95 tac cādarśanaṃ bandhakāraṇaṃ darśanān nivartate/ darśananivṛttis tu paravairāgyasādhyā/ saty api buddhisvarūpāvasthāne mokṣa iti bhāvaḥ/ ekadeśimatam upanyasya svamatam āha --- tatra cittanivṛttir eva mokṣaḥ/ nanūktaṃ darśane nivṛtte+acirāc cittasvarūpanivṛttir bhavatīti kathaṃ darśanakāryety ata āha --- kimartham asthāne mativibhrama iti/ ayam abhisaṃdhiḥ --- yadi darśanasya sākṣāc cittanivṛttau kāraṇabhāvam aṅgīkurvīmahi tata evam upālabhyemahi/ kiṃ tu vivekadarśanaṃ prakarṣakāṣṭhāṃ prāptaṃ nirodhasamādhibhāvanāprakarṣakrameṇa cittanivṛttimatpuruṣasvarūpāvasthānopayogīty ātiṣṭhāmahe tat katham upālabhyemahīti //2.24//

tadabhāvāt saṃyogābhāvo hānaṃ tad dṛśeḥ kaivalyam //2.25//

tad evaṃ vyūhadvayam uktvā tṛtīyavyūhābhidhānāya sūtram avatārayti --- heyaṃ duḥkham iti/ tadabhāvāt saṃyogābhāvo hānaṃ tad dṛśeḥ kaivalyam/ vyācaṣṭe --- tasyeti/ asti hi mahāpralaye+api saṃyogābhāvo+ata uktam ātyantika iti/ duḥkhoparamo hānam iti puruṣārthatā darśitā/ śeṣam atirohitam //2.25//

vivekakhyātir aviplavā hānopāyaḥ //2.26//

hānopāyalakṣaṇaṃ caturthaṃ vyūham ākhyātuṃ sūtram avatārayati --- atheti/ vivekakhyātir aviplavā hānopāyaḥ/ āgamānumānābhyām api vivekakhyātir asti/ na cāsau vyutthānaṃ tatsaṃskāraṃ vā nivartayati tadvato+api tadanuvṛtter iti tannivṛttyartham aviplaveti/ viplavo mithyājñānaṃ tadrahitā/ etad uktaṃ bhavati --- śrutamayena jñānena vivekaṃ gṛhītvā yuktimayena ca vyavasthāpya dīrghakālanairantaryasatkārāsevitāyā bhāvanāyāḥ prakarṣaparyantaṃ