79 buddhisattvaṃ syād bhavet svayaṃprakāśaṃ kiṃ tu svaṃ caitanyād anyaj jaḍarūpaṃ tena pratilabdhātmakaṃ tasmāt tadanubhavaviṣayaḥ/ nanu yasya hi yatra kiṃcid āyatate tat tadadhīnam/ na ca buddhisattvasya puruṣam udāsīnaṃ prati kiṃcid āyatata iti kathaṃ tattantram/ tathā ca na tasya karmety ata āha --- svatantram api parārthatvāt puruṣārthatvāt paratantraṃ puruṣatantram/ nanv ayaṃ dṛgdarśanaśaktyoḥ saṃbandhaḥ svābhāviko vā syān naimittiko vā/ svābhāvikatve saṃbandhinor nityatvād aśakyocchedaḥ saṃbandhas tathā ca saṃsāranityatvam/ naimittikatve tu kleśakarmatadvāsanānām antaḥkaraṇavṛttitayā saty antaḥkaraṇe bhāvād antaḥkaraṇasya ca tannimittatve parasparāśrayaprasaṅgād anāditvasya ca sargādāv asaṃbhavād anutpāda eva saṃsārasya syāt/ yathoktam ---

"pumān akartā yeṣāṃ tu teṣām api guṇaiḥ kriyā/ katham ādau bhavet tatra karma tāvan na vidyate// mithyājñānaṃ na tatrāsti rāgadveṣādayo+api vā/ manovṛttir hi sarveṣāṃ na cotpannaṃ manas tadā//"

iti śaṅkām apanayati --- tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetuḥ/ satyam/ na svābhāvikaḥ saṃbandho naimittikas tu/ na caivam ādimān anādinimittaprabhavatayā tasyāpy anāditvāt/ kleśakarmatadvāsanāsaṃtānaś cāyam anādiḥ pratisargāvasthāyāṃ ca sahāntaḥkaraṇena pradhānasāmyam upagato+api sargādau punas tādṛg eva prādurbhavati varṣāpāya ivodbhijjabhedo mṛdbhāvam upagato+api punar varṣāsu pūrvarūpa ity asakṛd āveditam/ prāgbhāvitayā saṃyogasyāvidyā kāraṇaṃ sthitihetutayā puruṣārthaḥ kāraṇaṃ tadvaśena tasya sthites tad idam uktam arthakṛta iti/ tathā coktaṃ pañcaśikhena tatsaṃyogo buddhisaṃyogaḥ sa eva hetur duḥkhasya, tasya vivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ/ arthāt tadaparivarjane duḥkham ity uktaṃ bhavati/ tatraivātyantaprasiddhaṃ nidarśanam āha --- tadyatheti/ pādatrāṇam upānat/