Adhyāya 5

śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so+apyanekārthavācī // VRrs_5.1 //
293
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /
raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // VRrs_5.2 //
294
āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // VRrs_5.3 //
295
brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
tatprākṛtamiti proktaṃ devānāmapi durlabham // VRrs_5.4 //
296
brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // VRrs_5.5 //
297
visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // VRrs_5.6 //
etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
dhāraṇādeva tatkuryāccharīramajarāmaram // VRrs_5.7 //
298
tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // VRrs_5.8 //

Rasaratnasamuccayaṭīkā

tattrividhaṃ ṣoḍaśavarṇayuktam // VRrsṬī_5.8;1

te ca varṇā granthāntare viśiṣṭadravyasāmyam udāhṛtya pṛthakpradarśitāḥ // VRrsṬī_5.8;2

śvetaḥ śvetajapāpuṣpe balakṣaḥ kadalīsume /

syādarjunastu kumude vidvadbhiḥ parikīrtitaḥ // VRrsṬī_5.8;3

pāṇḍuvarṇo bhavedreṇau ketakīpuṣpaje tathā /

hariṇaḥ pītaśabalaśukladravye sunirdiśet // VRrsṬī_5.8;4

dhūsaro bakule puṣpe kṛṣṇaḥ syād atasīsume /

haricchirīṣaje pattre rakto raktotpale smṛtaḥ // VRrsṬī_5.8;5

kṛṣṇamiśre lohite syād aruṇaḥ śvetaraktake /

pāṭalo+atho markaṭe tu kapiśaḥ kṛṣṇalohite // VRrsṬī_5.8;6

bhaved dhūmro rocanābhaḥ piṅgo+atho syātpiśaṅgakaḥ /

padmadhūlau karburaśca smṛtaścendradhanuḥsamaḥ // VRrsṬī_5.8;7

iti // VRrsṬī_5.8;8

299
raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /
rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // VRrs_5.9 //

Rasaratnasamuccayaṭīkā

prasiddhasvarṇaṃ khanisaṃbhavam āha tatra tatreti // VRrsṬī_5.9;1

girīṇām // VRrsṬī_5.9;2

ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi // VRrsṬī_5.9;3

kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati // VRrsṬī_5.9;4

ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ // VRrsṬī_5.9;5

300
snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // VRrs_5.10 //
301
saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /
aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // VRrs_5.11 //
302
karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // VRrs_5.12 //
lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ /

Rasaratnasamuccayabodhinī

arilohena lohāriṇā haritāleneti yāvat // VRrsBo_5.13a-d;1

arilohena lohasya māraṇaṃ durguṇapradam // VRrs_5.13 //
303
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // VRrs_5.14 //
304
drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /
vicūrṇya luṅgatoyena daradena samanvitam /
jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // VRrs_5.15 //
305
hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /
patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // VRrs_5.16 //
306
maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ /

Rasaratnasamuccayabodhinī

prativāpaḥ galitasya dhātoḥ dravyāntareṇa avacūrṇanam // VRrsBo_5.17ab;1

prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // VRrs_5.17 //
307
cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ /

Rasaratnasamuccayabodhinī

devadālī hastighoṣakaḥ // VRrsBo_5.18ab;1

bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // VRrs_5.18 //
308
etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // VRrs_5.19 //
309
balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /
asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // VRrs_5.20 //
310
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // VRrs_5.21 //
311
kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /
tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // VRrs_5.22 //
312
himālayādikūṭeṣu yadrūpaṃ jāyate hi tat /
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // VRrs_5.23 //
313
śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /
tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut // VRrs_5.24 //
314
ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /

Rasaratnasamuccayabodhinī

sphoṭarahitaṃ vraṇavat gaṇḍarahitam // VRrsBo_5.25ab;1

śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // VRrs_5.25 //
315
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // VRrs_5.26 //
316
rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /
snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // VRrs_5.27 //
317
raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /
rasāyanavidhānena sarvarogāpahārakam // VRrs_5.28 //
318
taile takre gavāṃ mūtre hyāranāle kulatthaje /
kramānniṣecayettaptaṃ drāve drāve tu saptadhā /
svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // VRrs_5.29 //
319
āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /
aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // VRrs_5.30 //

Rasaratnasamuccayabodhinī

vāpitaṃ kalkīkṛtaṃ piṣṭamityarthaḥ // VRrsBo_5.30;1

320
nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati /
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // VRrs_5.31 //
321
kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /
tatra rūpyaṃ vinikṣipya samasīsasamanvitam // VRrs_5.32 //
jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /
itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // VRrs_5.33 //

Rasaratnasamuccayabodhinī

matāntaramāha kharpare iti // VRrsBo_5.33;1

bhasmacūrṇābhyāṃ sīsakabhasmaṭaṅkaṇacūrṇābhyāṃ pālikām ālavālam // VRrsBo_5.33;2

atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti // VRrsBo_5.33;3

322
lakucadravasūtābhyāṃ tārapatraṃ pralepayet /
ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // VRrs_5.34 //
svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /
svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /
puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // VRrs_5.35 //
323
mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ /
triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām // VRrs_5.36 //
324
bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /
mārayetpuṭayogena nirutthaṃ jāyate dhruvam // VRrs_5.37 //
325
tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // VRrs_5.38 //
śodhayed andhayantre ca triṃśadutpalakaiḥ pacet /
caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam // VRrs_5.39 //
326
saptadhā naramūtreṇa bhāvayeddevadālikām /
taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // VRrs_5.40 //
327
bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // VRrs_5.41 //
328
mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /
nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // VRrs_5.42 //

Rasaratnasamuccayaṭīkā

tāmrasya khanidvayaṃ vartate // VRrsṬī_5.42;1

tatraikakhanisthaṃ nepālam iti khyātam // VRrsṬī_5.42;2

nepālī kunaṭī // VRrsṬī_5.42;3

tatsamaraktavarṇatvāt // VRrsṬī_5.42;4

khaner nepāladeśasaṃnihitatvād vā nepāleti saṃjñā // VRrsṬī_5.42;5

athavā rūḍhasaṃjñeyam // VRrsṬī_5.42;6

tato+anyakhanisthaṃ tu mleccham ityabhidhīyate // VRrsṬī_5.42;7

yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā // VRrsṬī_5.42;8

329
sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /
kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // VRrs_5.43 //
330
susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // VRrs_5.44 //
331
pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /

Rasaratnasamuccayabodhinī

sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ // VRrsBo_5.45ab;1

rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // VRrs_5.45 //
332
tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke+atha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // VRrs_5.46 //
333
aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /
vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // VRrs_5.47 //
utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /
viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // VRrs_5.48 //
334
tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /
pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // VRrs_5.49 //
335
tāmranirmalapatrāṇi liptvā nimbvambusindhunā /
dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // VRrs_5.50 //
336
nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /
viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // VRrs_5.51 //
337
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // VRrs_5.52 //
338
jambīrarasasampiṣṭarasagandhakalepitam /
śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // VRrs_5.53 //
339
athavā māritaṃ tāmramamlenaikena marditam /
tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // VRrs_5.54 //
śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /
vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // VRrs_5.55 //
340
tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /
kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // VRrs_5.56 //

Rasaratnasamuccayabodhinī

amlaparṇī cāṅgerī // VRrsBo_5.56;1

amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /
samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /
bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // VRrs_5.57 //
341
sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /
piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // VRrs_5.58 //
channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /
mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // VRrs_5.59 //
avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /
pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet // VRrs_5.60 //
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /
gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // VRrs_5.61 //
doṣatrayasamudbhūtānāmayāñjayati dhruvam /
rogānupānasahitaṃ jayeddhātugataṃ jvaram /
rase rasāyane tāmraṃ yojayedyuktamātrayā // VRrs_5.62 //
342
śulbatulyena sūtena balinā tatsamena ca /
tadardhāṃśena tālena śilayā ca tadardhayā // VRrs_5.63 //
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // VRrs_5.64 //
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /
prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // VRrs_5.65 //
tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // VRrs_5.66 //
343
muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // VRrs_5.67 //
344
mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // VRrs_5.68 //
345
drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham // VRrs_5.69 //
346
hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // VRrs_5.70 //
347
yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // VRrs_5.71 //
348
muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /
gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // VRrs_5.72 //
349
aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // VRrs_5.73 //
350
kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram /
kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // VRrs_5.74 //
351
paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi /
namane bhaṅguraṃ yattatkharalohamudāhṛtam // VRrs_5.75 //

Rasaratnasamuccayabodhinī

pogaraṃ kuñcitālakavat taraṅgāyitaṃ tena unmuktaṃ tadrahitam ityarthaḥ // VRrsBo_5.75;1

Rasaratnasamuccayaṭīkā

yat paruṣaṃ kaṭhoraṃ pogaronmuktaṃ pogaram alakavat kuṭilarekhās tābhir muktaṃ tadrahitam ityarthaḥ // VRrsṬī_5.75;1

352
vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // VRrs_5.76 //
353
kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /
chedane cātiparuṣaṃ hṛnnālamiti kathyate // VRrs_5.77 //
354
aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam /
cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // VRrs_5.78 //

Rasaratnasamuccayabodhinī

kharalakṣaṇe pogaronmuktam ityuktam ataḥ pogarasya paryāyādikam āha aṅgakṣayeti // VRrsBo_5.78;1

tritvaṃ cātra pogaram apekṣya bodhyaṃ tena aṅgakṣayā vaṅgaṃ pogaraṃ ca ityekārtham // VRrsBo_5.78;2

pogarasya svarūpalakṣaṇamāha cikuram iti // VRrsBo_5.78;3

lohāt lauhagātre ityarthaḥ // VRrsBo_5.78;4

atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ // VRrsBo_5.78;5

Rasaratnasamuccayaṭīkā

pogaraśabdo+atrāgataḥ // VRrsṬī_5.78;1

sa cāpratisiddhārthaḥ // VRrsṬī_5.78;2

ato bodhārthaṃ tatparyāyān āha aṅgachāyā ca vaṅgaṃ cikuraṃ ca iti pogarasyābhidhātrayaṃ nāmatrayam asti // VRrsṬī_5.78;3

evaṃ ca nāmānyetāni viśiṣṭākāratejasa ityarthaḥ // VRrsṬī_5.78;4

vaṅgasyeva rekhānāṃ śvetacchāyātvād vaṅgamiti saṃjñā // VRrsṬī_5.78;5

kāntīnāṃ cikurākāratvāt keśākāratvāccikuram ityapi nāma // VRrsṬī_5.78;6

yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam // VRrsṬī_5.78;7

355
pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // VRrs_5.79 //
356
nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
lohāghāte +apyabhaṅgātmadhāraṃ kālāyasaṃ matam // VRrs_5.80 //
357
rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke+atha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // VRrs_5.81 //
kharalohātparaṃ sarvamekaikasmācchatottaram // VRrs_5.82 //
358
bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /
evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // VRrs_5.83 //
359
ekadvitricatuṣpañcasarvatomukham eva tat /

Rasaratnasamuccayaṭīkā

tasya cokto vyastaḥ samasto vā bhedo+ayaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti // VRrsṬī_5.84ab;1

kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati // VRrsṬī_5.84ab;2

tataḥ pāradaḥ sarvāṃllohādīn grasati // VRrsṬī_5.84ab;3

ata ekabhedo+api kaścitpāradamukhaṃ bhavati // VRrsṬī_5.84ab;4

yasya tad ekamukham // VRrsṬī_5.84ab;5

bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate // VRrsṬī_5.84ab;6

evam evārthastrimukhādau bodhyaḥ // VRrsṬī_5.84ab;7

vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam // VRrsṬī_5.84ab;8

sajātīyavijātīyavyastasamastaṃ bhedaviśiṣṭam etanmukhaṃ bhavatītyarthaḥ // VRrsṬī_5.84ab;9

360
pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /
krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // VRrs_5.84 //

Rasaratnasamuccayabodhinī

sparśavedhi sparśamātreṇaiva vedhakārakaṃ rasendrasya vedhākhyasaṃskārasaṃpādakaṃ vā ityarthaḥ // VRrsBo_5.84;1

sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /
raktavarṇaṃ tathā cāpi rasabandhe praśasyate // VRrs_5.85 //
bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /
uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // VRrs_5.86 //
361
bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // VRrs_5.87 //
cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā // VRrs_5.88 //
362
sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet // VRrs_5.89 //
363
tadromakāntaṃ sphuṭitād yato romodgamo bhavet // VRrs_5.90 //
364
kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // VRrs_5.91 //
365
bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /
rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // VRrs_5.92 //
madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // VRrs_5.93 //
366
kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /
mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // VRrs_5.94 //
367
pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // VRrs_5.95 //
368
kāntāyo +atirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // VRrs_5.96 //
samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /
tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // VRrs_5.97 //
nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // VRrs_5.98 //
ādau mantrastataḥ karma kartavyaṃ mantra ucyate // VRrs_5.99 //
oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /
lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // VRrs_5.100 //
369
śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /
muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // VRrs_5.101 //
370
kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
tatkvāthe pādaśeṣe tu lohasya palapañcakam // VRrs_5.102 //
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
evaṃ pralīyate doṣo girijo lohasambhavaḥ // VRrs_5.103 //
371
sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /
triphalākvathite nūnaṃ giridoṣam ayastyajet // VRrs_5.104 //
372
ciñcāphalajalakvāthādayo doṣam udasyati // VRrs_5.105 //
373
yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /

Rasaratnasamuccayabodhinī

recitaṃ srāvitam // VRrsBo_5.105;1

recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // VRrs_5.106 //
cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /
piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param // VRrs_5.107 //
dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // VRrs_5.108 //
374
snehāktaṃ loharajo mūtre svarase+api rātridhātrīṇām /
pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // VRrs_5.109 //
375
tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe+anale /
dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // VRrs_5.110 //
kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā /
tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // VRrs_5.111 //
dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /
taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // VRrs_5.112 //
puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram /
evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // VRrs_5.113 //
376
kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /
yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam /
nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /
sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // VRrs_5.114 //
377
hiṅgulasya palānpañca nārīstanyena peṣayet /
tena lohasya patrāṇi lepayetpalapañcakam // VRrs_5.115 //
ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /
jambīrairāranālairvā viṃśatyaṃśena hiṅgulam // VRrs_5.116 //
piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // VRrs_5.117 //
378
atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ /
puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // VRrs_5.118 //
379
yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /
piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // VRrs_5.119 //
śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ /
raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // VRrs_5.120 //
380
matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /
vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam // VRrs_5.121 //
bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /

Rasaratnasamuccayabodhinī

triśūlī triśūlavaccaṭikātrayam ityarthaḥ // VRrsBo_5.122ab;1

athoddhṛtya kṣipetkvāthe triphalāgojalātmake // VRrs_5.122 //
tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /
punaśca pūrvavad dhmātvā mārayedakhilāyasam // VRrs_5.123 //
khaṇḍayitvā tato gandhaguḍatriphalayā saha /
puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate // VRrs_5.124 //
381
samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ // VRrs_5.125 //
382
jambīrarasasaṃyukte darade taptamāyasam /
bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ // VRrs_5.126 //
383
gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // VRrs_5.127 //
ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /
divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /
ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // VRrs_5.128 //
384
yatpātrādhyuṣite toye tailabindurna sarpati /
tāreṇāvartate yattatkāntalohaṃ tanūkṛtam // VRrs_5.129 //
ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /
evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // VRrs_5.130 //
mṛtasūtasya pādena praliptāni puṭānale /
pacettulyena vā tāpyagandhāśmaharatejasā // VRrs_5.131 //
taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /
kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // VRrs_5.132 //
385
śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // VRrs_5.133 //
yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /
ācchādyairaṃḍapatraiśca yāmārdhe+atyuṣṇatāṃ vrajet // VRrs_5.134 //
dhānyarāśau nyasetpaścāttridinānte samuddharet /
saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /
kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // VRrs_5.135 //
386
svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /
siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // VRrs_5.136 //
anubhūtaṃ mayā satyaṃ sarvarogajarāpaham /
triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // VRrs_5.137 //
etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // VRrs_5.138 //
387
lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // VRrs_5.139 //
mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /
abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // VRrs_5.140 //
388
pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // VRrs_5.141 //
389
triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /
śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // VRrs_5.142 //
390
suradālibhasma galitaṃ triḥsaptakṛtvo+atha gojale śuṣkam /
vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // VRrs_5.143 //
391
suradālibhavaṃ bhasma naramūtreṇa gālitam /
triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // VRrs_5.144 //
392
gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /
drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // VRrs_5.145 //
393
devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // VRrs_5.146 //
394
aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // VRrs_5.147 //
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /
tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // VRrs_5.148 //
āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā /
ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // VRrs_5.149 //
395
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
maṇḍūro+ayaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // VRrs_5.150 //
396
gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /
lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam /
taccūrṇaṃ jāyate peṣyaṃ maṇḍūro+ayaṃ prayojayet // VRrs_5.151 //
397
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // VRrs_5.152 //
398
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // VRrs_5.153 //

Rasaratnasamuccayaṭīkā

na hitam iti // VRrsṬī_5.153;1

tatra nāgamiśraṇenāśuddhatvāt // VRrsṬī_5.153;2

399
dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam /

Rasaratnasamuccayabodhinī

niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ // VRrsBo_5.154ab;1

400
niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam // VRrs_5.154 //
401
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /
mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam // VRrs_5.155 //
402
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // VRrs_5.156 //
403
amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ /
kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati // VRrs_5.157 //
404
śudhyati nāgo vaṃgo ghoṣo ravirātape+api munisaṃkhyaiḥ /
nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // VRrs_5.158 //
405
satālenārkadugdhena liptvā vaṃgadalāni ca /
bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /
mardayitvā caredbhasma tadrasādiṣu śasyate // VRrs_5.159 //
406
pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet /

Rasaratnasamuccayabodhinī

bhāradvājasya vanakārpāsyāḥ // VRrsBo_5.160ab;1

svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
mardayitvā caredbhasma tadrasādiṣu śasyate // VRrs_5.160 //
407
palāśadravayuktena vaṃgapatraṃ pralepayet /
tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ // VRrs_5.161 //
408
bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /
ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // VRrs_5.162 //
409
vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /
mardayetkanakāmbhobhirnimbapatrarasairapi // VRrs_5.163 //
dāḍimasya mayūrasya rasena ca pṛthak pṛthak /
bhūpālāvartabhasmātha vinikṣipya samāṃśakam // VRrs_5.164 //
gomūlakaśilādhātujalaiḥ samyagvimardayet /
tato guggulatoyena mardayitvā dināṣṭakam // VRrs_5.165 //
viśoṣya paricūrṇyātha samabhāgena yojayet /
ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ // VRrs_5.166 //

Rasaratnasamuccayabodhinī

nākulībījaṃ rāsnābījaṃ śālmalībījaṃ vā // VRrsBo_5.166;1

tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /
gotakrapiṣṭarajanīsāreṇa saha pāyayet // VRrs_5.167 //
caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /
niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ // VRrs_5.168 //
śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /
paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate // VRrs_5.169 //
410
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato+anyathā // VRrs_5.170 //
411
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // VRrs_5.171 //
412
sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /
drute nāge+atha nirguṇḍyās trivāraṃ nikṣipedrase /
nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret // VRrs_5.172 //
413
tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /
taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // VRrs_5.173 //
bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /
palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // VRrs_5.174 //
drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /
gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // VRrs_5.175 //
arjunasyākṣavṛkṣasya mahārājagirerapi /

Rasaratnasamuccayabodhinī

mahārājagiriḥ śākaviśeṣaḥ rājaśākam itiyāvat sa tu laghusthūlabhedena dvividhaḥ atra ca sthūlo grāhyaḥ // VRrsBo_5.176ab;1

dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // VRrs_5.176 //
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /
vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // VRrs_5.177 //
raktaṃ tajjāyate bhasma kapotacchāyameva vā /
nāgaṃ doṣavinirmuktaṃ jāyate+atirasāyanam // VRrs_5.178 //

Rasaratnasamuccayabodhinī

atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye+asmin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet // VRrsBo_5.178;1

Rasaratnasamuccayaṭīkā

tiryagākārā tiraścīnā yā dīrghā cullī āhāḷa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet // VRrsṬī_5.178;1

taṃ ghaṭaṃ ca vaktraṃ vinā bāhye samaṃ tato+aṅgulasthūlaṃ mṛdā gopayellepayet // VRrsṬī_5.178;2

bhṛṣṭayantrākhye tasmin viṃśatipalamitaṃ sīsaṃ vinikṣipet // VRrsṬī_5.178;3

tasmin drute sati ekakarṣaṃ śuddhasūtaṃ tatra kṣiptvā tato darvyā vighaṭṭya itastataḥ saṃcālyaikībhūte satyarjunādīnāṃ pratyekaṃ kṣāraṃ palamitaṃ kṣipet // VRrsṬī_5.178;4

tato dorbhyāṃ lohadarvyā vighaṭṭayaṃścālayan viṃśatirātraparyantaṃ tīvrāgninā pacet // VRrsṬī_5.178;5

tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet // VRrsṬī_5.178;6

tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati // VRrsṬī_5.178;7

414
hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // VRrs_5.179 //
415
aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /
kṣipennāgaṃ pacetpātre cālayellohacāṭunā // VRrs_5.180 //

Rasaratnasamuccayabodhinī

lohacāṭunā lohadarvyā // VRrsBo_5.180;1

yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /
jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // VRrs_5.181 //
svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ // VRrs_5.182 //
416
śilayā ravidugdhena nāgapatrāṇi lepayet /
mārayetpuṭayogena nirutthaṃ jāyate tathā // VRrs_5.183 //
417
evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // VRrs_5.184 //
kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /
sarvamekatra saṃcūrṇya puṭettriphalavāriṇā // VRrs_5.185 //
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet // VRrs_5.186 //
madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
aśītivātajānrogāndhanurvātaṃ viśeṣataḥ // VRrs_5.187 //
kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // VRrs_5.188 //
grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /
sarvānudakadoṣāṃśca tattadrogānupānataḥ // VRrs_5.189 //
418
rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet // VRrs_5.190 //

Rasaratnasamuccayaṭīkā

tat pittalaṃ dvividham // VRrsṬī_5.190;1

rītikā kākatuṇḍī ceti bhedāt // VRrsṬī_5.190;2

tatra rītikāyā dvau bhedau // VRrsṬī_5.190;3

kiṃcittāmrābhā svarṇavarṇā ca // VRrsṬī_5.190;4

419
saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // VRrs_5.191 //
420
evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā // VRrs_5.192 //
421
rītistiktarasā rūkṣā jantughnī sāsrapittanut /
pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // VRrs_5.193 //
422
kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /
yakṛtplīhaharā śītavīryā ca parikīrtitā // VRrs_5.194 //
423
gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā // VRrs_5.195 //

Rasaratnasamuccayabodhinī

barbarā adhamā ityarthaḥ // VRrsBo_5.195;1

424
pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // VRrs_5.196 //
425
taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo+anvite /

Rasaratnasamuccayabodhinī

śyāmārajo+anvite haridrācūrṇasaṃyute // VRrsBo_5.197ab;1

pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // VRrs_5.197 //
426
nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // VRrs_5.198 //
427
tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // VRrs_5.199 //
428
mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam /
trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam // VRrs_5.200 //
brahmabījājamodāgnibhallātatilasaṃyutam /

Rasaratnasamuccayabodhinī

ajamodā yamānī antaḥparimārjanakatvāt // VRrsBo_5.201ab;1

sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // VRrs_5.201 //
429
suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ /
chāgena kṛṣṇavarṇena mattena taruṇena ca // VRrs_5.202 //
talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /
caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /
dehalohakarī proktā yuktā rasarasāyane // VRrs_5.203 //
430
aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /
vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // VRrs_5.204 //
431
tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // VRrs_5.205 //
432
tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // VRrs_5.206 //
433
kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // VRrs_5.207 //
ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // VRrs_5.208 //
434
taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // VRrs_5.209 //
435
mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // VRrs_5.210 //
436
trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet /

Rasaratnasamuccayabodhinī

ārakūṭaṃ pittalam // VRrsBo_5.210;1

kāṃsyārakūṭapatrāṇi tena kalkena lepayet /
ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // VRrs_5.211 //
437
kāṃsyārkarītilohāhijātaṃ tadvartalohakam /
tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // VRrs_5.212 //
438
himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /
rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // VRrs_5.213 //
tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /
amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam // VRrs_5.214 //
439
drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // VRrs_5.215 //
440
mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam /
teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // VRrs_5.216 //
441
jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /
rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // VRrs_5.217 //
ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // VRrs_5.218 //
442
vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /
tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // VRrs_5.219 //
dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /
nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // VRrs_5.220 //
taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /
nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // VRrs_5.221 //
svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat /
ravakān rājikātulyān reṇūn atibharānvitān // VRrs_5.222 //
dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet /
prakṣālya ravakānāśu samādāya prayatnataḥ // VRrs_5.223 //
vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /
kharasattvam idaṃ proktaṃ rasāyanamanuttamam /
dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // VRrs_5.224 //
443
bhujaṅgamānupādāya catuṣprasthasamanvitān /
suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // VRrs_5.225 //
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // VRrs_5.226 //
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /
kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // VRrs_5.227 //
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /
maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // VRrs_5.228 //
nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /

Rasaratnasamuccayabodhinī

khoṭaṃ rasajāraṇabandhanadravyaviśeṣaṃ bhūnāgasattvasya rasajārakatvāt atra khoṭaśabdena ravakareṇurūpaṃ bhūnāgasattvaṃ bodhyam // VRrsBo_5.229ab;1

śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // VRrs_5.229 //
prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /
suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // VRrs_5.230 //
444
bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // VRrs_5.231 //
445
mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /
kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām /
tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // VRrs_5.232 //

Rasaratnasamuccayabodhinī

peṭakārī jyotiṣmatī // VRrsBo_5.232;1

446
saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha /
kāñjikena tatastena kalkena parimardayet // VRrs_5.233 //
rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare /
tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /
tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // VRrs_5.234 //
447
aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /
ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // VRrs_5.235 //
svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /
tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // VRrs_5.236 //
adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /
evaṃ kandukayantreṇa sarvatailānyupāharet // VRrs_5.237 //

Rasaratnasamuccayabodhinī

kākatuṇḍī śvetaguñjā // VRrsBo_5.237;1

aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā // VRrs_5.238 //

Rasaratnasamuccayabodhinī

vākucī somarājī // VRrsBo_5.238;1

devadālī hastighoṣakaḥ // VRrsBo_5.238;2

Rasaratnasamuccayabodhinī

karkoṭī karkoṭakaṃ kāṃkola iti bhāṣā // VRrsBo_5.238;1

448
vākucidevadālyośca karkoṭīmūlato bhavet // VRrs_5.239 //
449
apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam // VRrs_5.240 //
450
mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // VRrs_5.241 //
451
kvāthai raktāpāmārgasya vākucītailamāharet // VRrs_5.242 //
452
kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet /
kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet /
dhānyarāśigataṃ paścāduddhṛtya tailamāharet // VRrs_5.243 //
  1. gold:: subtypes
  2. gold:: medic. properties
  3. gold:: prākṛta
  4. gold:: sahaja
  5. gold:: vahnisaṃbhava
  6. gold:: khanija
  7. gold:: vedhaja
  8. gold:: medic. properties
  9. gold:: aśuddha:: medic. properties
  10. gold:: colouring (suvarṇasampādana)
  11. gold:: māraṇa
  12. gold:: māraṇa
  13. gold:: māraṇa
  14. gold:: drāvaṇa
  15. gold:: drāvaṇa
  16. gold:: bhasman:: medic. application
  17. gold:: amārita:: medic. properties
  18. silver:: subtypes
  19. silver:: sahaja
  20. silver:: khanija
  21. silver:: pādarūpya
  22. silver:: parīkṣā:: good quality
  23. silver:: parīkṣā:: bad quality
  24. silver:: medic. properties
  25. silver:: medic. properties (2)
  26. silver:: śodhana
  27. silver:: aśuddha:: medic. properties
  28. silver:: śodhana
  29. silver:: śodhana
  30. silver:: māraṇa
  31. silver:: māraṇa
  32. silver:: nirutthīkaraṇa
  33. silver:: māraṇa:: niruttha
  34. silver, gold:: drāvaṇa
  35. silver:: medic. application
  36. copper:: subtypes
  37. copper:: mleccha:: properties
  38. copper:: nepāla:: parīkṣā
  39. copper:: parīkṣā:: bad quality
  40. copper:: medic. properties
  41. copper:: aśuddha:: medic. properties
  42. copper:: śodhana
  43. copper:: śodhana
  44. copper:: śodhana
  45. copper:: śodhana
  46. copper:: māraṇa
  47. copper:: māraṇa
  48. copper:: māraṇa
  49. copper:: medic. application
  50. somanātha
  51. iron:: subtypes
  52. muṇḍa:: subtypes
  53. mṛdu:: phys. properties
  54. kuṇṭha:: phys. properties
  55. kaḍāra:: phys. properties
  56. muṇḍa:: medic. properties
  57. iron:: aśuddha:: medic. properties
  58. tīkṣṇaloha:: subtypes
  59. kharaloha:: phys. properties
  60. sāra
  61. hṛnnāla
  62. pogara
  63. vājira
  64. kālāyasa
  65. tīkṣṇaloha:: khara:: medic. properties
  66. kānta:: subtypes
  67. kānta:: subtypes:: mukha
  68. kānta:: subtypes:: colour
  69. bhrāmaka
  70. drāvaka
  71. romakānta
  72. kānta:: subtypes:: mukha
  73. kānta:: subtypes:: medic. properties
  74. kānta:: collecting
  75. kānta:: parīkṣā (?)
  76. kānta:: medic. properties
  77. iron:: śodhana
  78. iron:: śodhana:: giridoṣa
  79. iron:: śodhana:: giridoṣa
  80. iron:: śodhana:: giridoṣa
  81. iron:: māraṇa:: vāritara
  82. iron:: māraṇa
  83. tīkṣṇaloha:: māraṇa
  84. kānta:: medic. properties
  85. iron (gen.):: māraṇa
  86. tīkṣṇaloha:: māraṇa
  87. tīkṣṇaloha:: māraṇa
  88. iron (gen.):: māraṇa:: niruttha
  89. iron (gen.):: māraṇa
  90. iron (gen.):: māraṇa
  91. iron (gen.):: māraṇa
  92. kāntaloha:: śodhana
  93. iron:: māraṇa:: vāritara
  94. metals:: māraṇa
  95. iron:: mṛta:: medic. properties
  96. kānta:: optimal:: phys. properties
  97. tīkṣṇa:: drāvaṇa
  98. tīkṣṇa:: drāvaṇa
  99. kānta:: drāvaṇa
  100. iron (gen.):: drāvaṇa
  101. iron (gen.):: drāvaṇa
  102. iron:: aśuddha:: medic. properties
  103. maṇḍūra:: preparation
  104. maṇḍūra:: preparation
  105. muṇḍa:: maṇḍūra:: medic. properties
  106. tin:: subtypes
  107. khura:: mṛta:: parīkṣā
  108. miśraka:: phys. properties
  109. tin:: medic. properties
  110. khura:: śodhana
  111. miśraka:: śodhana
  112. metals:: śodhana
  113. tin:: māraṇa
  114. tin:: māraṇa
  115. tin:: māraṇa
  116. tin:: māraṇa
  117. tin:: formulations
  118. lead:: śuddha:: parīkṣā
  119. lead:: medic. properties
  120. lead:: śodhana
  121. lead:: māraṇa
  122. lead:: māraṇa
  123. lead:: māraṇa:: niruttha
  124. lead:: māraṇa:: niruttha
  125. lead:: formulations
  126. brass:: subtypes
  127. rītikā:: parīkṣā
  128. kākatuṇḍī:: parīkṣā
  129. rītikā:: medic. properties
  130. kākatuṇḍī:: medic. properties
  131. brass:: rīti:: phys. properties
  132. rīti:: parīkṣā:: bad quality
  133. rīti:: śodhana
  134. rīti:: māraṇa
  135. rīti:: māraṇa
  136. brass:: pittalarasāyana
  137. brass:: drāvaṇa
  138. bronze:: production
  139. bronze:: parīkṣā:: good quality
  140. bronze:: parīkṣā:: bad quality
  141. bronze:: medic. properties
  142. bronze:: śodhana
  143. bronze:: māraṇa:: niruttha
  144. bronze:: māraṇa
  145. vartaloha
  146. vartaloha:: medic. properties
  147. vartaloha:: śodhana
  148. vartaloha:: māraṇa
  149. mercury:: preparation with mahārasas etc.
  150. bhūnāga:: sattva
  151. bhūnāga:: sattva
  152. bhūnāga:: mudrikā (?)
  153. tailapātana
  154. tailapātana
  155. taila:: pātana
  156. taila:: pātana
  157. taila:: viṣamuṣṭi
  158. taila:: jaipāla
  159. taila:: vākucī
  160. taila:: pātana