Adhyāya 9

atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /
samālocya samāsena somadevena sāmpratam // VRrs_9.1 //
svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /
551
yantryate pārado yasmāttasmādyantramiti smṛtam // VRrs_9.2 //
552
dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /
mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // VRrs_9.3 //
tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /
baddhvā tu svedayedetaddolāyantramiti smṛtam // VRrs_9.4 //

Rasaratnasamuccayabodhinī

dolāyantramāha dravadravyeṇeti // VRrsBo_9.4;1

dravadravyeṇa kāñjikādisvedanadravyeṇa // VRrsBo_9.4;2

mukhasyeti // VRrsBo_9.4;3

bhāṇḍakandharāyāḥ prāntadvaye chidradvayaṃ kṛtvetyarthaḥ // VRrsBo_9.4;4

tayoḥ chidrayoḥ // VRrsBo_9.4;5

tanmadhye daṇḍamadhye // VRrsBo_9.4;6

svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ // VRrsBo_9.4;7

553
sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
pidhāya pacyate yatra svedanīyantramucyate // VRrs_9.5 //

Rasaratnasamuccayaṭīkā

atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti // VRrsṬī_9.5;1

sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate // VRrsṬī_9.5;2

asyaiva yantrasya kandukasaṃjñāṃ vakṣyati // VRrsṬī_9.5;3

554
aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /
caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // VRrs_9.6 //
adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /
ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // VRrs_9.7 //
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
cullyām āropayed etat pātanāyantramucyate // VRrs_9.8 //

Rasaratnasamuccayaṭīkā

athordhvapātanāyantramāha aṣṭāṅguleti // VRrsṬī_9.8;1

atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho +aṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ // VRrsṬī_9.8;2

katham // VRrsṬī_9.8;3

aṣṭāṅgulaparīṇāham aṣṭāṅgulagarbhavistāraṃ yathā syāttathā // VRrsṬī_9.8;4

tathānāhena bandhena saha daśāṅgulaṃ yathā syāttathā bandha ālavālaṃ tatpradeśaṃ saṃgṛhya daśāṅgulavistāram ityarthaḥ // VRrsṬī_9.8;5

evaṃ ca bandhasthaulyam aṅguladvayamitaṃ garbhavistāraścāṣṭāṅgulamitaḥ kārya ityavatiṣṭhate // VRrsṬī_9.8;6

na ha bandhane // VRrsṬī_9.8;7

caturaṅgulocchrāyaṃ yathā syāttathā toyādhāraḥ pṛṣṭhe kārya ityarthaḥ // VRrsṬī_9.8;8

tādṛśādhāraviśiṣṭasya ṣoḍaśāṅgulavistīrṇapṛṣṭhasyoparivartinastasya bhāṇḍasyāsye+adho bhāṇḍamukhaṃ praveśayet // VRrsṬī_9.8;9

tato mukhapārśvayormahiṣīkṣīrādibhiḥ saṃdhiṃ liptvā viśoṣayet // VRrsṬī_9.8;10

cūrṇaḥ sudhā śvetaṃ lepadravyamityarthaḥ // VRrsṬī_9.8;11

pātanāyantramīritam // VRrsṬī_9.8;12

ūrdhvapātanāyantramuktamityarthaḥ // VRrsṬī_9.8;13

Rasaratnasamuccayabodhinī

pātanāyantrasya svarūpamāha aṣṭāṅguleti // VRrsBo_9.8;1

parīṇāhaḥ vistāraḥ paridhiriti yāvat // VRrsBo_9.8;2

ānāhaḥ aunnatyaṃ dairghyamiti yāvat // VRrsBo_9.8;3

utsedhaḥ upacitiḥ sthaulyamiti yāvat // VRrsBo_9.8;4

555
athordhvabhājane liptasthāpitasya jale sudhīḥ /
dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // VRrs_9.9 //

Rasaratnasamuccayaṭīkā

adhaḥpātanayantramāha asyordhveti // VRrsṬī_9.9;1

jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt // VRrsṬī_9.9;2

ityetad adhaḥpātanāyantram abhihitam // VRrsṬī_9.9;3

Rasaratnasamuccayabodhinī

adhaḥpātanāyantre pātanakramamāha atheti /

atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ // VRrsBo_9.9;1

556
jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // VRrs_9.10 //
laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /
pūrvoktaghaṭakharparamadhye +aṅgāraiḥ khadirakolabhavaiḥ // VRrs_9.11 //
svedanato mardanataḥ kacchapayantrasthito raso jarati /
agnibalenaiva tato garbhe dravanti sarvasattvāni // VRrs_9.12 //

Rasaratnasamuccayaṭīkā

kacchapayantraṃ dvividhaṃ jalakacchapaṃ sthalakacchapaṃ ca // VRrsṬī_9.12;1

tatredānīṃ jalakacchapamāha jalapūrṇeti // VRrsṬī_9.12;2

ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt // VRrsṬī_9.12;3

koṣṭhyāṃ biḍaṃ tanmadhye pāradaṃ ca dattvā sa samyaksthāpyaḥ // VRrsṬī_9.12;4

tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // VRrsṬī_9.12;5

garbhadravantīti sthāne garbhadrutiḥ sarvalohānāmiti pāṭhaḥ // VRrsṬī_9.12;6

evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati // VRrsṬī_9.12;7

evaṃ caitadyantraṃ garbhadrutipūrvakaṃ jāraṇopayogīti bhāvaḥ // VRrsṬī_9.12;8

atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit // VRrsṬī_9.12;9

kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti // VRrsṬī_9.12;10

sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi // VRrsṬī_9.12;11

tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet // VRrsṬī_9.12;12

pṛṣṭhe cāgniṃ saṃtataṃ dinatrayaṃ dadyāt // VRrsṬī_9.12;13

antarāntarā kandaparivartanaṃ kāryaṃ yathā kando na dahyeta // VRrsṬī_9.12;14

evaṃ sthalakūrmayantreṇa jāraṇam vidadhyāditi // VRrsṬī_9.12;15

kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet // VRrsṬī_9.12;16

557
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // VRrs_9.13 //

Rasaratnasamuccayabodhinī

dīpikāyantramāha kacchapeti // VRrsBo_9.13;1

vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam // VRrsBo_9.13;2

Rasaratnasamuccayaṭīkā

atha dīpikāyantramāha kacchapayantreti // VRrsṬī_9.13;1

jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīmakṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre+adhaḥ patati yasmin yantre taddīpikāyantramuktam // VRrsṬī_9.13;2

nāgajāraṇārthasya yantrasyopayogo bodhyaḥ // VRrsṬī_9.13;3

tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti // VRrsṬī_9.13;4

dīpikāsaṃstho dīpikopari samyaksthita ityarthaḥ // VRrsṬī_9.13;5

558
bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /
kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // VRrs_9.14 //
nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // VRrs_9.15 //
agninā tāpito nālāttoye tasminpatatyadhaḥ /
yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // VRrs_9.16 //

Rasaratnasamuccayabodhinī

ḍekīyantramāha bhāṇḍakaṇṭhāditi // VRrsBo_9.16;1

bhāṇḍasya kaṇṭhanimne chidramekaṃ vidhāya tatra vaṃśanirmitaṃ nalamekaṃ saṃyojya sthāpayet // VRrsBo_9.16;2

anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt // VRrsBo_9.16;3

tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati // VRrsBo_9.16;4

evaṃ yāvat sarvaṃ pātraṃ uṣṇaṃ bhavet tāvat kuryāt // VRrsBo_9.16;5

rasasaṃdhānaṃ rasanirgamanam ityarthaḥ // VRrsBo_9.16;6

Rasaratnasamuccayaṭīkā

atha ḍhekīyantramāha bhāṇḍakaṇṭhāditi // VRrsṬī_9.16;1

adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam // VRrsṬī_9.16;2

yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ // VRrsṬī_9.16;3

bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ // VRrsṬī_9.16;4

rasasaṃdhānaṃ pāradasya samyagādhānaṃ sthāpanamityarthaḥ // VRrsṬī_9.16;5

etadyantrasamaṃ degayantraṃ rasasāre+abhihitam /

bṛhadbhāṇḍaṃ samādāya kukṣau ca chidrasaṃyutam /

bhāṇḍe kācaghaṭīṃ kṣiptvā mukhaṃ chidre niyojayet // VRrsṬī_9.16;6

tadāsye kācanālaṃ syāttacca nālamadhomukham /

ruddhvā tadā tayoḥ saṃdhimardhaṃ ca nālakaṃ dihet // VRrsṬī_9.16;7

bhāṇḍaṃ vālukayāpūrya tasya dvāraṃ nirudhya ca /

vahneḥ prajvālanaṃ tāvadyāvattannālakaṃ dravet // VRrsṬī_9.16;8

śītaṃ yantraṃ samuttārya ghaṭīṃ prakṣālayettataḥ /

drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate // VRrsṬī_9.16;9

evaṃ raṅgadrutiḥ proktā degayantre+atiśobhanā /

tālo nāgaḥ śilācauraḥ śulvo haṃsaśca gandhakaḥ // VRrsṬī_9.16;10

ete raṅgaṃ vimuñcanti vidrumaṃ gairikaṃ tathā /

vālukādegayantreṇa picchakeśā dravanti ca // VRrsṬī_9.16;11

iti // VRrsṬī_9.16;12

559
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // VRrs_9.17 //
mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /
toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // VRrs_9.18 //

Rasaratnasamuccayabodhinī

jāraṇāyantramāha lohetyādi dvābhyām // VRrsBo_9.18;1

vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti // VRrsBo_9.18;2

560
rasonakarasaṃ bhadre yatnato vastragālitam /
dāpayetpracuraṃ yatnādāplāvya rasagandhakau // VRrs_9.19 //
sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /
saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // VRrs_9.20 //
sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // VRrs_9.21 //
evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // VRrs_9.22 //
na tatra kṣīyate sūto na ca gacchati kutracit /
anena ca krameṇaiva kuryādgandhakajāraṇam // VRrs_9.23 //
561
yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // VRrs_9.24 //
tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // VRrs_9.25 //

Rasaratnasamuccayabodhinī

vidyādharayantramāha yantramiti // VRrsBo_9.25;1

sthālīdvitayasampuṭāt haṇḍikādvayakṛtapuṭaviśeṣāt // VRrsBo_9.25;2

tadeva vivṛṇoti cullīmiti // VRrsBo_9.25;3

adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā // VRrsBo_9.25;4

koṣṭhīyantramiti saṃjñāntaramasya // VRrsBo_9.25;5

granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati // VRrsBo_9.25;6

Rasaratnasamuccayaṭīkā

vidyādharayantramāha // VRrsṬī_9.25;1

tatra prathamaṃ tatsvarūpaṃ samāsata uktvānantaraṃ savistaramāha yantramiti // VRrsṬī_9.25;2

sthālīdvitayasaṃpuṭāditi // VRrsṬī_9.25;3

samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti // VRrsṬī_9.25;4

iti vakṣyamāṇaḥ sthālīyantrādasyākṛtiviśeṣaḥ sphuṭīkṛtaḥ // VRrsṬī_9.25;5

atha vistareṇāha cullīṃ caturmukhīmiti // VRrsṬī_9.25;6

sarvatra sāmyenāgnipravṛttyarthaṃ caturmukhīm ityuktam // VRrsṬī_9.25;7

tatra yantrabhāṇḍaṃ niveśayet // VRrsṬī_9.25;8

nirundhyāt // VRrsṬī_9.25;9

nyubjamukhena pātrāntareṇa saṃpuṭet // VRrsṬī_9.25;10

etadyantram vidyādharanāmnā śāstre parikīrtitam // VRrsṬī_9.25;11

asyopayogastu saumyavīryadravyāṇāṃ mṛdvagninā pākārthaṃ bodhyaḥ // VRrsṬī_9.25;12

ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti // VRrsṬī_9.25;13

562
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
somānalam idaṃ proktaṃ jārayedgaganādikam // VRrs_9.26 //

Rasaratnasamuccayabodhinī

somānalayantramāha ūrdhvamiti // VRrsBo_9.26;1

gaganādikam abhrādikam // VRrsBo_9.26;2

sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti // VRrsBo_9.26;3

Rasaratnasamuccayaṭīkā

atha somānalayantraṃ samāsata āha ūrdhvaṃ vahniriti // VRrsṬī_9.26;1

madhya iti // VRrsṬī_9.26;2

adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ // VRrsṬī_9.26;3

iti vidhinā gaganasattvādikaṃ jārayediti // VRrsṬī_9.26;4

etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre +abhihitam // VRrsṬī_9.26;5

tathā ca tatpāṭhaḥ /

somānalasya yantrasya nābhimadhye rasaṃ kṣipet /

dattvāṣṭāṃśaṃ biḍaṃ nābhiṃ kiṃcidamlena pūrayet // VRrsṬī_9.26;6

kṣārāmlaṃ tryūṣaṇaṃ mūtraṃ rājikā śigru citrakam /

nālaṃ prapūrayed ebhir nābheścopari sādhakaḥ // VRrsṬī_9.26;7

dadyādupari yantrasya sacchidraṃ samabudhnakam /

chidre ca dorakaṃ baddhvā amlaiḥ kharparapūraṇam // VRrsṬī_9.26;8

rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /

yantrādhaḥ sthāpayedagnim ahorātratrayaṃ budhaḥ // VRrsṬī_9.26;9

tridinair jīryate grāsaṃ sūtako nātra saṃśayaḥ /

iti // VRrsṬī_9.26;10

sacchidraṃ samabudhnakamiti kharparasya viśeṣaṇam // VRrsṬī_9.26;11

nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ // VRrsṬī_9.26;12

etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /

athādho+agniruparyāpo madhye deyo raseśvaraḥ /

agnīṣomākhyayantreṇa badhyate saptarātrataḥ // VRrsṬī_9.26;13

iti // VRrsṬī_9.26;14

563
garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /
caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // VRrs_9.27 //
mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /
loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ // VRrs_9.28 //
suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // VRrs_9.29 //
karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // VRrs_9.30 //

Rasaratnasamuccayabodhinī

garbhayantramāha garbhayantramiti // VRrsBo_9.30;1

piṣṭikā naṣṭapiṣṭīkṛtaḥ rasaḥ ityarthaḥ // VRrsBo_9.30;2

loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt // VRrsBo_9.30;3

atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam // VRrsBo_9.30;4

lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo+ardhatvamiti ca bodhyam // VRrsBo_9.30;5

karṣet ātape śoṣayet // VRrsBo_9.30;6

Rasaratnasamuccayaṭīkā

atha garbhayantraṃ pratijānīte garbhayantramiti // VRrsṬī_9.30;1

yatra sarvaṃ yantraṃ bhūmyudara evāvasthitaṃ vidadhyāt tadgarbhayantraṃ nāma // VRrsṬī_9.30;2

tadeva spaṣṭīkaroti caturaṅguleti // VRrsṬī_9.30;3

caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet // VRrsṬī_9.30;4

samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet // VRrsṬī_9.30;5

evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti // VRrsṬī_9.30;6

atra govarapuṭaṃ bhūmāveva deyam // VRrsṬī_9.30;7

taduktaṃ rasarājasundare // VRrsṬī_9.30;8

cūrṇīkṛtakarīṣāgnau bhūmāveva tu yatpuṭam /

dīyate tattu kṛtibhirgovaraṃ samudāhṛtam // VRrsṬī_9.30;9

iti // VRrsṬī_9.30;10

564
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // VRrs_9.31 //
pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /
haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // VRrs_9.32 //
565
sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /
śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // VRrs_9.33 //
bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /
tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // VRrs_9.34 //
bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /
cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /
etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // VRrs_9.35 //

Rasaratnasamuccayabodhinī

vālukāyantramāha sarasāmiti // VRrsBo_9.35;1

sarasāṃ pāradagarbhām // VRrsBo_9.35;2

gūḍhavaktrāṃ saṃkīrṇamukhīm // VRrsBo_9.35;3

mṛditi // VRrsBo_9.35;4

mṛdvastreṇa mṛlliptavastreṇa aṅgulaghanaṃ aṅgulamānotsedhaṃ yathā tathā āvṛtām // VRrsBo_9.35;5

triṣu bhāgeṣu pūrayet pācyarasādinā kācakalasyāḥ bhāgatrayaṃ pūrayedityarthaḥ // VRrsBo_9.35;6

triṣu bhāgeṣviti avacchede saptamī // VRrsBo_9.35;7

bhāṇḍe ityatra kācakalasīṃ sthāpayediti śeṣaḥ // VRrsBo_9.35;8

vālukābhiḥ kiyān bhāgaḥ pūrayitavya ityapekṣāyāmāha tadbhāṇḍamiti // VRrsBo_9.35;9

tribhirityatra // VRrsBo_9.35;10

bhāgairiti śeṣaḥ // VRrsBo_9.35;11

tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ // VRrsBo_9.35;12

avaguṇṭhayedityasya maṇikayā ityanena sambandhaḥ maṇikayā śarāveṇa // VRrsBo_9.35;13

ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti // VRrsBo_9.35;14

tulyalakṣaṇatvāt vālukāyantraprasaṅge lavaṇayantram apyatidiśati taditi // VRrsBo_9.35;15

tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ // VRrsBo_9.35;16

Rasaratnasamuccayaṭīkā

vālukāyantraṃ dvividhamāha surasāmiti // VRrsṬī_9.35;1

surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ // VRrsṬī_9.35;2

gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet // VRrsṬī_9.35;3

tasyā garbhe bhāgatrayaṃ kajjalyādinā bheṣajena pūrayet // VRrsṬī_9.35;4

evaṃ sampūritāṃ tāṃ vitastigambhīre bhāṇḍe mṛnmaye viśālakharpare pūritavālukāmadhye sthāpitāṃ kuryāt // VRrsṬī_9.35;5

pūraṇīyavālukāyā mānamapyāha tadbhāṇḍaṃ pūrayediti // VRrsṬī_9.35;6

bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet // VRrsṬī_9.35;7

anyābhir avaśiṣṭaikabhāgamitābhir vālukābhiḥ kācakalaśīm abhitaḥ prakṣepeṇāvaguṇṭhayet // VRrsṬī_9.35;8

kaṇṭhaparyantam ācchāditāṃ kuryādityarthaḥ // VRrsṬī_9.35;9

bhāṇḍamukhaṃ ca maṇikayā viśālanyubjamṛtpātreṇācchādya saṃdhilepādi kṛtvā cullyāṃ pacet // VRrsṬī_9.35;10

tatpacanakālamānam āha tṛṇasyeti // VRrsṬī_9.35;11

maṇikāpṛṣṭhe prakṣiptatṛṇadāhaparyantaṃ pacet // VRrsṬī_9.35;12

tṛṇadāhetyupalakṣaṇam // VRrsṬī_9.35;13

sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt // VRrsṬī_9.35;14

sa ca varṇo jñeyaḥ // VRrsṬī_9.35;15

kūpīmukhād udgataraktavarṇabāṣpadarśaneneti bodhyam // VRrsṬī_9.35;16

566
pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /
pacyate rasagolādyaṃ vālukāyantram īritam // VRrs_9.36 //

Rasaratnasamuccayabodhinī

anyavidhaṃ vālukāyantramāha pañceti // VRrsBo_9.36;1

catvāriṃśaccharāvamitavālukāpūrṇabhāṇḍe ityarthaḥ // VRrsBo_9.36;2

atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ // VRrsBo_9.36;3

567
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam // VRrs_9.37 //
568
antaḥkṛtarasālepatāmrapātramukhasya ca /
liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // VRrs_9.38 //
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /
evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // VRrs_9.39 //

Rasaratnasamuccayaṭīkā

antaḥ kṛtarasālepa iti // VRrsṬī_9.39;1

ālepa ityupalakṣaṇam // VRrsṬī_9.39;2

mṛdbhāṇḍe kharparasamāne viśālamukhe+antastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet // VRrsṬī_9.39;3

evaṃvidhamapi yantraṃ lavaṇayantrākhyametad rasakarmaṇi pākamūrchanādikarmaṇi praśastaṃ syāt // VRrsṬī_9.39;4

Rasaratnasamuccayabodhinī

lavaṇayantrasya prakārāntaramāha antariti // VRrsBo_9.39;1

antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya // VRrsBo_9.39;2

tadbhāṇḍam uparisthabhāṇḍam // VRrsBo_9.39;3

pūrvavat tṛṇasya cādāhād ityarthaḥ // VRrsBo_9.39;4

tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti // VRrsBo_9.39;5

569
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /
niruddhaṃ vipacetprāgvan nālikāyantram īritam // VRrs_9.40 //

Rasaratnasamuccayabodhinī

nālikāyantramāha loheti // VRrsBo_9.40;1

lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti // VRrsBo_9.40;2

570
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // VRrs_9.41 //

Rasaratnasamuccayaṭīkā

atha bhūdharayantramāha vāluketi // VRrsṬī_9.41;1

garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet // VRrsṬī_9.41;2

samantato vanyopalairācchādya jvālayedityarthaḥ // VRrsṬī_9.41;3

atra pāradasya yantraṇamātraṃ vālukāyāṃ bhūmāveva vahnistūparyeva garbhayantre sarvameva bhūgarbhe // VRrsṬī_9.41;4

bhūdharapuṭe tu na vālukāsaṃbandhaḥ // VRrsṬī_9.41;5

iti trayāṇāṃ yantrapuṭānāṃ viśeṣo bodhyaḥ // VRrsṬī_9.41;6

571
śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /
paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // VRrs_9.42 //

Rasaratnasamuccayabodhinī

puṭayantramāha śarāveti // VRrsBo_9.42;1

karīṣeṣu pacet athavā agnimānavid dviyāmaṃ cullyām aṅgāreṣu paced yojyam // VRrsBo_9.42;2

Rasaratnasamuccayaṭīkā

atha puṭayantramāha śarāveti // VRrsṬī_9.42;1

bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet // VRrsṬī_9.42;2

atyantasaṃnihitāgnisaṃyogāt // VRrsṬī_9.42;3

athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet // VRrsṬī_9.42;4

dūratarāgnisaṃyogāt // VRrsṬī_9.42;5

evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ // VRrsṬī_9.42;6

572
ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /
dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // VRrs_9.43 //

Rasaratnasamuccayabodhinī

koṣṭhīyantramāha ṣoḍaśeti // VRrsBo_9.43;1

atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti // VRrsBo_9.43;2

atrisaṃhitāyām etacchlokānantaram asyaivāparāṃśaḥ paṭhitaḥ tadyathā // VRrsBo_9.43;3

paripūrṇaṃ dṛḍhāṅgārairadho vātena koṣṭhake /

mātrayā jvālamārgeṇa jvālayecca hutāśanam // VRrsBo_9.43;4

iti // VRrsBo_9.43;5

Rasaratnasamuccayaṭīkā

atha koṣṭhīyantramāha ṣoḍaśāṅguleti // VRrsṬī_9.43;1

dhātusattveti // VRrsṬī_9.43;2

viśiṣṭadhātūnāṃ tāpyagairikavimalādīnām anudgamaśālināṃ mṛdūnāṃ ca sattvasya nipātārtham etadyantraṃ vidyāt // VRrsṬī_9.43;3

asyāṃ koṣṭhyāṃ madhya ucitāṃ dhātugarbhitāṃ vṛntākādimūṣāṃ saṃsthāpya kokilair mūṣām uparyuparibhāvena pārśvataśca sampūrya yathocitaṃ dhamet // VRrsṬī_9.43;4

laghubhastrikādinetyarthaḥ // VRrsṬī_9.43;5

koṣṭhīyantre sattvanipātanārhā dhātava udāhṛtāśca rasasāre /

vaikrāntaṃ sasyakaṃ tāpyaṃ kāntābhre vimalaṃ giriḥ /

gairikā tutthakaṃ caiva rājāvarto viśeṣataḥ // VRrsṬī_9.43;6

eṣām uparasānāṃ ca koṣṭhe sattvanipātanam /

iti // VRrsṬī_9.43;7

573
yatra lohamaye pātre pārśvayorvalayadvayam /
tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // VRrs_9.44 //
pūrvapātropari nyasya svalpapātre parikṣipet /
rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // VRrs_9.45 //
dviyāmaṃ svedayedeva rasotthāpanahetave /
etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // VRrs_9.46 //

Rasaratnasamuccayabodhinī

valabhīyantramāha yatreti // VRrsBo_9.46;1

valayadvayaṃ valayaṃ kaḍā āṃṭā iti khyātaṃ // VRrsBo_9.46;2

tādṛk lohamayam // VRrsBo_9.46;3

valayeti // VRrsBo_9.46;4

valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam // VRrsBo_9.46;5

ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti // VRrsBo_9.46;6

rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ // VRrsBo_9.46;7

Rasaratnasamuccayaṭīkā

atha khalacarīyantramāha yatreti // VRrsṬī_9.46;1

yantrabhūte lohapātra ābhyantaropakaṇṭhe pārśvayor avasañjanārthaṃ valayadvayaṃ kāryaṃ // VRrsṬī_9.46;2

valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet // VRrsṬī_9.46;3

tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi // VRrsṬī_9.46;4

mūrchito rasa utthāya khale+aṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma // VRrsṬī_9.46;5

atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati // VRrsṬī_9.46;6

uktaṃ ca rasārṇave /

na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /

kāntasūtasamāyogāt prayogo dehadhārakaḥ // VRrsṬī_9.46;7

iti // VRrsṬī_9.46;8

574
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // VRrs_9.47 //
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
adhastādrasakumbhasya jvālayettīvrapāvakam // VRrs_9.48 //
itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /
tiryakpātanam etaddhi vārttikair abhidhīyate // VRrs_9.49 //

Rasaratnasamuccayabodhinī

tiryakpātanayantramāha kṣipediti // VRrsBo_9.49;1

dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute // VRrsBo_9.49;2

ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti // VRrsBo_9.49;3

Rasaratnasamuccayaṭīkā

atha tiryakpātanayantramāha kṣipedrasamiti // VRrsṬī_9.49;1

natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute // VRrsṬī_9.49;2

anyaghaṭaḥ pārśve nimnadeśe sthitaḥ // VRrsṬī_9.49;3

tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet // VRrsṬī_9.49;4

ghaṭāntare tāpotpattiparyantaṃ pāradaśuddhyartham etadyantrasyopayogo bodhyaḥ // VRrsṬī_9.49;5

575
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
etaddhi pālikāyantraṃ balijāraṇahetave // VRrs_9.50 //

Rasaratnasamuccayaṭīkā

pālikāyantramāha caṣakamiti // VRrsṬī_9.50;1

caṣakaṃ darvīsamānaṃ pātram // VRrsṬī_9.50;2

tattu na tiryagdaṇḍaṃ kiṃtu vinatāya ucchrito daṇḍo yasya tathoktam // VRrsṬī_9.50;3

etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate // VRrsṬī_9.50;4

Rasaratnasamuccayabodhinī

pālikāyantramāha caṣakamiti // VRrsBo_9.50;1

vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ // VRrsBo_9.50;2

caṣakaśabdasya madyapānapātrārthakatve+api pātramātrārthakatvaṃ prāgeva pradarśitam // VRrsBo_9.50;3

balijāraṇahetave gandhakajāraṇārtham // VRrsBo_9.50;4

576
catuṣprasthajalādhāraś caturaṅgulikānanaḥ /
ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // VRrs_9.51 //

Rasaratnasamuccayabodhinī

ghaṭayantramāha caturiti // VRrsBo_9.51;1

ṣoḍaśaśarāvamitajaladhāraṇasamarthaḥ caturaṅgulavistṛtamukhaviśiṣṭaśca ghaṭaḥ ghaṭayantramiti niṣkarṣaḥ // VRrsBo_9.51;2

āpyāyanakaṃ rasādīnāṃ tarpaṇaṃ ṣāḍguṇyasaṃpādanamiti yāvat // VRrsBo_9.51;3

āpyāyanakam ityatra utthāpanakam iti pāṭhe rasotthāpanasādhanamityarthaḥ // VRrsBo_9.51;4

577
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /
vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // VRrs_9.52 //
gartasya paritaḥ kuryātpālikām aṅgulocchrayām /
garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // VRrs_9.53 //
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
mallapālikayormadhye mṛdā samyaṅ nirudhya ca // VRrs_9.54 //
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
iṣṭikāyantram etat syād gandhakaṃ tena jārayet // VRrs_9.55 //

Rasaratnasamuccayabodhinī

iṣṭakāyantramāha vidhāyeti // VRrsBo_9.55;1

mallaṃ śarāvapātram // VRrsBo_9.55;2

pālikām ālavālam // VRrsBo_9.55;3

golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ // VRrsBo_9.55;4

Rasaratnasamuccayaṭīkā

atheṣṭikāyantraṃ lakṣayati nidhāya vartulāmiti // VRrsṬī_9.55;1

mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato+aṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam // VRrsṬī_9.55;2

iṣṭikayā pāradasya yantraṇād etadyantram iṣṭikāyantranāmnā kathitam // VRrsṬī_9.55;3

tena nirdhūmagandhakajāraṇaṃ kuryāt // VRrsṬī_9.55;4

jīrṇe ca gandhake pārado raktavarṇo bhavet // VRrsṬī_9.55;5

atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ // VRrsṬī_9.55;6

yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto+api viśeṣo bodhyaḥ // VRrsṬī_9.55;7

578
sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /
etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // VRrs_9.56 //

Rasaratnasamuccayabodhinī

hiṅgulākṛṣṭividyādharayantramāha sthālikoparīti // VRrsBo_9.56;1

sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ // VRrsBo_9.56;2

atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt // VRrsBo_9.56;3

granthāntare+asya ūrdhvapātanamiti nāmāntaram // VRrsBo_9.56;4

kṛcidetad anantaraṃ /

rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ /

dviyāmaṃ svedayedenaṃ rasotthāpanahetave // VRrsBo_9.56;5

ityadhikaḥ pāṭho vidyate // VRrsBo_9.56;6

Rasaratnasamuccayaṭīkā

atha hiṅgulākṛṣṭividyādharayantramāha sthālikopari vinyasyeti // VRrsṬī_9.56;1

antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt // VRrsṬī_9.56;2

adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam // VRrsṬī_9.56;3

etadyantraṃ pāradasya hiṅgulād viyujyordhvapātratala ākṛṣṭikaraṃ syāt // VRrsṬī_9.56;4

etadākṛṣṭarasasya ṣoḍaśādhyāye caṇḍasaṃgrahagadaikakapāṭavidhāvanyatra copayogaṃ vakṣyati // VRrsṬī_9.56;5

579
yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /
yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // VRrs_9.57 //

Rasaratnasamuccayaṭīkā

atha ḍamaruyantramāha pāradauṣadhagarbhitayantrasthālyupari nyubjāmeva sthālīṃ nidhāya nirundhayet // VRrsṬī_9.57;1

mṛtkarpaṭādinā saṃdhirodhaṃ kuryāt // VRrsṬī_9.57;2

yantrasyādhastād agniḥ kāryaḥ // VRrsṬī_9.57;3

etad yantraṃ ḍamarukākhyam ūrdhvatalagapāradabhasmakarmaṇyupayujyate // VRrsṬī_9.57;4

580
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // VRrs_9.58 //
tataś cācchādayet samyag gostanākāramūṣayā /
samyak toyamṛdā ruddhvā samyagatrocyamānayā // VRrs_9.59 //
581
lehavat kṛtababbūlakvāthena parimarditam /
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu // VRrs_9.60 //
582
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /
vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // VRrs_9.61 //
etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // VRrs_9.62 //
nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ /
vetti śrīsomadevaśca nāparaḥ pṛthivītale // VRrs_9.63 //
583
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // VRrs_9.64 //

Rasaratnasamuccayabodhinī

nābhiyantramāha mallamadhye iti // VRrsBo_9.64;1

kuḍyaṃ bhittiḥ ālavālākāramiti yāvat // VRrsBo_9.64;2

atrocyamānayā atra yantre ucyamānayā kathyamānayā toyamṛdā lehavad ityādinā vakṣyamāṇayā paribhāṣikamṛdā ityarthaḥ // VRrsBo_9.64;3

atra prathamaṃ samyag ācchādayed dvitīyaṃ samyak ruddhvā tṛtīyaṃ samyag ucyamānayā sambadhyate // VRrsBo_9.64;4

toyamṛtprakāramāha lehavaditi // VRrsBo_9.64;5

lepārthamṛttikāprastutaprasaṅgakrameṇa vahnimṛtprakāramāha khaṭiketi // VRrsBo_9.64;6

ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti // VRrsBo_9.64;7

Rasaratnasamuccayaṭīkā

atha nābhiyantramāha mallamadhya iti // VRrsṬī_9.64;1

dṛḍhasthūlavistṛtamṛtpātramadhye gartaṃ kuryāt // VRrsṬī_9.64;2

tatra pāradaṃ gandhakaṃ ca nidadhyāt // VRrsṬī_9.64;3

tato gartasya samantato+aṅgulocchrāyaṃ kuḍyākāraṃ bandhaṃ kuryāt // VRrsṬī_9.64;4

tatastaṃ gartaṃ gostanākāramūṣayā nyubjayā pidadhyāt // VRrsṬī_9.64;5

atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet // VRrsṬī_9.64;6

yantrasyādhastācca cullyāṃ vahniṃ prajvālayedityantimaślokena saṃbandho bodhyaḥ // VRrsṬī_9.64;7

atra jalamṛcchabdabodhārthaṃ jalamṛdaṃ tatprasaṅgācca vahnimṛdaṃ ca madhyasthitagranthenāha lehavaditi // VRrsṬī_9.64;8

ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā // VRrsṬī_9.64;9

atha khaṭikāśvetacūrṇadravyaṃ khaḍū cāsa iti vākhyātam // VRrsṬī_9.64;10

paṭu saindhavam // VRrsṬī_9.64;11

lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā // VRrsṬī_9.64;12

iyaṃ ca tīkṣṇaṃ vahnipātaṃ sahata ityanvarthākhyā // VRrsṬī_9.64;13

etayā ruddho rasastaruṇyā kṛtasnehena baddhaḥ puruṣaḥ ivānyatra gantuṃ na śaknoti // VRrsṬī_9.64;14

asya yantrasya jalayantramiti nāmāntaraṃ kecidvadanti // VRrsṬī_9.64;15

pāṣāṇabhedirasavidhāvasyopayogaṃ vakṣyati // VRrsṬī_9.64;16

rasasāre pāradabandhanārthamapyasya yantrasyopayogamudājahāra // VRrsṬī_9.64;17

584
mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /
sūtendrarandhanārthaṃ hi rasavidbhir udīritam // VRrs_9.65 //

Rasaratnasamuccayabodhinī

grastayantramāha mūṣāmiti // VRrsBo_9.65;1

sūtendrarandhanārthaṃ rasapākārtham // VRrsBo_9.65;2

Rasaratnasamuccayaṭīkā

atha grastayantramāha mūṣāmiti // VRrsṬī_9.65;1

sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt // VRrsṬī_9.65;2

etadyantraṃ grastayantramiti khyātam // VRrsṬī_9.65;3

anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati // VRrsṬī_9.65;4

kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ // VRrsṬī_9.65;5

randhraṇaṃ bandhanam // VRrsṬī_9.65;6

585
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // VRrs_9.66 //

Rasaratnasamuccayaṭīkā

atha sthālīyantramāha sthālyāmiti // VRrsṬī_9.66;1

sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham // VRrsṬī_9.66;2

586
vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // VRrs_9.67 //
tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
tanūni svarṇapattrāṇi tāsāmupari vinyaset // VRrs_9.68 //
pattrādho nikṣiped vakṣyamāṇam ihaiva hi /
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // VRrs_9.69 //
mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /
tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // VRrs_9.70 //
rasaścarati vegena drutaṃ garbhe dravanti ca /
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // VRrs_9.71 //
dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /
tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // VRrs_9.72 //
dhūpayecca yathāyogyairanyairuparasairapi /
dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // VRrs_9.73 //

Rasaratnasamuccayabodhinī

dhūpayantramāha vidhāyeti // VRrsBo_9.73;1

galādhāre śalākāsthāpanārthaṃ galadeśasthapālikāvad ādhāraviśeṣe ityarthaḥ // VRrsBo_9.73;2

atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate // VRrsBo_9.73;3

tiryak vakrākārāḥ tanvīḥ sūkṣmāḥ lohaśalākāḥ tiryak vakrabhāvena vinikṣipet ityanvayaḥ // VRrsBo_9.73;4

tenetyādi // VRrsBo_9.73;5

uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ // VRrsBo_9.73;6

patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti // VRrsBo_9.73;7

prathamaṃ śreṣṭham // VRrsBo_9.73;8

dairghyavistārato +aṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca // VRrsBo_9.73;9

Rasaratnasamuccayaṭīkā

atha dhūpayantramāha vidhāyeti // VRrsṬī_9.73;1

atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt // VRrsṬī_9.73;2

jaḍadravyasya dhāraṇārtham āśrayabhūtaṃ pātraṃ jalādhāraśabdavācyam // VRrsṬī_9.73;3

tatra lohaśalākāstiryaṅnidhāya tatra svarṇapatrāṇi vinyaset sthāpayet // VRrsṬī_9.73;4

teṣāmadhobhāge vakṣyamāṇaṃ dhūmadravyaṃ nikṣipet // VRrsṬī_9.73;5

tato yantrapātram apareṇa nyubjapātreṇa chādayet // VRrsṬī_9.73;6

mṛdā saṃdhilepaṃ kṛtvā yantrasyādhastādvahniṃ kuryāt // VRrsṬī_9.73;7

uktavidhānena hatāni patrāṇi kṛṣṇāni bhavanti // VRrsṬī_9.73;8

tatastāni sarase taptakhalve yathāvidhi mardanena pārado bhakṣayati // VRrsṬī_9.73;9

bhakṣitāni ca tāni pāradodare śīghraṃ dravanti // VRrsṬī_9.73;10

atra dhūpadravyamāha // VRrsṬī_9.73;11

pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam // VRrsṬī_9.73;12

tārārthaṃ dhūpanaṃ tūcyata iti śeṣaḥ // VRrsṬī_9.73;13

tadāha tārapatrāṇyuktakajjalyā mṛtena vaṅgena dhūpayet // VRrsṬī_9.73;14

yathāyogyair māraṇayogyair uparasair hiṅgūlarasakamākṣikādibhir api dhūpayet // VRrsṬī_9.73;15

jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ // VRrsṬī_9.73;16

587
sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // VRrs_9.74 //
adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /
svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // VRrs_9.75 //

Rasaratnasamuccayabodhinī

spaṣṭam // VRrsBo_9.75;1

svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti // VRrsBo_9.75;2

Rasaratnasamuccayaṭīkā

prāguktaṃ svedanīyantrameva kandukayantranāmnāha sthūlasthālyāmiti // VRrsṬī_9.75;1

anye manīṣiṇo dhīrā vakṣyamāṇaprakāreṇa prāhuḥ yadveti // VRrsṬī_9.75;2

tatkandukayantramiti // VRrsṬī_9.75;3

evaṃ ca teṣāṃ mate svedanīyantram asmād bhinnam eveti bhāvaḥ // VRrsṬī_9.75;4

puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ // VRrsṬī_9.75;5

588
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /
svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // VRrs_9.76 //
589
khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /
ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // VRrs_9.77 //
590
caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā /
viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /
khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // VRrs_9.78 //

Rasaratnasamuccayaṭīkā

atha khalvasaṃjñāyogyā sā śilā syāt // VRrsṬī_9.78;1

yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt // VRrsṬī_9.78;2

sā khalvayogyeti pūrvatra saṃbandhaḥ // VRrsṬī_9.78;3

gharṣaṇī tu dvādaśāṅguladīrghā syāt // VRrsṬī_9.78;4

punaḥ khalvaśilāmānavikalpamāha viṃśatyaṅguleti // VRrsṬī_9.78;5

athavā khalvaśilā viṃśatyaṅguladīrghā // VRrsṬī_9.78;6

utsedha ucchrāye ca daśāṅgulā kāryeti viśeṣaḥ // VRrsṬī_9.78;7

navāṅguleti vistāramānaṃ tu prāguktameva grāhyam // VRrsṬī_9.78;8

Rasaratnasamuccayabodhinī

khallayantramāha khallayogyeti // VRrsBo_9.78;1

utsedhaḥ pārśvata unnataḥ // VRrsBo_9.78;2

dīrghaḥ āyāmena unnataḥ iti dīrghotsedhayor bhedaḥ // VRrsBo_9.78;3

gharṣaṇī kaṇḍanī putrikā iti yāvat noíā iti bhāṣā // VRrsBo_9.78;4

591
khallayantraṃ tridhā proktaṃ rasādisukhamardane // VRrs_9.79 //
nirudgārau sumasṛṇau kāryau putrikayā yutau // VRrs_9.80 //
592
utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /

Rasaratnasamuccayabodhinī

gharṣaḥ śilāputraḥ // VRrsBo_9.80;1

pālyāṃ dvyaṅgulivistaraśca masṛṇo +atīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // VRrs_9.81 //
asminpañcapalaḥ sūto mardanīyo viśuddhaye /
tattadaucityayogena khalleṣvanyeṣu yojayet // VRrs_9.82 //
593
dvādaśāṅgulavistāraḥ khallo +atimasṛṇopalaḥ /
caturaṅgulanimnaśca madhye +atimasṛṇīkṛtaḥ // VRrs_9.83 //
mardakaś cipiṭo +adhastāt sugrāhaśca śikhopari /
ayaṃ tu vartulaḥ khallo mardane+atisukhapradaḥ // VRrs_9.84 //

Rasaratnasamuccayabodhinī

mardanārthaṃ dvitīyaṃ vartulakhallamāha dvādaśeti // VRrsBo_9.84;1

mardaka iti // VRrsBo_9.84;2

putrikā adhobhāge cipiṭavadvistīrṇā uparibhāge ca sukhena yathā dhāraṇīyā bhavati tathā kartavyā ityarthaḥ // VRrsBo_9.84;3

594
lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ /
mardako +aṣṭāṅgulaścaiva taptakhallābhidho +apyayam // VRrs_9.85 //
kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // VRrs_9.86 //
tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /
pradravatyativegena sveditā nātra saṃśayaḥ /
kṛtaḥ kāntāyasā so +ayaṃ bhavet koṭiguṇo rasaḥ // VRrs_9.87 //
  1. yantra:: nirukti
  2. dolāyantra
  3. svedanīyantra
  4. pātanāyantra
  5. adhaḥpātanayantra
  6. kacchapayantra
  7. dīpikāyantra
  8. ḍekīyantra
  9. jāraṇāyantra
  10. jāraṇāyantra (2)
  11. vidyādharayantra
  12. somānalayantra
  13. garbhayantra
  14. haṃsapāka
  15. vālukāyantra
  16. vālukāyantra (2)
  17. lavaṇayantra (1)
  18. lavaṇayantra (2)
  19. nālikāyantra
  20. bhūdharayantra
  21. puṭayantra
  22. koṣṭhīyantra
  23. valabhīyantra
  24. tiryakpātanayantra
  25. pālikāyantra
  26. ghaṭayantra
  27. iṣṭikāyantra
  28. hiṅgulākṛṣṭividyādharayantra
  29. ḍamaruyantra
  30. nābhiyantra
  31. (ins.) toyamṛd
  32. (ins.) vahnimṛd
  33. Fortsetzung: nābhiyantra
  34. grastayantra
  35. sthālīyantra
  36. dhūpayantra
  37. kandukayantra (1)
  38. kandukayantra (2)
  39. khalva:: grindstone
  40. khalva:: pestle
  41. khalva:: subtypes
  42. khalva:: ardhacandra
  43. khalva (2)
  44. taptakhalva