89 anubhūtasvarūpaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyate/ bhogaḥ sukhādyākāraḥ śabdādyanubhavo 'pavargaḥ sattvapuruṣānyatānubhavas tac caitad ubhayam apy ājānato jaḍāyā buddheḥ puruṣacchāyāpattyeti puruṣasyaiva/ tathā ca puruṣabhogāpavargayoḥ kṛtayor dṛśyasya bhogāpavargārthatā samāpyata iti bhogāpavargārthatāyāṃ kṛtāyām ity uktam/ atrāntare codayati --- svarūpahānād iti/ pariharati --- na tu vinaśyatīti //2.21//

kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt //2.22//

nanv atyantānupalabhyaṃ kathaṃ na vinaśyatīty āśayavān pṛcchati --- kasmād iti/ sūtreṇottaram āha --- kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt/ kṛto+artho yasya puruṣasya sa tathā/ taṃ prati naṣṭam apy anaṣṭaṃ tad dṛśyaṃ kutaḥ sarvān puruṣān kuśalān akuśalān prati sādhāraṇatvāt/ vyācaṣṭe --- kṛtārtham ekam iti/ nāśo 'darśanam/ anaṣṭaṃ tu dṛśyam anyapuruṣasādhāraṇatvāt/ tasmād dṛśyāt parasyātmanaś caitanyaṃ rūpaṃ tena tad iha śrutismṛtītihāsapurāṇaprasiddham avyaktam anavayavam ekam anāśrayaṃ vyāpi nityaṃ viśvakāryaśaktimat/ yady api kuśalena taṃ prati kṛtakāryaṃ na dṛśyate tathāpy akuśalena dṛśyamānaṃ na nāsti/ na hi rūpam andhena na dṛśyata iti cakṣuṣmatāpi dṛśyamānam abhāvaprāptaṃ bhavati/ na ca pradhānavad eka eva puruṣas tannānātvasya janmamaraṇasukhaduḥkhopabhogamuktisaṃsāravyavasthayā siddheḥ/ ekatvaśrutīnāṃ ca pramāṇāntaravirodhāt kathaṃcid deśakālavibhāgābhāvena bhaktyāpy upapatteḥ/ prakṛtyekatvapuruṣanānātvayoś ca śrutyaiva sākṣāt pratipādanāt/