sthirasukham āsanam //2.46//

uttarasūtram avatārayati --- uktāḥ saha siddhibhir yamaniyamāḥ/ āsanādīni vakṣyāmaḥ/ tatra --- sthirasukham āsanam/ sthiraṃ niścalaṃ yat sukhaṃ sukhāvahaṃ tad āsanam iti 110 sūtrārthaḥ/ āsyata āste vānenety āsanam/ tasya prabhedān āha --- tadyatheti/ padmāsanaṃ prasiddham/ sthitasyaikataraḥ pādo bhūnyasta ekataraś cākuñcitajānor upari nyasta ity etad vīrāsanam/ pādatale vṛṣaṇasamīpe saṃpuṭīkṛtya tasyopari pāṇikacchapikāṃ kuryāt tad bhadrāsanam/ savyam ākuñcitaṃ caraṇaṃ dakṣiṇajaṅghorvantare dakṣiṇaṃ cākuñcitaṃ vāmajaṅghorvantare nikṣiped etat svastikam/ upaviśya śliṣṭāṅgulikau śliṣṭagulphau bhūmiśliṣṭajaṅghorupādau prasārya daṇḍāsanam abhyaset/ yogapaṭṭakayogāt sopāśrayam/ jānuprasāritabāhoḥ śayanaṃ paryaṅkaḥ/ krauñcaniṣadanādīni krauñcādīnāṃ niṣaṇṇānāṃ saṃsthānadarśanāt pratyetavyāni/ pārṣṇyagrapādābhyāṃ dvayor ākuñcitayor anyonyasaṃpīḍanaṃ samasaṃsthānaṃ, yena saṃsthānenāvasthitasya sthairyaṃ sukhaṃ ca sidhyati tad āsanaṃ sthirasukham/ tad etad bhagavataḥ sūtrakārasya saṃmataṃ, tasya vivaraṇaṃ yathāsukhaṃ ceti //2.46//