103

jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam //2.31//

sāmānyata uktā yādṛśāḥ punar yoginām upādeyās tādṛśān vaktuṃ sūtram avatārayati --- te tv iti/ jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam/ sarvāsu jātyādilakṣaṇāsu bhūmiṣu viditāḥ sārvabhaumāḥ/ ahiṃsādaya ity anyatrāpy avaccheda ūhanīyaḥ/ sugamaṃ bhāṣyam //2.31//

śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ //2.32//

śaucādiniyamān ācaṣṭe --- śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ/ vyācaṣṭe --- śaucam iti/ ādiśabdena gomayādayo gṛhyante/ gomūtrayāvakādi medhyaṃ tasyābhyavaharaṇādi/ ādiśabdād grāsaparimāṇasaṃkhyāniyamādayo grāhyāḥ/ medhyābhyavaharaṇādijanitam iti vaktavye medhyābhyavaharaṇādi cety uktaṃ kārye kāraṇopacārāt/ cittamalā madamānāsūyādayas tadapanayo manaḥśaucam/ prāṇatrāṇamātrahetor abhyadhikasyānupāditsā saṃtoṣaḥ prāg eva svīkaraṇaparityāgād iti śeṣaḥ/