93 syād etan mṛṣyāmahe dṛśyasyeti, tasya sarvaśaktyāśrayatvān na draṣṭur iti punar mṛṣyāmaḥ/ na hi tadādhārā jñānaśaktis tatra jñānasyāsamavāyād anyathā pariṇāmāpattir ity ata āha --- tatredam iti/ bhavatu dṛśyātmakaṃ tathāpi tasya jaḍatvena tadgataśaktikāryaṃ darśanam api jaḍam iti na śakyaṃ taddharmatvena vijñātuṃ jaḍasya svayam aprakāśatvād ato dṛśer ātmanaḥ pratyayaṃ caitanyacchāyāpattim apekṣya darśanaṃ taddharmatvena bhavati jñāyate viṣayeṇa viṣayiṇo lakṣaṇāt/ nanv etāvatāpi dṛśyadharmatvam asya jñānasya bhavati na tu puruṣadharmatvam apīty ata āha --- tathā puruṣasyeti/ satyaṃ puruṣasyānātmabhūtam eva tathāpi dṛśyabuddhisattvasya yaḥ pratyayaś caitanyacchāyāpattis tam apekṣya puruṣadharmatveneva na tu puruṣadharmatvena/ etad uktaṃ bhavati --- caitanyabimbodgrāhitayā buddhicaitanyayor abhedād buddhidharmāś caitanyadharmā iva cakāsatīti/ aṣṭamaṃ vikalpam āha --- darśanaṃ jñānam eva śabdādīnām adarśanaṃ na tu sattvapuruṣānyatāyā iti kecit/ yathā cakṣū rūpe pramāṇam api rasādāv apramāṇam ucyate/ etad uktaṃ bhavati --- sukhādyākāraśabdādijñānāni svasiddhyanuguṇatayā draṣṭṛdṛśyasaṃyogam ākṣipantīti/ tad evaṃ vikalpya caturthaṃ vikalpaṃ svīkartum itareṣāṃ vikalpānāṃ sāṃkhyaśāstragatānāṃ sarvapuruṣasādhāraṇyena bhogavaicitryābhāvaprasaṅgena dūṣayati --- ity ete śāstragatā iti //2.23//

tasya hetur avidyā //2.24//

caturthaṃ vikalpaṃ nirdhārayituṃ sūtram avatārayati --- yas tu pratyakcetanasya svabuddhisaṃyoga iti/ pratīpam añcati prāpnotīti pratyag asādhāraṇas tu saṃyoga ekaikasya puruṣasyaikaikayā buddhyā vaicitryahetuḥ/ sūtraṃ paṭhati --- tasyeti/ nanv avidyā viparyayajñānaṃ tasya bhogāpavargayor iva svabuddhisaṃyogo hetuḥ/ asaṃyuktāyāṃ buddhau tadanutpattes tat katham avidyā