tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ //2.1//

nanu prathamapādenaiva sopāyaḥ sāvāntaraprabhedaḥ saphalo yoga uktas tat kim aparam avaśiṣyate yadarthaṃ dvitīyaḥ pādaḥ prārabhyetety ata āha --- uddiṣṭa iti/ abhyāsavairāgye hi yogopāyau prathame pāda uktau/ na ca tau vyutthitacittasya drāg ity eva saṃbhavata iti dvitīyapādopadeśyān upāyān apekṣate sattvaśuddhyartham/ tato hi viśuddhasattvaḥ kṛtarakṣāsaṃvidhāno+abhyāsavairāgye pratyahaṃ bhāvayati/ samāhitatvam avikṣiptatvam/ kathaṃ vyutthānacitto+apy upadekṣyamāṇair upāyair yuktaḥ san yogī syād ity arthaḥ/ tatra vakṣyamāṇeṣu niyameṣv ākṛṣya prāthamikaṃ pratyupayuktataratayā prathamataḥ kriyāyogam upadiśati sūtrakāraḥ --- tapaḥsvādhyāyetyādi/ kriyaiva yogaḥ kriyāyogo yogasādhanatvāt/ ata eva viṣṇupurāṇe khāṇḍikyakeśidhvajasaṃvāde ---

"yogayuk prathamaṃ yogī yuñjamāno+abhidhīyate" viṣṇupurāṇam 6.7.33

ity upakramya tapaḥsvādhyāyādayo darśitāḥ/ vyatirekamukhena (vyatirekamukheṇa) tapasa upāyatvam āha --- nātapasvina iti/ tapaso+avāntaravyāpāram upāyatopayoginaṃ darśayati --- anādīti/ anādibhyāṃ karmakleśavāsanābhyāṃ citrāta eva pratyupasthitam upanataṃ viṣayajālaṃ yasyāṃ sā tathoktā/ aśuddhī rajastamaḥsamudreko nāntareṇa tapaḥ saṃbhedam āpadyate/ sāndrasya nitāntaviralatā saṃbhedaḥ/ nanūpādīyamānam api tapo dhātuvaiṣamyahetutayā yogapratipakṣa iti kathaṃ tadupāya ity ata āha --- tac ceti/ tāvanmātram eva tapaś caraṇīyaṃ na yāvatā dhātuvaiṣamyam āpadyata ity arthaḥ/ 57 praṇavādayaḥ puruṣasūktarudramaṇḍalabrāhmaṇādayo vaidikāḥ, paurāṇikāś ca brahmapārāyaṇādayaḥ/ paramagurur bhagavān īśvaras tasmin/ yatredam uktam ---

"kāmato+akāmato vāpi yat karomi śubhāśubham/ tat sarvaṃ tvayi saṃnyastaṃ tvatprayuktaḥ karomy aham" iti/

tatphalasaṃnyāso vā phalānabhisaṃdhānena kāryakaraṇam/ yatredam uktam ---

"karmaṇy evādhikāras te mā phaleṣu kadācana/ mā karmaphalahetur bhūr mā te saṅgo+astv akarmaṇi" bhagavadgītā 2.47 //2.1//