṃ puruṣatantram/ nanv ayaṃ dṛgdarśanaśaktyoḥ saṃbandhaḥ svābhāviko vā syān naimittiko vā/ svābhāvikatve saṃbandhinor nityatvād aśakyocchedaḥ saṃbandhas tathā ca saṃsāranityatvam/ naimittikatve tu kleśakarmatadvāsanānām antaḥkaraṇavṛttitayā saty antaḥkaraṇe bhāvād antaḥkaraṇasya ca tannimittatve parasparāśrayaprasaṅgād anāditvasya ca sargādāv asaṃbhavād anutpāda eva saṃsārasya syāt/ yathoktam ---

"pumān akartā yeṣāṃ tu teṣām api guṇaiḥ kriyā/ katham ādau bhavet tatra karma tāvan na vidyate// mithyājñānaṃ na tatrāsti rāgadveṣādayo+api vā/ manovṛttir hi sarveṣāṃ na cotpannaṃ manas tadā//"

iti śaṅkām apanayati --- tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetuḥ/ satyam/ na svābhāvikaḥ saṃbandho naimittikas tu/ na caivam ādimān anādinimittaprabhavatayā tasyāpy anāditvāt/ kleśakarmatadvāsanāsaṃtānaś cāyam anādiḥ pratisargāvasthāyāṃ ca sahāntaḥkaraṇena pradhānasāmyam upagato+api sargādau punas tādṛg eva prādurbhavati varṣāpāya ivodbhijjabhedo mṛdbhāvam upagato+api punar varṣāsu pūrvarūpa ity asakṛd āveditam/ prāgbhāvitayā saṃyogasyāvidyā kāraṇaṃ sthitihetutayā puruṣārthaḥ kāraṇaṃ tadvaśena tasya sthites tad idam uktam arthakṛta iti/ tathā coktaṃ pañcaśikhena tatsaṃyogo buddhisaṃyogaḥ sa eva hetur duḥkhasya, tasya vivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ/ arthāt tadaparivarjane duḥkham ity uktaṃ bhavati/ tatraivātyantaprasiddhaṃ nidarśanam āha --- tadyatheti/ pādatrāṇam upānat/ 80 syād etat/ guṇasaṃyogas tāpahetur ity ucyamāne guṇānāṃ tāpakatvam abhyupetam/ na ca tapikriyāyā asty āder iva kartṛstho bhāvo yena tapyam anyan nāpekṣeta/ na cāsyās tapyatayā puruṣaḥ karma tasyāpariṇāmitayā kriyājanitaphalaśālitvāyogāt/ tasmāt tapes tapyavyāptasya tannivṛttau nivṛttim avagacchāmo jvalanaviraheṇeva dhūmābhāvam ity ata āha --- atrāpi tāpakasyeti/ guṇānām eva tapyatāpakabhāvas tatra mṛdutvāt pādatalavat sattvaṃ tapyaṃ rajas tu tīvratayā tāpakam/ pṛcchati --- kasmāt sattvam eva tapyaṃ na tu puruṣaḥ/ uttaram --- tapikriyāyā iti/ tat kim idānīṃ puruṣo na tapyate/ tathā cācetanasyāstu sattvasya tāpaḥ kiṃ naś chinnam ity ata āha --- darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo+apy anutapyata iti/ darśitaviṣayatvam anutāpahetus tac ca prāg vyākhyātam //2.17//