tasya saptadhā prāntabhūmiḥ prajñā //2.27//

vivekakhyātiniṣṭhāyāḥ svarūpam āha sūtreṇa --- tasya saptadhā prāntabhūmiḥ prajñā/ vyācaṣṭe --- tasyeti pratyuditakhyāter vartamānakhyāter yoginaḥ pratyāmnāyaḥ parāmarśaḥ/ aśuddhir evāvaraṇaṃ cittasattvasya tad eva malaṃ tasyāpagamāc cittasya pratyayāntarānutpāde tāmasarājasavyutthānapratyayānutpāde nirviplavavivekakhyātiniṣṭhām āpannasya saptaprakāraiva prajñā vivekino bhavati/ viṣayabhedāt prajñābhedaḥ/ prakṛṣṭo 'nto yāsāṃ bhūmīnām avasthānāṃ tās tathoktāḥ/ yataḥ paraṃ nāsti sa prakarṣaḥ/ prāntā bhūmayo yasyāḥ prajñāyā vivekakhyāteḥ sā tathoktā/ tā eva saptaprakārāḥ prāntabhūmīr udāharati --- tadyatheti/ tatra puruṣaprayatnaniṣpādyāsu catasṛṣu bhūmiṣu prathamām udāharati --- parijñātaṃ heyam/ yāvat kila prādhānikaṃ tat sarvaṃ pariṇāmatāpasaṃskārair guṇavṛttivirodhād duḥkham eveti heyaṃ tat parijñātam/ prāntatāṃ darśayati --- nāsya punaḥ kiṃcid aparijñātaṃ parijñeyam asti/ dvitīyām āha --- kṣīṇā iti/ prāntatām āha --- na punar iti/ tṛtīyām āha --- sākṣātkṛtaṃ pratyakṣeṇa niścitaṃ mayā saṃprajñātāvasthāyām eva 97 nirodhasamādhisādhyaṃ hānaṃ, na punar asyāḥ paraṃ niścetavyam astīti śeṣaḥ/ caturthīm āha --- bhāvito niṣpādito vivekakhyātirūpo hānopāyo nāsyāḥ paraṃ bhāvanīyam astīti śeṣaḥ/ eṣā catuṣṭayī kāryā vimuktiḥ samāptiḥ, kāryatayā prayatnavyāpyatā darśitā/ kvacit pāṭhaḥ kāryavimuktir iti/ kāryāntareṇa vimuktiḥ prajñāyā ity arthaḥ/ prayatnaniṣpādyānuniṣpādanīyām aprayatnasādhyāṃ cittavimuktim āha --- cittavimuktis tu trayī/ prathamām āha --- caritādhikārā buddhiḥ/ kṛtabhogāpavargakāryety arthaḥ/ dvitīyām āha --- guṇā iti/ prāntatām āha --- na caiṣām iti/ tṛtīyām āha --- etasyām avasthāyām iti/ etasyām avasthāyāṃ jīvann eva puruṣaḥ kuśalo mukta ity ucyate caramadehatvād ity āha --- etām iti/ anaupacārikaṃ muktam āha --- pratiprasave pradhānalaye+api cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //2.27//