99 indriyadvārā vā svato vā viṣayasya saṃskriyābhivyaktis tasyāḥ kāraṇaṃ yathā rūpasyālokaḥ/ vikārakāraṇaṃ manaso viṣayāntaram/ yathā hi mṛkaṇḍoḥ samāhitamanaso vallakīvipañcyamānapañcamasvaraśravaṇasamanantaram unmīlitākṣasya svarūpalāvaṇyayauvanasaṃpannām apsarasaṃ pramlocām īkṣamāṇasya samādhim apahāya tasyāṃ saktaṃ mano babhūveti/ atraiva nidarśanam āha --- yathāgniḥ pākyasya taṇḍulādeḥ kaṭhināvayavasaṃniveśasya praśithilāvayavasaṃyogalakṣaṇasya vikārasya kāraṇam/ sata eva viṣayasya pratyayakāraṇaṃ dhūmajñānam agnijñānasyeti/ jñāyata iti jñānam agniś cāsau jñānaṃ cety agnijñānaṃ tasya/ etad uktaṃ bhavati --- vartamānasyaivāgner jñeyasya pratyayakāraṇatayā kāraṇam iti/ autsargikī nirapekṣāṇāṃ kāraṇānāṃ kāryakriyā prāptis tasyāḥ kutaścid apavādo 'prāptiḥ/ yathā nimnopasarpaṇasvabhāvānām apāṃ pratibandhaḥ setunā tathehāpi buddhisattvasya sukhaprakāśaśīlasya svābhāvikī sukhavivekakhyātijanakatā prāptiḥ/ sā kutaścid adharmāt tamaso vā pratibandhān na bhavati/ dharmād yogāṅgānuṣṭhānād vā tadapanaye tadapratibaddhavṛttisvabhāvata eva tajjanakatayā tad āpnoti/ yathā vakṣyati --- "nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat" yogasūtram 4.3 iti/ tad evaṃ vivekakhyātilakṣaṇakāryāpekṣayā prāptikāraṇam uktam/ avāntarakāryāpekṣayā tu tad eva viyogakāraṇam ity āha --- viyogakāraṇam iti/ anyatvakāraṇam āha --- anyatvakāraṇaṃ yathā suvarṇakāraḥ suvarṇasya, kaṭakakuṇḍalakeyūrādibhyo bhinnābhinnasya bhedavivakṣayā kaṭakādibhinnasyābhedavivakṣayā kaṭakādyabhinnasya suvarṇasya kuṇḍalād anyatvam/ tathā ca kaṭakakārī suvarṇakāraḥ kuṇḍalād abhinnāt suvarṇād anyat kurvann anyatvakāraṇam/ agnir api pākyasyānyatvakāraṇaṃ yady api tathāpi dharmiṇo dharmayoḥ pulākatvataṇḍulatvayor bhedāvivakṣayā dharmayor upajanāpāye+api dharmyanuvartata iti na tasyānyatvaṃ śakyaṃ vaktum iti vikāramātrakāraṇatvam uktam iti na saṃkaraḥ/ na ca saṃsthānabhedo dharmiṇo 'nyatvakāraṇam iti vyākhyeyam/ suvarṇakāra ity asyāsaṃgateḥ/ bāhyam anyatvakāraṇam upanyasyādhyātmikam udāharati --- evam ekasyeti/ avidyā kamanīyeyaṃ kanyaketyādijñānam/ tanmohayogāt sa eva strīpratyayo