100 mūḍho viṣaṇṇo bhavati caitrasya maitrasya puṇyavato bata kalatraratnam etan na tu mama bhāgyahīnasyeti/ evaṃ sapatnījanasya tasyāṃ dveṣaḥ strīpratyayasya duḥkhatve/ evaṃ maitrasya tasyā bhartū rāgas tasyaiva strīpratyayasya sukhatve/ tattvajñānaṃ tvaṅmāṃsamedo'sthimajjāsamūhaḥ strīkāyaḥ sthānabījādibhir aśucir iti vivekināṃ mādhyasthye vairāgye kāraṇam iti/ dhṛtikāraṇaṃ śarīram indriyāṇāṃ vidhārakam indriyāṇi ca śarīrasya sāmānyā karaṇavṛttir hi prāṇādyā vāyavaḥ pañca tadabhāve śarīrapātāt/ evaṃ māṃsādikāyāṅgānām api parasparavidhāryavidhārakatvam/ evaṃ mahābhūtāni pṛthivyādīni manuṣyavaruṇasūryagandhavahaśaśilokanivāsināṃ śarīrāṇāṃ, tāni ca parasparaṃ, pṛthivyāṃ hi gandharasarūpasparśaśabdaguṇāyāṃ pañca mahābhūtāni parasparaṃ vidhāryavidhārakabhāvenāvasthitāny apsu catvāri tejasi trīṇi dve ca mātariśvanīti/ tairyagyaunamānuṣadaivatādīni ca vidhāryavidhārakabhāvenāvasthitāni/ nanv ādhārādheyabhāvarahitānāṃ kutas tattvam ity ata āha --- parasparārthatvād iti/ manuṣyaśarīraṃ hi paśupakṣimṛgasarīsṛpasthāvaraśarīropayogena dhriyate/ evaṃ vyāghrādiśarīram api manuṣyapaśumṛgādiśarīropayogena/ evaṃ paśumṛgādiśarīram api sthāvarādyupayogena/ evaṃ daivaśarīram api manuṣyopahṛtacchāgamṛgakapiñjalamāṃsājyapuroḍāśasahakāraśākhāprastarādibhir ijyamānaṃ tadupayogena/ evaṃ devatāpi varadānavṛṣṭyādibhir manuṣyādīni dhārayatīty asti parasparārthatvam ity arthaḥ/ śeṣaṃ sugamam //2.28//

yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni //2.29//

saṃprati nyūnādhikasaṃkhyāvyavacchedārthaṃ yogāṅgāny avadhārayati --- tatra yogāṅgāny avadhāryanta iti/ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni/