84 sparśa ātmanā dvilakṣaṇaḥ śabdaḥ śabdalakṣaṇa eveti/ kasya punar amī ṣaḍaviśeṣāḥ kāryam ity ata āha --- ete sattāmātrasyātmana iti/ puruṣārthakriyākṣamaṃ sat tasya bhāvaḥ sattā tanmātraṃ tan mahattattvam/ yāvatī kācit puruṣārthakriyā śabdādibhogalakṣaṇā sattvapuruṣānyatākhyātilakṣaṇā vāsti sā sarvā mahati buddhau samāpyata ity arthaḥ/ ātmana iti svarūpopadarśanena tucchatvaṃ niṣedhati/ prakṛter ayam ādyaḥ pariṇāmo vāstavo na tu tadvivarta iti yāvat/ yat tatparaṃ viprakṛṣṭakālam aviśeṣebhyas tadapekṣayā saṃnikṛṣṭakālebhyo liṅgamātraṃ mahattattvaṃ tasminn ete ṣaḍaviśeṣāḥ sattāmātre mahaty ātmany avasthāya satkāryavādasiddher vivṛddhikāṣṭhām anubhavanti prāpnuvanti/ ye punar aviśeṣāṇāṃ viśeṣapariṇāmās teṣāṃ ca dharmalakṣaṇāvasthāḥ pariṇāmā iti/ seyam eṣāṃ vivṛddhikāṣṭhā pariṇāmakāṣṭheti/ tad evam utpattikramam abhidhāya pralayakramam āha --- pratisaṃsṛjyamānāḥ pralīyamānāḥ svātmani līnaviśeṣā aviśeṣās tasminn eva sattāmātre mahaty ātmany avasthāya vilīya sahaiva mahatā te 'viśeṣā avyaktam anyatra layaṃ na gacchatīty aliṅgaṃ pratiyanti/ tasyaiva viśeṣaṇaṃ niḥsattāsattaṃ sattā puruṣārthakriyākṣamatvam, asattā tucchatā niṣkrāntaṃ sattāyā asattāyāś ca yat tat tathoktam/ etad uktaṃ bhavati --- sattvarajastamasāṃ sāmyāvasthā na kvacit puruṣārtha upayujyata iti na satī nāpi gaganakamalinīva tucchasvabhāvā tena nāsaty apīti/ syād etat/ avyaktāvasthāyām apy asti mahadādi tadātmanā, na hi sato vināśo vināśe vā na punarutpādo na hy asata utpāda iti mahadādisadbhāvāt puruṣārthakriyā pravarteta tat kathaṃ niḥsattvam avyaktam ity ata āha --- niḥsadasad iti/ niṣkrāntaṃ kāraṇaṃ sataḥ kāryāt/ yady api kāraṇāvasthāyāṃ sad eva śaktyātmanā kāryaṃ tathāpi svocitām arthakriyām akurvad asad ity uktam/ na caitat kāraṇaṃ śaśaviṣāṇāyamānakāryam ity āha --- nirasad iti/ niṣkrāntam asatas tuccharūpāt kāryāt tathā sati hi vyomāravindam ivāsmān na