94 saṃyogabhedasya hetur ity ata āha --- viparyayajñānavāsaneti/ sargāntarīyāyā avidyāyāḥ svacittena saha niruddhāyā api pradhāne+asti vāsanā tadvāsanāvāsitaṃ ca pradhānaṃ tattatpuruṣasaṃyoginīṃ tādṛśīm eva buddhiṃ sṛjati/ evaṃ pūrvapūrvasargeṣv ity anāditvād adoṣaḥ/ ata eva pratisargāvasthāyāṃ na puruṣo mucyata ity āha --- viparyayajñāneti/ yadā puruṣakhyātiṃ kāryaniṣṭhāṃ prāptā tadā viparyayajñānavāsanāyā bandhakāraṇasyābhāvān na punar āvartata ity āha --- sā tv iti/ atra kaścin nāstikaḥ kaivalyaṃ paṇḍakopākhyānenopahasati/ paṇḍakopākhyānam āha --- mugdhayeti/ kimartham ity arthaśabdo nimittam upalakṣayati prayojanasyāpi nimittatvāt/ paṇḍakopākhyānena sāmyam āpādayati --- tathedaṃ vidyamānaṃ guṇapuruṣānyatājñānaṃ cittanivṛttiṃ na karoti, paravairāgyeṇa jñānaprasādamātreṇa sasaṃskāraṃ niruddhaṃ vinaṣṭaṃ kariṣyatīti kā pratyāśā/ yasmin saty eva yad bhavati tat tasya kāryam/ na tu yasminn asatīti bhāvaḥ/ atraikadeśimatena parihāram āha --- tatreti/ īṣadaparisamāpta ācārya ācāryadeśīyaḥ/ ācāryas tu vāyuprokte kṛtalakṣaṇaḥ ---

"ācinoti ca śāstrārtham ācāre sthāpayaty api/ svayam ācarate yasmād ācāryas tena cocyate" vāyupurāṇam 59.30 iti/

bhogavivekakhyātirūpapariṇatabuddhinivṛttir eva mokṣaḥ/ na ca buddhisvarūpanivṛttiḥ/ sā ca dharmameghāntavivekakhyātipratiṣṭhāyā anantaram eva bhavati saty api buddhisvarūpamātrāvasthāna ity arthaḥ/ etad eva sphorayati --- adarśanasya bandhakāraṇasyābhāvād buddhinivṛttiḥ/