draṣṭā dṛśimātraḥ śuddho+api pratyayānupaśyaḥ //2.20//

vyākhyātaṃ dṛśyaṃ draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate --- draṣṭā dṛśimātraḥ śuddho+api pratyayānupaśyaḥ/ vyācaṣṭe --- dṛśimātra iti/ viśeṣaṇāni dharmās tair aparāmṛṣṭā/ tad anena mātragrahaṇasya tātparyaṃ darśitam/ syād etat/ yadi sarvaviśeṣaṇarahitā dṛkśaktir na tarhi śabdādayo dṛśyeran/ na hi dṛśināsaṃspṛṣṭaṃ dṛśyaṃ bhavatīty ata āha --- sa puruṣa iti/ buddhidarpaṇe puruṣapratibimbasaṃkrāntir eva buddhipratisaṃveditvaṃ puṃsaḥ/ tathā ca dṛśicchāyāpannayā buddhyā saṃsṛṣṭāḥ śabdādayo bhavanti dṛśyā ity arthaḥ/ syād etat/ pāramārthikam eva buddhicaitanyayoḥ kasmād aikyaṃ nopeyate kim anayā tacchāyāpattyety ata āha --- sa buddher na sarūpa iti/ tathāsarūpasya tacchāyāpattir api durghaṭety ata āha --- nātyantaṃ virūpa iti/ tatra sārūpyaṃ niṣedhati --- na tāvad iti/ hetuṃ pṛcchati --- kasmāt/ sahetukaṃ vairūpye hetum āha --- jñāteti/ pariṇāminī buddhir yasmāt tasmād virūpā/ yadā khalv iyaṃ śabdādyākārā bhavati tadā jñāto 'syāḥ śabdādilakṣaṇo bhavati viṣayas tadanākāratve tv ajñātas tathā ca 87 kadācid eva tadākāratāṃ dadhatī pariṇāminīti/ prayogaś ca bhavati --- buddhiḥ pariṇāminī jñātājñātaviṣayatvāc chrotrādivad iti/ tadvaidharmyaṃ puruṣasya tadviparītād dhetoḥ sidhyatīty āha --- sadeti/ syād etat/ sadājñātaviṣayaś cet puruṣo na tarhi kevalī syād ity āśayavān pṛcchati --- kasmād iti/ uttaram --- na hi buddhiś ca nāmeti/ buddhyagrahaṇayor asti sahasaṃbhavo nirodhāvasthāyām ata ukta virodhasūcanāya puruṣaviṣayaś ceti/ tenādyaś cakāro buddhiṃ viṣayatvena samuccinoti/ pariśiṣṭau tu virodhadyotakau cakārāv iti/ prayogas tu puruṣo+apariṇāmī sadāsaṃprajñātavyutthānāvasthayor jñātaviṣayatvāt/ yas tu pariṇāmī nāsau sadājñātaviṣayo yathā śrotrādir iti vyatirekī hetuḥ/ aparam api vaidharmyam āha --- kiṃ ca parārtheti/ buddhiḥ khalu kleśakarmavāsanādibhir viṣayendriyādibhiś ca saṃhatya puruṣārtham abhinirvartayantī parārthā/ prayogaś ca parārthā buddhiḥ saṃhatyakāritvāc chayanāsanābhyaṅgavad iti/ puruṣas tu na tathety āha --- svārthaḥ puruṣa iti/ sarvaṃ puruṣāya kalpate/ puruṣas tu na kasmaicid ity arthaḥ/ vaidharmyāntaram āha --- sarveti/ sarvān arthāñ śāntaghoramūḍhāṃs tadākārapariṇatā buddhir adhyavasyati sattvarajastamasāṃ caite pariṇāmā iti siddhā triguṇā buddhir iti/ na caivaṃ puruṣa ity āha --- guṇānām iti/ tatpratibimbitaḥ paśyati na tu tadākārapariṇata ity arthaḥ/ upasaṃharati --- ata iti/ astu tarhi virūpa iti/ nātyantaṃ virūpaḥ kasmād yataḥ śuddho+api 88 pratyayānupaśyaḥ/ yathā caitat tathoktaṃ "vṛttisārūpyam itaratra" yogasūtram 1.4 ity atra/ tathā coktaṃ pañcaśikhenāpariṇāminī hi bhoktṛśaktir ātmā/ ata eva buddhāv apratisaṃkramā ca pariṇāmini buddhirūpe 'rthe saṃkrānteva tadvṛttiṃ buddhivṛttim anupatati/ nanv asaṃkrāntā kathaṃ saṃkrānteva kathaṃ vā vṛttiṃ vinānupatatīty ata āha --- tasyāś ceti/ prāptaś caitanyopagraha uparāgo yena rūpeṇa tat tathā prāptacaitanyopagrahaṃ rūpaṃ yasyāḥ sā tathoktā/ etad uktaṃ bhavati --- yathā nirmale jale 'saṃkrānto+api candramāḥ saṃkrāntapratibimbatayā saṃkrānta iva, evam atrāpy asaṃkrāntāpi saṃkrāntapratibimbā citiśaktiḥ saṃkrānteva/ tena buddhyātmatvam āpannā buddhivṛttim anupatatīti/ tad anenānupaśya iti vyākhyātaṃ tām anukāreṇa paśyatīty anupaśya iti //2.20//