101 abhyāsavairāgyaśraddhāvīryādayo 'pi yathāyogam eteṣv eva svarūpato nāntarīyakatayā cāntarbhāvayitavyāḥ //2.29//

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ //2.30//

yamaniyamādyaṅgāny uddiśya yamanirdeśakaṃ sūtram avatārayati --- tatreti/ ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ/ yogāṅgam ahiṃsām āha --- sarvatheti/ īdṛśīm ahiṃsāṃ stauti --- uttare ceti/ tanmūlā ity ahiṃsām aparipālya kṛtā apy akṛtakalpā niṣphalatvād ity arthaḥ/ tatsiddhiparatayaivānuṣṭhānam/ ahiṃsā cen mūlam uttareṣāṃ kathaṃ te+ahiṃsāsiddhiparā ity ata āha --- tatpratipādanāyeti/ siddhir jñānaṃ notpattir ity arthaḥ/ syād etat/ ahiṃsājñānārthā yady uttare kṛtaṃ tair anyata eva tadavagamād ity ata āha --- tadavadāteti/ yady uttare nānuṣṭhīyerann ahiṃsā malinā syād asatyādibhir ity arthaḥ/ atraivāgamikānāṃ saṃmatim āha --- tathā ceti/ sugamam/ satyalakṣaṇam āha --- yathārthe vāṅmanase iti/ yathāśabdaṃ sākāṅkṣaṃ pūrayati --- yathā dṛṣṭam iti/ pratisaṃbandhinaṃ tathāśabdaṃ pratikṣipati --- tathā vāṅmanaś ca vivakṣāyāṃ kartavyāyām iti/ anyathā tu na satyam etat sopapattikam āha --- paratra puruṣe svabodhasaṃkrāntaye svabodhasadṛśabodhajananāya vāg uktoccāritā, ataḥ sā yadi na vañcitā vañcikā yathā droṇācāryeṇa svatanayāśvatthāmamaraṇam āyuṣman satyadhanāśvatthāmā hata iti pṛṣṭasya yudhiṣṭhirasya prativacanaṃ hastinam abhisaṃdhāya satyaṃ hato+aśvatthāmeti,