Adhyāya 1

yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ // VRrs_1.1 //
ādimaścandrasenaśca laṅkeśaśca viśāradaḥ /
kapālī mattamāṇḍavyau bhāskaraḥ śūrasenakaḥ // VRrs_1.2 //
ratnakośaśca śambhuśca sāttviko naravāhanaḥ /
indrado gomukhaścaiva kambalir vyāḍireva ca // VRrs_1.3 //
nāgārjunaḥ surānando nāgabodhir yaśodhanaḥ /
khaṇḍaḥ kāpāliko brahmā govindo lampako hariḥ // VRrs_1.4 //
saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
rasāṅkuśo bhairavaśca nandī svacchandabhairavaḥ // VRrs_1.5 //
manthānabhairavaścaiva kākacaṇḍīśvarastathā /
vāsudeva ṛṣiḥ śṛṅgaḥ kriyātantrasamuccayī // VRrs_1.6 //
rasendratilako yogī bhālukī maithilāhvayaḥ /
mahādevo narendraśca vāsudevo harīśvaraḥ // VRrs_1.7 //
eteṣāṃ kriyate +anyeṣāṃ tantrāṇyālokya saṃgrahaḥ /
rasānāmatha siddhānāṃ cikitsārthopayoginām // VRrs_1.8 //
sūnunā siṃhaguptasya rasaratnasamuccayaḥ /
rasoparasalohāni yantrādikaraṇāni ca // VRrs_1.9 //
śuddhyarthamapi lohānāṃ tantrādikaraṇāni ca /
śuddhiḥ sattvaṃ drutirbhasmakaraṇaṃ ca pravakṣyate // VRrs_1.10 //
asti nīhāranilayo mahānuttaradiṅmukhe /
uttuṅgaśṛṅgasaṃghātalaṅghitābhro mahīdharaḥ // VRrs_1.11 //
viśrāmāya viyanmārgavilaṅghanaghanaśramaḥ /
avatīrṇa iva kṣoṇīṃ śaradambumucāṃ gaṇaḥ // VRrs_1.12 //
rāśirāśīviṣādhīśaphaṇāphalakarociṣām /
bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ // VRrs_1.13 //
jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ /
naktamuddāmataḍitāmanukurvanti vārmucām // VRrs_1.14 //
kaṭake saṃcarantīnāṃ yasya kiṃnarayoṣitām /
pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam // VRrs_1.15 //
avataṃsitaśītāṃśurācchāditadigambaraḥ /
yo guhādhigato lokairgirīśa iti gīyate // VRrs_1.16 //
nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
pratyakṣayanti giriśamavāṅmanasagocaram // VRrs_1.17 //
śilātalapratihatairyasya nirjharaśīkaraiḥ /
ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ // VRrs_1.18 //
nīhārapavanodrekaniḥsahā yatra puruṣāḥ /
nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram // VRrs_1.19 //
saṃcaran kaṭake yasya nidāghe +api divākaraḥ /
uddāmahimaruddhoṣmā na śītāṃśorvibhidyate // VRrs_1.20 //
guhāgṛheṣu kastūrīmṛganābhisugandhiṣu /
gāyanti yatra kiṃnaryo gaurīpariṇayotsavam // VRrs_1.21 //
cakāsti tatra jagatāmādidevo maheśvaraḥ /
rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ // VRrs_1.22 //
śatāśvamedhena kṛtena puṇyaṃ gokoṭibhiḥ svarṇasahasradānāt /
nṛṇāṃ bhavetsūtakadarśanena yatsarvatīrtheṣu kṛtābhiṣekāt // VRrs_1.23 //
vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt // VRrs_1.24 //
bhakṣaṇaṃ sparśanaṃ dānaṃ dhyānaṃ ca paripūjanam /
pañcadhā rasapūjoktā mahāpātakanāśinī // VRrs_1.25 //
hanti bhakṣaṇamātreṇa pūrvajanmāghasambhavam /
rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ // VRrs_1.26 //
pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām /
sugandhapiṣṭasūtena yadi śambhurvilepitaḥ // VRrs_1.27 //
abhrakaṃ truṭimātraṃ yo rasasya parijārayet /
śatakratuphalaṃ tasya bhavedityabravīcchivaḥ // VRrs_1.28 //
yaśca nindati sūtendraṃ śambhostejaḥ parātparam /
sa patennarake ghore yāvatkalpavikalpanā // VRrs_1.29 //
rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam // VRrs_1.30 //
siddhe rase kariṣyāmi nirdāridryagadaṃ jagat /
rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut // VRrs_1.31 //
abhragrāso hi sūtasya naivedyaṃ parikīrtitam /
rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam // VRrs_1.32 //
udare saṃsthite sūte yasyotkrāmati jīvitam /
sa mukto duṣkṛtādghorātprayāti paramaṃ padam // VRrs_1.33 //
mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
amarīkaroti hi mṛtaḥ ko +anyaḥ karuṇākaraḥ sūtāt // VRrs_1.34 //
suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
śvitraṃ tadapi ca śamayati yastasmātkaḥ pavitrataraḥ sūtāt // VRrs_1.35 //
rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā /
setsyati rase kariṣye mahīmahaṃ nirjarāmaraṇām // VRrs_1.36 //
sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam // VRrs_1.37 //
bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
bhogāśca santi śarīre tadanityamato vṛthā sakalam // VRrs_1.38 //
iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam /
muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe // VRrs_1.39 //
tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca // VRrs_1.40 //
kāṣṭhauṣadhyo nāge nāgo vaṅge +atha vaṅgamapi śulbe /
śulbaṃ tāre tāraṃ kanake kanakaṃ ca līyate sūte // VRrs_1.41 //
amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
tadvatkavalitagagane rasarāje hemalohādyāḥ // VRrs_1.42 //
paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
eko +asau rasarājaḥ śarīramajarāmaraṃ kurute // VRrs_1.43 //
sthiradehe +abhyāsavaśāt prāpya jñānaṃ guṇāṣṭakopetam /
prāpnoti brahmapadaṃ na punarbhavavāsajanmaduḥkhāni // VRrs_1.44 //
ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa // VRrs_1.45 //
na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa /
kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam // VRrs_1.46 //
nāmāpi dehasiddhe ko gṛhṇīyādvinā śarīreṇa /
yadyogagamyamamalaṃ manaso +api na gocaraṃ tattvam // VRrs_1.47 //
yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
atyantabhūyasī kila yogavaśādātmasaṃvittiḥ // VRrs_1.48 //
bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ // VRrs_1.49 //
paramānandaikarasaṃ paramaṃ jyotiḥsvabhāvamavikalpam /
vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam // VRrs_1.50 //
tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
utsannakarmabandho brahmatvamihaiva cāpnoti // VRrs_1.51 //
rāgadveṣavimuktāḥ satyācārā mṛṣārahitāḥ /
sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt // VRrs_1.52 //
tiṣṭhantyaṇimādiyutā vilasaddehāḥ sadoditānandāḥ /
brahmasvabhāvamamṛtaṃ samprāptāś caiva kṛtakṛtyāḥ // VRrs_1.53 //
āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam // VRrs_1.54 //
pratyakṣeṇa pramāṇena yo na jānāti sūtakam /
adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam // VRrs_1.55 //
yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram // VRrs_1.56 //
bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim // VRrs_1.57 //
asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram // VRrs_1.58 //
brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
jīvanmuktāścānye kalpāntasthāyino munayaḥ // VRrs_1.59 //
tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt // VRrs_1.60 //
śaile +asmiñ śivayoḥ prītyā parasparajigīṣayā /
sampravṛtte ca sambhoge trilokīkṣobhakāriṇi // VRrs_1.61 //
vinivārayituṃ vahniḥ sambhogaṃ preṣitaḥ suraiḥ /
kāṅkṣamāṇais tayoḥ putraṃ tārakāsuramārakam // VRrs_1.62 //
kapotarūpiṇaṃ prāptaṃ himavatkandare +analam /
apakṣibhāvasaṃkṣubdhaṃ smaralīlāvilokinam // VRrs_1.63 //
taṃ dṛṣṭvā lajjitaḥ śambhurvirataḥ suratāttadā /
pracyutaścaramo dhāturgṛhītaḥ śūlapāṇinā // VRrs_1.64 //
prakṣipto vadane vahnergaṅgāyāmapi so +apatat /
bahiḥ kṣiptastayā so +api paridahyamānayā // VRrs_1.65 //
saṃjātāstanmalādhānāddhātavaḥ siddhihetavaḥ /
yāvadagnimukhādreto nyapatadbhūrisārataḥ // VRrs_1.66 //
śatayojananimnāṃstānkṛtvā kūpāṃstu pañca ca /
tadāprabhṛti kūpasthaṃ tadretaḥ pañcadhābhavat // VRrs_1.67 //
raso rasendraḥ sūtaśca pārado miśrakastathā /
iti pañcavidho jātaḥ kṣetrabhedena śambhujaḥ // VRrs_1.68 //
raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ /
saṃjātāstridaśāstena nīrujā nirjarāmarāḥ // VRrs_1.69 //
rasendro doṣanirmuktaḥ śyāvo rūkṣo +aticañcalaḥ /
rasāyino +abhavaṃstena nāgā mṛtyujarojjhitāḥ // VRrs_1.70 //
devairnāgaiś ca tau kūpau pūritau mṛdbhir aśmabhiḥ /
tadāprabhṛti lokānāṃ tau jātāv atidurlabhau // VRrs_1.71 //
īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ /
daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ // VRrs_1.72 //
athānyakūpajaḥ ko +api sa calaḥ śvetavarṇavān /
pārado vividhairyogaiḥ sarvarogaharaḥ sa hi // VRrs_1.73 //
mayūracandrikāchāyaḥ sa raso miśrako mataḥ /
so +apyaṣṭādaśasaṃskārayuktaścātīva siddhidaḥ // VRrs_1.74 //
trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api /
nijakarmavinirmāṇaiḥ śaktimanto +atimātrayā // VRrs_1.75 //
etāṃ rasasamutpattiṃ yo jānāti sa dhārmikaḥ /
āyur ārogyasaṃtānaṃ rasasiddhiṃ ca vindati // VRrs_1.76 //
rasanātsarvadhātūnāṃ rasa ityabhidhīyate /
jarāruṅmṛtyunāśāya rasyate vā raso mataḥ // VRrs_1.77 //
rasoparasarājatvādrasendra iti kīrtitaḥ /
dehalohamayīṃ siddhiṃ sūte sūtastataḥ smṛtaḥ // VRrs_1.78 //
rogapaṅkābdhimagnānāṃ pāradānāc ca pāradaḥ /
sarvadhātugataṃ tejomiśritaṃ yatra tiṣṭhati // VRrs_1.79 //
tasmātsa miśrakaḥ prokto nānārūpaphalapradaḥ /
evaṃbhūtasya sūtasya martyamṛtyugadacchidaḥ /
prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ // VRrs_1.80 //
tān dṛṣṭvābhyarthito rudraḥ śakreṇa tadanantaram /
doṣaiśca kañcukābhiśca rasarājo niyojitaḥ // VRrs_1.81 //
tadāprabhṛti sūto +asau naiva sidhyatyasaṃskṛtaḥ /
1
jalago jalarūpeṇa tvarito haṃsago bhavet // VRrs_1.82 //
malago malarūpeṇa sadhūmo dhūmago bhavet /
anyā jīvagatirdaivī jīvo +aṇḍādiva niṣkramet // VRrs_1.83 //
sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ /

Rasaratnasamuccayabodhinī

rasasya pañcavidhagatimāha jalaga iti // VRrsBo_1.84ab;1

jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo +atisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ // VRrsBo_1.84ab;2

pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti // VRrsBo_1.84ab;3

saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ // VRrsBo_1.84ab;4

catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // VRrs_1.84 //
mantradhyānādinā tasya rudhyate pañcamī gatiḥ // VRrs_1.85 //

Rasaratnasamuccayaṭīkā

saṃprati pañcabhūtātmakasya tasya gatibhedena nāmabhedamāha jalaga iti // VRrsṬī_1.85;1

yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate // VRrsṬī_1.85;2

tanmayāstu suvarṇādilohāḥ // VRrsṬī_1.85;3

sthirasattvā rasādayo+api tanmayāḥ // VRrsṬī_1.85;4

bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca // VRrsṬī_1.85;5

ata eva drutirūpeṇaiva teṣāṃ sthitiḥ sambhavati // VRrsṬī_1.85;6

jalasvabhāvo+adhogamanarūpaḥ // VRrsṬī_1.85;7

nirmaladrutirūpalohānām apyadhogamanaṃ dṛśyata eva // VRrsṬī_1.85;8

yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate // VRrsṬī_1.85;9

haṃsa ivākāśe gacchatīti haṃsagaḥ // VRrsṬī_1.85;10

sa tu mayūragaṇḍūpadādiṣu vyavasthitaḥ // VRrsṬī_1.85;11

yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate // VRrsṬī_1.85;12

yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate // VRrsṬī_1.85;13

sa tu haritālahiṅgulamanaḥśilārasakagaurīpāṣāṇādiṣu vyavasthitaḥ // VRrsṬī_1.85;14

te hi dhūmarodhāt sphoṭaṃ kṛtvodgacchantītyanubhūyate // VRrsṬī_1.85;15

nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti // VRrsṬī_1.85;16

anyā caturthī gatiḥ pāradasyāsti // VRrsṬī_1.85;17

sā tu jīvagatirityucyate // VRrsṬī_1.85;18

jīvasyevādṛśyā gatirjīvagatiḥ // VRrsṬī_1.85;19

ata eva sā daivītyapyucyate // VRrsṬī_1.85;20

tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado+aṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati // VRrsṬī_1.85;21

aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate // VRrsṬī_1.85;22

bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ // VRrsṬī_1.85;23

tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ // VRrsṬī_1.85;24

kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ // VRrsṬī_1.85;25

iti bhinnagatitvācca sūtarājyasya durlabhaḥ /
saṃskārastasya bhiṣajā nipuṇena tu rakṣayet // VRrs_1.86 //
prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtām /
vīkṣamāṇāṃ vadhūṃ dṛṣṭvā jighṛkṣuḥ kūpago rasaḥ // VRrs_1.87 //
udgacchati javātsāpi taṃ dṛṣṭvā yāti vegataḥ /
anugacchati tāṃ sūtaḥ sīmānaṃ yojanonmitam // VRrs_1.88 //
pratyāyāti tataḥ kūpaṃ vegataḥ śivasambhavaḥ /
mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam /
patito darade deśe gauravādvahnivaktrataḥ // VRrs_1.89 //
sa raso bhūtale līnas tattaddeśanivāsinaḥ /
tāṃ mṛdaṃ pātanayantre kṣiptvā sūtaṃ haranti ca // VRrs_1.90 //
  1. 5 gatis