92 kāryonmukhatvam/ tadubhayasaṃskārasadbhāve matāntarānumatim āha --- yatredam uktam aikāntikatvaṃ vyāsedhadbhiḥ, pradhīyate janyate vikārajātam aneneti pradhānaṃ tac cet sthityaiva varteta na kadācid gatyā tato vikārākaraṇān na pradhīyate tena kiṃcid ity apradhānaṃ syāt/ atha gatyaiva varteta na kadācid api sthityā tatrāha --- tathā gatyaiveti/ kvacit pāṭhaḥ "sthityai gatyai" iti/ tādarthye caturthī, evakāraś ca draṣṭavyaḥ/ sthityai cen na varteta na kvacid vikāro vinaśyet/ tathā ca bhāvasya sato+avināśino notpattir apīti vikāratvād eva cyaveta/ evaṃ ca na pradhīyate+atra kiṃcid ity apradhānaṃ syāt tad ubhayathā sthityā gatyā cāsya vṛttiḥ pradhānavyavahāraṃ labhate nānyathaikāntābhyupagame/ na kevalaṃ pradhāne kāraṇāntareṣv api parabrahmatanmāyāparamāṇvādiṣu kalpiteṣu samānaś carco vicāraḥ/ tāny api hi sthityaiva vartamānāni vikārākaraṇād akāraṇāni syuḥ, gatyaiva vartamānāni vikāranityatvād akāraṇāni syur iti ca/ paryudāsa eva ṣaṣṭhaṃ vikalpam āha --- darśanaśaktir eveti/ yathā prajāpativrate nekṣetodyantam ādityam ity anīkṣaṇapratyāsannaḥ saṃkalpo gṛhyata evam ihāpi darśananiṣedhe tatpratyāsannā tanmūlā śaktir ucyate/ sā ca darśanaṃ bhogādilakṣaṇaṃ prasotuṃ draṣṭāraṃ dṛśyena yojayatīti/ atraiva śrutim āha --- pradhānasyeti/ syād etat/ ātmakhyāpanārthaṃ pradhānaṃ pravartata iti śrutir āha na tv ātmadarśanaśakteḥ pravartata ity ata āha --- sarvabodhyabodhasamartha iti/ prāk pravṛtteḥ pradhānasya nātmakhyāpanamātraṃ pravṛttau prayojakam asāmarthye tadayogāt tasmāt sāmarthyaṃ pravṛtteḥ prayojakam iti śrutyārthād uktam ity arthaḥ/ darśanaśaktiḥ pradhānāśrayety aṅgīkṛtya ṣaṣṭhaḥ kalpaḥ/ imām evobhayāśrayām āsthāya saptamaṃ vikalpam āha --- ubhayasya puruṣasya ca dṛśyasya cādarśanaṃ darśanaśaktir dharma ity eke/