97 nirodhasamādhisādhyaṃ hānaṃ, na punar asyāḥ paraṃ niścetavyam astīti śeṣaḥ/ caturthīm āha --- bhāvito niṣpādito vivekakhyātirūpo hānopāyo nāsyāḥ paraṃ bhāvanīyam astīti śeṣaḥ/ eṣā catuṣṭayī kāryā vimuktiḥ samāptiḥ, kāryatayā prayatnavyāpyatā darśitā/ kvacit pāṭhaḥ kāryavimuktir iti/ kāryāntareṇa vimuktiḥ prajñāyā ity arthaḥ/ prayatnaniṣpādyānuniṣpādanīyām aprayatnasādhyāṃ cittavimuktim āha --- cittavimuktis tu trayī/ prathamām āha --- caritādhikārā buddhiḥ/ kṛtabhogāpavargakāryety arthaḥ/ dvitīyām āha --- guṇā iti/ prāntatām āha --- na caiṣām iti/ tṛtīyām āha --- etasyām avasthāyām iti/ etasyām avasthāyāṃ jīvann eva puruṣaḥ kuśalo mukta ity ucyate caramadehatvād ity āha --- etām iti/ anaupacārikaṃ muktam āha --- pratiprasave pradhānalaye+api cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //2.27//

yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ //2.28//

tad evaṃ caturo vyūhān uktvā tanmadhyapatitasya hānopāyasya vivekakhyāter godohanādivat prāgasiddher asiddhasya copāyatvābhāvāt siddhyupāyān vaktum ārabhata ity āha --- siddheti/ tatrābhidhāsyamānānāṃ sādhanānāṃ yena prakāreṇa vivekakhyātyupāyatvaṃ tad darśayati sūtreṇa --- yogāṅgānuṣṭhāṇād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ/ yogāṅgāni hi yathāyogaṃ