96 samadhigatā sākṣātkāravatī vivekakhyātir nivartitasavāsanamithyājñānā nirviplavā hānopāya iti/ śeṣaṃ sugamaṃ bhāṣyam //2.26//

tasya saptadhā prāntabhūmiḥ prajñā //2.27//

vivekakhyātiniṣṭhāyāḥ svarūpam āha sūtreṇa --- tasya saptadhā prāntabhūmiḥ prajñā/ vyācaṣṭe --- tasyeti pratyuditakhyāter vartamānakhyāter yoginaḥ pratyāmnāyaḥ parāmarśaḥ/ aśuddhir evāvaraṇaṃ cittasattvasya tad eva malaṃ tasyāpagamāc cittasya pratyayāntarānutpāde tāmasarājasavyutthānapratyayānutpāde nirviplavavivekakhyātiniṣṭhām āpannasya saptaprakāraiva prajñā vivekino bhavati/ viṣayabhedāt prajñābhedaḥ/ prakṛṣṭo 'nto yāsāṃ bhūmīnām avasthānāṃ tās tathoktāḥ/ yataḥ paraṃ nāsti sa prakarṣaḥ/ prāntā bhūmayo yasyāḥ prajñāyā vivekakhyāteḥ sā tathoktā/ tā eva saptaprakārāḥ prāntabhūmīr udāharati --- tadyatheti/ tatra puruṣaprayatnaniṣpādyāsu catasṛṣu bhūmiṣu prathamām udāharati --- parijñātaṃ heyam/ yāvat kila prādhānikaṃ tat sarvaṃ pariṇāmatāpasaṃskārair guṇavṛttivirodhād duḥkham eveti heyaṃ tat parijñātam/ prāntatāṃ darśayati --- nāsya punaḥ kiṃcid aparijñātaṃ parijñeyam asti/ dvitīyām āha --- kṣīṇā iti/ prāntatām āha --- na punar iti/ tṛtīyām āha --- sākṣātkṛtaṃ pratyakṣeṇa niścitaṃ mayā saṃprajñātāvasthāyām eva