110 sūtrārthaḥ/ āsyata āste vānenety āsanam/ tasya prabhedān āha --- tadyatheti/ padmāsanaṃ prasiddham/ sthitasyaikataraḥ pādo bhūnyasta ekataraś cākuñcitajānor upari nyasta ity etad vīrāsanam/ pādatale vṛṣaṇasamīpe saṃpuṭīkṛtya tasyopari pāṇikacchapikāṃ kuryāt tad bhadrāsanam/ savyam ākuñcitaṃ caraṇaṃ dakṣiṇajaṅghorvantare dakṣiṇaṃ cākuñcitaṃ vāmajaṅghorvantare nikṣiped etat svastikam/ upaviśya śliṣṭāṅgulikau śliṣṭagulphau bhūmiśliṣṭajaṅghorupādau prasārya daṇḍāsanam abhyaset/ yogapaṭṭakayogāt sopāśrayam/ jānuprasāritabāhoḥ śayanaṃ paryaṅkaḥ/ krauñcaniṣadanādīni krauñcādīnāṃ niṣaṇṇānāṃ saṃsthānadarśanāt pratyetavyāni/ pārṣṇyagrapādābhyāṃ dvayor ākuñcitayor anyonyasaṃpīḍanaṃ samasaṃsthānaṃ, yena saṃsthānenāvasthitasya sthairyaṃ sukhaṃ ca sidhyati tad āsanaṃ sthirasukham/ tad etad bhagavataḥ sūtrakārasya saṃmataṃ, tasya vivaraṇaṃ yathāsukhaṃ ceti //2.46//

prayatnaśaithilyānantasamāpattibhyām //2.47//

āsanasvarūpam uktvā tatsādhanam āha --- prayatnaśaithilyānantasamāpattibhyām/ sāṃsiddhiko hi prayatnaḥ śarīradhārako na yogāṅgasyopadeṣṭavyāsanasya kāraṇaṃ tasya tatkāraṇatva upadeśavaiyarthyāt svarasata eva tatsiddheḥ/ tasmād upadeṣṭavyasyāsanasyāyam asādhako virodhī ca svābhāvikaḥ prayatnas tasya ca yādṛcchikāsanahetutayāsananiyamopahantṛtvāt/ tasmād upadiṣṭaniyamāsanam abhyasyatā svābhāvikaprayatnaśaithilyāya prayatna āstheyo nānyathopadiṣṭam āsanaṃ sidhyatīti svābhāvikaprayatnaśaithilyam āsanasiddhihetuḥ/ anante vā nāganāyake sthirataraphaṇāsahasravidhṛtaviśvaṃbharāmaṇḍale samāpannaṃ cittam āsanaṃ nirvartayatīti //2.47//

tato dvaṃdvānabhighātaḥ //2.48//

āsanavijayasūcakam āha --- tato dvaṃdvānabhighātaḥ/ nigadavyākhyātaṃ bhāṣyam/ āsanam apy uktaṃ viṣṇupurāṇe ---