Adhyāya 10

595
mūṣā hi krauñcikā proktā kumudī karahāṭikā /
pācanī vahnimitrā ca rasavādibhirīryate // VRrs_10.1 //
596
muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // VRrs_10.2 //
597
upādānaṃ bhavettasyā mṛttikā lohameva ca // VRrs_10.3 //
mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /
durjanapraṇipātena dhiglakṣam api māninām // VRrs_10.4 //
598
mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam /
andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // VRrs_10.5 //
599
mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
cirādhmānasahā sā hi mūṣārtham atiśasyate /
tadabhāve ca vālmīkī kaulālī vā samīryate // VRrs_10.6 //
yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // VRrs_10.7 //
śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /
laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // VRrs_10.8 //

Rasaratnasamuccayabodhinī

mūṣārthaṃ praśastamṛttikāmāha mṛttiketi // VRrsBo_10.8;1

pāṇḍurasthūlā pāṇḍuvarṇā sthūlā ca // VRrsBo_10.8;2

athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā // VRrsBo_10.8;3

śarkarāmṛttikābhāve grāhyamṛttikāmāha taditi // VRrsBo_10.8;4

vālmīkī kṛmiśailodbhavā mṛd uimāṭī iti vaṅgabhāṣā // VRrsBo_10.8;5

kaulālī kumbhakāramṛdityarthaḥ // VRrsBo_10.8;6

hayaladdinā aśvapurīṣena // VRrsBo_10.8;7

upādānāntarāṇyāha śvetāśmāna iti // VRrsBo_10.8;8

śvetāśmānaḥ śvetaprastarāḥ // VRrsBo_10.8;9

kharparaḥ kapālakhaṇḍaḥ dagdhamṛttikā iti yāvat // VRrsBo_10.8;10

śaṇakharpare ityatra śaṇakarpaṭe iti pāṭhe karpaṭaṃ chinnavastram // VRrsBo_10.8;11

laddiḥ hayaladdiḥ // VRrsBo_10.8;12

kiṭṭaṃ maṇḍūram // VRrsBo_10.8;13

kṛṣṇamṛtsnā kṛṣṇavarṇamṛttikā // VRrsBo_10.8;14

mūṣikāmṛdā mūṣārthagrāhyamṛttikayā sahetyarthaḥ // VRrsBo_10.8;15

Rasaratnasamuccayaṭīkā

mūṣārthaṃ praśastamṛttikāyā lakṣaṇamāha mṛttiketi // VRrsṬī_10.8;1

pāṇḍurā sthūlakaṇā śoṇamiśrapāṇḍurakaṇā vā // VRrsṬī_10.8;2

kaulālī kulālabhāṇḍotpādanārtham upādānamṛttikā // VRrsṬī_10.8;3

atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi // VRrsṬī_10.8;4

dagdhatuṣeti // VRrsṬī_10.8;5

caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā // VRrsṬī_10.8;6

mūṣikāmṛdi caturthāṃśena saṃyojyadravyāṇyāha śvetāśmāna iti // VRrsṬī_10.8;7

gāretyaparaparyāyāḥ // VRrsṬī_10.8;8

te ca dagdhā eva grāhyāḥ // VRrsṬī_10.8;9

600
mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // VRrs_10.9 //

Rasaratnasamuccayabodhinī

vajramūṣāmāha mṛda iti // VRrsBo_10.9;1

mṛdaḥ pūrvoktarūpamṛttikāyāḥ // VRrsBo_10.9;2

śaṇaladdibhāgau śaṇasya laddeśca pratyekaṃ bhāgadvayam // VRrsBo_10.9;3

parikhaṇḍya cūrṇayitvā // VRrsBo_10.9;4

601
dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
tattadviḍasamāyuktā tattadviḍavilepitā // VRrs_10.10 //
tayā yā vihitā mūṣā yogamūṣeti kathyate /
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // VRrs_10.11 //

Rasaratnasamuccayabodhinī

yogamūṣāmāha dagdheti // VRrsBo_10.11;1

dagdhaśabdo+atra aṅgāratuṣābhyāṃ pratyekaṃ sambadhyate // VRrsBo_10.11;2

mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ // VRrsBo_10.11;3

tattadviḍasamāyuktā sūtajāraṇārthaṃ prāṅnirūpitaviḍamiśritā // VRrsBo_10.11;4

tattadviḍavilepitā tenaiva viḍenāliptā // VRrsBo_10.11;5

dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi // VRrsBo_10.11;6

Rasaratnasamuccayaṭīkā

atha yogamūṣāmāha dagdhagāreti // VRrsṬī_10.11;1

dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate // VRrsṬī_10.11;2

iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā // VRrsṬī_10.11;3

atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati // VRrsṬī_10.11;4

evaṃ ceyaṃ yogavāhimūṣā yogamūṣetyanvarthanāmiketi bhāvaḥ // VRrsṬī_10.11;5

602
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // VRrs_10.12 //
krauñcikā yantramātraṃ hi bahudhā parikīrtitā /
tayā viracitā mūṣā vajradrāvaṇikocitā // VRrs_10.13 //

Rasaratnasamuccayabodhinī

vajradrāvaṇopayogimūṣāmāha gāreti // VRrsBo_10.13;1

gāraśabdo+atra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā // VRrsBo_10.13;2

bhūnāgaśabdenāpi tanmṛttikā grāhyā evaṃ ca gārabhūnāgadhautābhyāṃ dhautakoṣṭhāgārikākiñculūkamṛdbhyām // VRrsBo_10.13;3

mūṣāmṛt pūrvoktaśarkarāvālmīkikaulālyādīnām anyatamā // VRrsBo_10.13;4

gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā // VRrsBo_10.13;5

krauñciketi // VRrsBo_10.13;6

yantramātre hi krauñcikā saṃjñā vartate sā hi bahudhā vividhaprakārā ityanvayaḥ // VRrsBo_10.13;7

Rasaratnasamuccayaṭīkā

atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti // VRrsṬī_10.13;1

gārāḥ śvetā vajrotpādakāḥ pāṣāṇāḥ // VRrsṬī_10.13;2

bhūnāgadhautaṃ paribhāṣādhyāyoktaṃ grāhyam // VRrsṬī_10.13;3

śaṇā dagdhatuṣāścaite mithaḥ samāḥ // VRrsṬī_10.13;4

taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā // VRrsṬī_10.13;5

taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt // VRrsṬī_10.13;6

bhūnāgopetatvena śīghradrāvaṇopayogitvācca // VRrsṬī_10.13;7

tayā saṃskṛtayā mṛdā vihitā mūṣā śāstre vajradrāvaṇaketi khyātā // VRrsṬī_10.13;8

603
dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
yāmayugmaparidhmānān nāsau dravati vahninā // VRrs_10.14 //

Rasaratnasamuccayabodhinī

gāramūṣāmāha dugdheti // VRrsBo_10.14;1

gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam // VRrsBo_10.14;2

dugdhaṃ ca mardanayogyam // VRrsBo_10.14;3

Rasaratnasamuccayaṭīkā

atha gāramūṣāmāha dagdheti // VRrsṬī_10.14;1

dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ // VRrsṬī_10.14;2

tathā śaṇāḥ tāga iti khyātāḥ // VRrsṬī_10.14;3

te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā // VRrsṬī_10.14;4

teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ // VRrsṬī_10.14;5

604
vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
gārā ca mṛttikātulyā sarvair etair vinirmitā /
varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // VRrs_10.15 //

Rasaratnasamuccayabodhinī

varamūṣāmāha vajreti // VRrsBo_10.15;1

vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ vā bodhyam // VRrsBo_10.15;2

Rasaratnasamuccayaṭīkā

atha varamūṣām āha vajreti // VRrsṬī_10.15;1

vajro hīrakaḥ // VRrsṬī_10.15;2

tadalābhe vaikrāntaṃ grāhyam // VRrsṬī_10.15;3

aṅgārā haṭhānmṛttikādhūliprakṣepeṇa niragnayaḥ kokilāḥ // VRrsṬī_10.15;4

tathā dagdhatuṣāḥ // VRrsṬī_10.15;5

sarve ca mithastulyabhāgāḥ // VRrsṬī_10.15;6

sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ // VRrsṬī_10.15;7

etannirmitā mūṣā varamūṣeti kathyate // VRrsṬī_10.15;8

varasya śreṣṭhasya mahāmūlyasya hīrakasyātra ghaṭakatvāt // VRrsṬī_10.15;9

605
pāṣāṇarahitā raktā raktavargānusādhitā /
mṛttayā sādhitā mūṣā kṣitikhecaralepitā /
varṇamūṣeti sā proktā varṇotkarṣe niyujyate // VRrs_10.16 //

Rasaratnasamuccayabodhinī

varṇamūṣāmāha pāṣāṇarahiteti // VRrsBo_10.16;1

raktā raktavarṇā // VRrsBo_10.16;2

raktavargānusādhitā vakṣyamāṇakusumbhādimākṣikāntavargakvāthena bhāvitā śṛtā vā // VRrsBo_10.16;3

kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ // VRrsBo_10.16;4

varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ // VRrsBo_10.16;5

Rasaratnasamuccayaṭīkā

atha varṇamūṣāmāha pāṣāṇeti // VRrsṬī_10.16;1

pāṣāṇā raktapāṣāṇāḥ // VRrsṬī_10.16;2

samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā // VRrsṬī_10.16;3

yasmādiyaṃ niyujyata upayujyate nirvāhaṇena dhātoḥ pāradasya vā raktavarṇotpādanārtham // VRrsṬī_10.16;4

uktaṃ ca rasahṛdaye // VRrsṬī_10.16;5

nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /

tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // VRrsṬī_10.16;6

tāre tannirvyūḍhaṃ yāvat pītaṃ bhavedruciram /

hemnā samena militaṃ mātrātulyaṃ bhavet kanakam // VRrsṬī_10.16;7

iti // VRrsṬī_10.16;8

atra nirvāhaṇaṃ cāsyāṃ mūṣāyāṃ kāryam // VRrsṬī_10.16;9

raktavargaḥ śvetavargaścāsminnevādhyāye vakṣyamāṇaḥ // VRrsṬī_10.16;10

606
pāṣāṇarahitā śvetā śvetavargānusādhitā /
mṛt tayā sādhitā mūṣā kṣitikhecaralepitā /
raupyamūṣeti sā proktā varṇotkarṣe niyujyate // VRrs_10.17 //
607
tattadbhedamṛdodbhūtā tattadviḍavilepitā /
dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // VRrs_10.18 //

Rasaratnasamuccayabodhinī

viḍamūṣāmāha tattaditi // VRrsBo_10.18;1

tattadbhedamṛdodbhūtā śarkarādīnām anyatamamṛdā racitā ityarthaḥ // VRrsBo_10.18;2

tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā // VRrsBo_10.18;3

dehalohārthayogārthaṃ dehasya lauhavad dārḍhyasampādanārthā ye yogāḥ tadarthaṃ tatkarmasampādanārtham ityarthaḥ // VRrsBo_10.18;4

Rasaratnasamuccayaṭīkā

atha viḍamūṣāmāha tattadviḍamṛdudbhūteti // VRrsṬī_10.18;1

abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ // VRrsṬī_10.18;2

tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate // VRrsṬī_10.18;3

iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ // VRrsṬī_10.18;4

tathā lohamāraṇopayoginī // VRrsṬī_10.18;5

ata eva lohārthā // VRrsṬī_10.18;6

tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā // VRrsṬī_10.18;7

tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati // VRrsṬī_10.18;8

608
gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca /
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // VRrs_10.19 //
krauñcikā yantramātre hi bahudhā parikīrtitā /
tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // VRrs_10.20 //
bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā /
sahate+agniṃ caturyāmaṃ draveṇa vyādhitā satī // VRrs_10.21 //

Rasaratnasamuccayabodhinī

pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti // VRrsBo_10.21;1

matkuṇaḥ chārapokā iti khyātaḥ krimiviśeṣaḥ tasya śoṇitaiḥ // VRrsBo_10.21;2

abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ // VRrsBo_10.21;3

draveṇa vyādhitā viddhā spṛṣṭā ityarthaḥ dravapūrṇā ityāśayaḥ // VRrsBo_10.21;4

Rasaratnasamuccayaṭīkā

athāvyabhicāreṇa vajramātradrāvaṇārthaṃ vajramūṣāmāha gāreti // VRrsṬī_10.21;1

vālābdeti // VRrsṬī_10.21;2

vālā narakeśāḥ // VRrsṬī_10.21;3

abdadhvanimūlaṃ tandulīyakamūlam // VRrsṬī_10.21;4

iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate // VRrsṬī_10.21;5

609
drave dravībhāvamukhe mūṣāyā dhmānayogataḥ /
kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // VRrs_10.22 //

Rasaratnasamuccayabodhinī

mūṣāpyāyanamāha drave iti // VRrsBo_10.22;1

dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ // VRrsBo_10.22;2

610
vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // VRrs_10.23 //
aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // VRrs_10.24 //

Rasaratnasamuccayabodhinī

vṛntākamūṣāmāha vṛntāketi // VRrsBo_10.24;1

vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt // VRrsBo_10.24;2

Rasaratnasamuccayaṭīkā

vṛntākamūṣāmāha vṛntākākāreti // VRrsṬī_10.24;1

dvādaśakāṅgulam // VRrsṬī_10.24;2

dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite+api mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati // VRrsṬī_10.24;3

tacca mukham aṣṭāṅgulavistṛtaṃ vartulasūtraveṣṭanenāṣṭāṅgulamitam ityarthaḥ // VRrsṬī_10.24;4

611
mūṣā yā gostanākārā śikhāyuktapidhānakā /
sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // VRrs_10.25 //

Rasaratnasamuccayaṭīkā

atha gostanamūṣāmāha mūṣāyā iti // VRrsṬī_10.25;1

śikhāyukteti // VRrsṬī_10.25;2

śikharākārapidhānakasahiteyameva cāndhamūṣābhidhīyate // VRrsṬī_10.25;3

dvaṃdvitabījamelāpādividhāvasyā upayogo bodhyaḥ // VRrsṬī_10.25;4

yatra tu nyubjayā tayācchādanaṃ kriyate tatra pidhānarahitā grāhyā // VRrsṬī_10.25;5

yathā nābhiyantre prāguktam /

tataścācchādayet samyaggostanākāramūṣayā /

iti // VRrsṬī_10.25;6

612
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // VRrs_10.26 //

Rasaratnasamuccayaṭīkā

mallamūṣāmāha nirdiṣṭeti // VRrsṬī_10.26;1

mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham // VRrsṬī_10.26;2

saptaviṃśatitame+adhyāye+asyā upayogaṃ vakṣyati madanasaṃjīvanarasavidhau // VRrsṬī_10.26;3

anyatrāpi prabhūtasthale caiṣopayujyate // VRrsṬī_10.26;4

tadevocyate parpaṭyādīti // VRrsṬī_10.26;5

613
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
pakvamūṣeti sā proktā poṭṭalyādivipācane // VRrs_10.27 //

Rasaratnasamuccayabodhinī

pakvamūṣāmāha kulāleti // VRrsBo_10.27;1

ghaṭakapālayoḥ pṛthak pṛthak nirmāṇārthaṃ yaḥ pratirūpaḥ saḥ kulālabhāṇḍaśabdenocyate tadrūpā ityarthaḥ // VRrsBo_10.27;2

poṭalyādivipācane ratnagarbhapoṭalyādipāke ityarthaḥ // VRrsBo_10.27;3

Rasaratnasamuccayaṭīkā

trayodaśādhyāyoktaparpaṭīprabhṛtirasānām alpasvedasādhyānāṃ pakvamūṣāmāha kulāleti // VRrsṬī_10.27;1

vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate // VRrsṬī_10.27;2

yathā rājayakṣmacikitsāyāṃ mṛgāṅkapoṭalīvidhau sa rasaḥ poṭalītyucyate // VRrsṬī_10.27;3

614
nirvaktragolakākārā puṭanadravyagarbhiṇī /
golamūṣeti sā proktā satvaradravarodhinī // VRrs_10.28 //

Rasaratnasamuccayabodhinī

golamūṣāmāha nirvaktreti // VRrsBo_10.28;1

mukhavirahitagolākārā ityarthaḥ // VRrsBo_10.28;2

satvaradravarodhinī dravapadārthasrāvanivāriṇī ityarthaḥ // VRrsBo_10.28;3

madhyasthitapuṭanadravyā samyaṅniruddhānanā golākṛtimūṣā golamūṣā bodhyā // VRrsBo_10.28;4

Rasaratnasamuccayaṭīkā

atha golamūṣāmāha nirvaktreti // VRrsṬī_10.28;1

gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye +aṣṭādaśāvabodhe +abhihitā // VRrsṬī_10.28;2

ata eva tadudāharaṇamatra nopayogi // VRrsṬī_10.28;3

mṛnmayodāharaṇaprayogo nopalabhyate // VRrsṬī_10.28;4

615
tale yā kūrparākārā kramādupari vistṛtā /
sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /
sā cāyo+abhrakasattvādeḥ puṭāya drāvaṇāya ca // VRrs_10.29 //

Rasaratnasamuccayabodhinī

mahāmūṣāmāha tale iti // VRrsBo_10.29;1

kūrparākārā kūrparaḥ kaphoṇiḥ bhujamadhyasandhir ityarthaḥ tadākārā // VRrsBo_10.29;2

Rasaratnasamuccayaṭīkā

atha mahāmūṣāmāha tala iti // VRrsṬī_10.29;1

ayo+abhraketi // VRrsṬī_10.29;2

atrāyaḥśabdena kāntaṃ grāhyam // VRrsṬī_10.29;3

tasyāntaḥpītarekhāviśiṣṭasya chāgaraktena bhāvanayā śuddhasya // VRrsṬī_10.29;4

piṇḍībaddhasya koṣṭhayantrodare mūṣāyāṃ laghubhastrayā dhamanādbhavati sattvanipātanam // VRrsṬī_10.29;5

616
maṇḍūkākārā yā nimnatāyāmavistarā /
ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // VRrs_10.30 //

Rasaratnasamuccayabodhinī

maṇḍūkamūṣāmāha maṇḍūketi // VRrsBo_10.30;1

maṇḍūkaḥ bhekaḥ tadākārā // VRrsBo_10.30;2

ṣaḍaṅgulapramāṇena nimnatāyāmavistarā ṣaḍaṅgulapramāṇagabhīratādairghyavistārayuktā // VRrsBo_10.30;3

Rasaratnasamuccayaṭīkā

maṇḍūkamūṣāmāha maṇḍūketi // VRrsṬī_10.30;1

tadākāramūṣāyā gāmbhīryadairghyapariṇāhāḥ ṣaḍaṅgulamitāḥ kāryāḥ // VRrsṬī_10.30;2

upari mṛttikayā tām caturaṅgulamitam ācchādya bhūmipṛṣṭhoparītyarthaḥ // VRrsṬī_10.30;3

617
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
mūṣā sā mūsalākhyā syāccakribaddharase hitā // VRrs_10.31 //

Rasaratnasamuccayabodhinī

muṣalamūṣāmāha mūṣeti // VRrsBo_10.31;1

vartulā mūlād ūrdhvamiti bodhyam // VRrsBo_10.31;2

cakribaddharase strīrogādhikārokta auṣadhaviśeṣaḥ // VRrsBo_10.31;3

Rasaratnasamuccayaṭīkā

muśalamūṣāmāha mūṣeti // VRrsṬī_10.31;1

cakribaddharaso dvāviṃśādhyāye vakṣyamāṇaḥ // VRrsṬī_10.31;2

618
sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // VRrs_10.32 //

Rasaratnasamuccayaṭīkā

alpāgnisādhyasya dravyapākasya sādhanāya mūṣā nānāvidhā uktāḥ // VRrsṬī_10.32;1

saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti // VRrsṬī_10.32;2

mūṣāmṛdaiva koṣṭhīr vidadhyād ityabhiprāyeṇaivātra koṣṭhīnāṃ mṛdviśeṣo noktaḥ // VRrsṬī_10.32;3

rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam // VRrsṬī_10.32;4

tathā ca tadgranthaḥ /

gārā dagdhāstuṣā dagdhā valmīkamṛttikā /

ajāśvānāṃ malaṃ dagdhaṃ yāvat tat kṛṣṇatāṃ gatam // VRrsṬī_10.32;5

pāṣāṇabhedapatrāṇi kṛṣṇā mṛcca samaṃ samam /

vajravallyā dravairmardyaṃ dinaṃ vā peṣayeddṛḍham // VRrsṬī_10.32;6

tena koṣṭhīr vaṅkanālā vajramūṣāśca kārayet /

mṛnmayakośasya koṣṭhīti nāma prasiddham // VRrsṬī_10.32;7

sā ca dvividhā // VRrsṬī_10.32;8

bhūmikoṣṭhī calatkoṣṭhī ca // VRrsṬī_10.32;9

yatkoṣṭhīyantraṃ prāguditaṃ sā calatkoṣṭhīti nigadyate // VRrsṬī_10.32;10

idānīm ucyamānāstu sarvā bhūmikoṣṭhyaḥ // VRrsṬī_10.32;11

tāśca dvividhāḥ // VRrsṬī_10.32;12

prakāśakoṣṭhī sapidhānakoṣṭhī ceti bhedena // VRrsṬī_10.32;13

619
rājahastasamutsedhā tadardhāyāmavistarā /
caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // VRrs_10.33 //
ekabhittau careddvāraṃ vitastyābhogasaṃyutam /
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // VRrs_10.34 //
dehalyadho vidhātavyaṃ dhamanāya yathocitam /
prādeśapramitā bhittir uttaraṅgasya cordhvataḥ // VRrs_10.35 //
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // VRrs_10.36 //
śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /
śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // VRrs_10.37 //
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // VRrs_10.38 //

Rasaratnasamuccayabodhinī

aṅgārakoṣṭhikālakṣaṇamāha rājahasteti // VRrsBo_10.38;1

rājahastasamutsedhā hastadvayonnatā // VRrsBo_10.38;2

rājahastasya vistṛtavyākhyā gajapuṭavyākhyāyāṃ draṣṭavyā // VRrsBo_10.38;3

caturasrā catuṣkoṇā // VRrsBo_10.38;4

vitastyābhogasaṃyutaṃ dvādaśāṅgulavistṛtam // VRrsBo_10.38;5

dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ // VRrsBo_10.38;6

dehalī dvāranimne piṇḍikā // VRrsBo_10.38;7

prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā // VRrsBo_10.38;8

uttaraṅgasya dvārordhvasthadāruṇaḥ // VRrsBo_10.38;9

hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt // VRrsBo_10.38;10

dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet // VRrsBo_10.38;11

bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet // VRrsBo_10.38;12

iyam aṅgārakoṣṭhī kharadravyāṇāṃ sattvapātane śubhā jñeyā // VRrsBo_10.38;13

Rasaratnasamuccayaṭīkā

prathamaṃ sapidhānakoṣṭhīmāha rājahasteti // VRrsṬī_10.38;1

sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā // VRrsṬī_10.38;2

tadardhamātrau dairghyavistārau yasyāstathoktā // VRrsṬī_10.38;3

tathā caturasrā catuṣkoṇā sarvato dārḍhyāya mṛnmayena kuḍyena bhittyā bahirveṣṭitā kāryā // VRrsṬī_10.38;4

tena catasṛṣu dikṣu catasro bhittayaḥ sambhavanti // VRrsṬī_10.38;5

ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati // VRrsṬī_10.38;6

tasyāṃ diśi sthitāyāṃ bhittau dvāraṃ vitastyā saṃmitaṃ kāryam // VRrsṬī_10.38;7

yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ // VRrsṬī_10.38;8

antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt // VRrsṬī_10.38;9

tadarthaṃ prakāśa āvaśyakaḥ // VRrsṬī_10.38;10

sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā // VRrsṬī_10.38;11

taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā // VRrsṬī_10.38;12

tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam // VRrsṬī_10.38;13

atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati // VRrsṬī_10.38;14

ata uktaṃ sūtramitaṃ vartulaṃ ceti // VRrsṬī_10.38;15

kecittu kramanimnabhūminikhātatiryaggartābhāgo+api sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo+api saṃprati dhmānavidhau dṛśyata iti vadanti // VRrsṬī_10.38;16

tattu nocitam // VRrsṬī_10.38;17

tādṛśagartābhāgasya pātālakoṣṭhikāyāṃ vakṣyamāṇatvāt // VRrsṬī_10.38;18

ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā // VRrsṬī_10.38;19

śikhāsthāna ūrdhvaṃ dvāraṃ tu prādeśamitāyāmavistāram eva kāryam // VRrsṬī_10.38;20

tatastaddvāraṃ ceṣṭikayā ruddhvā prāguktavitastimitaṃ dvāraṃ ca kokilaiḥ samāpūrya dhamet // VRrsṬī_10.38;21

kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet // VRrsṬī_10.38;22

kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti // VRrsṬī_10.38;23

punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam // VRrsṬī_10.38;24

evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate // VRrsṬī_10.38;25

paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā // VRrsṬī_10.38;26

uktaṃ hi paribhāṣādhyāye /

yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /

śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /

iti // VRrsṬī_10.38;27

tadā sphuṭipiṇḍīr bahir niṣkāsya kiṭṭaṃ pṛthakkṛtya gurumārgeṇa sattvamātraṃ grāhyam // VRrsṬī_10.38;28

atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam // VRrsṬī_10.38;29

atha mṛdudravyāṇāṃ sattvapātārtham alpadhmānāpekṣā // VRrsṬī_10.38;30

620
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // VRrs_10.39 //
caturaṅgulavistāranimnatvena samanvitam /
gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // VRrs_10.40 //
kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /
mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // VRrs_10.41 //
āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī /
dhmānasādhyapadārthānāṃ nandinā parikīrtitā // VRrs_10.42 //

Rasaratnasamuccayabodhinī

pātālakoṣṭhikāmāha dṛḍhabhūmāviti // VRrsBo_10.42;1

kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt // VRrsBo_10.42;2

tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet // VRrsBo_10.42;3

mṛdudravyāṇāṃ sattvapātanārtham iyaṃ pātālakoṣṭhīti jñeyamiti niṣkarṣaḥ // VRrsBo_10.42;4

Rasaratnasamuccayaṭīkā

atastadupayogikoṣṭhīviśeṣamāha dṛḍhabhūmāviti // VRrsṬī_10.42;1

tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet // VRrsṬī_10.42;2

taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet // VRrsṬī_10.42;3

eṣā pātālakoṣṭhiketyucyate // VRrsṬī_10.42;4

621
dvādaśāṅgulanimnā yā prādeśapramitā tathā /
caturaṅgulataścordhvaṃ valayena samanvitā // VRrs_10.43 //
bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /
śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ /
gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī // VRrs_10.44 //

Rasaratnasamuccayaṭīkā

adhodhmānaviśiṣṭāṃ koṣṭhīmuktordhvadhamanaviśiṣṭāṃ koṣṭhīmāha dvādaśeti // VRrsṬī_10.44;1

prādeśāyāmavistārā koṣṭhī bhūtalopari kāryā // VRrsṬī_10.44;2

sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet // VRrsṬī_10.44;3

mṛttikāpekṣayā adhikagārabhāgamiśritamṛdupādāneyaṃ koṣṭhī gārakoṣṭhītyucyate // VRrsṬī_10.44;4

iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ // VRrsṬī_10.44;5

Rasaratnasamuccayabodhinī

gārakoṣṭhīmāha dvādaśeti // VRrsBo_10.44;1

dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti // VRrsBo_10.44;2

mṛṣṭalohavināśinī śodhitalauhamāriṇī ityarthaḥ // VRrsBo_10.44;3

622
mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /
vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // VRrs_10.45 //

Rasaratnasamuccayabodhinī

gārakoṣṭhikāyāṃ vaṅkanālam ityuktaṃ kiṃ tat vaṅkanālam ityāśaṃsāyāmāha mūṣāmṛdbhiriti // VRrsBo_10.45;1

śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam // VRrsBo_10.45;2

623
koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // VRrs_10.46 //

Rasaratnasamuccayaṭīkā

atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti // VRrsṬī_10.46;1

asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare +antarāntarā muhuḥ kācacūrṇādi dattvā dhamet // VRrsṬī_10.46;2

mṛdudravyaṃ sattvādi // VRrsṬī_10.46;3

iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam // VRrsṬī_10.46;4

pūrvasyāstathāmānamukhasyoktatvāt // VRrsṬī_10.46;5

624
rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // VRrs_10.47 //
lohāderapunarbhāvo guṇādhikyaṃ tato +agratā /
anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet // VRrs_10.48 //
puṭād grāvṇo laghutvaṃ ca śīghravyāptiśca dīpanam /
jāritādapi sūtendrāllohānām adhiko guṇaḥ // VRrs_10.49 //
yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /
cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // VRrs_10.50 //

Rasaratnasamuccayaṭīkā

saṃprati mūṣākoṣṭhyapekṣyādhikatarāgnijanakapuṭān vaktuṃ teṣāṃ prayojanamāha raseti // VRrsṬī_10.50;1

rasalohaprabhṛtikaṭhoradravyāṇāṃ samyakpāko bheṣajārthamapekṣyate // VRrsṬī_10.50;2

sa ca pākaḥ kriyārūpastulayā parimāṇena vā paricchettuṃ na śakyate // VRrsṬī_10.50;3

supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati // VRrsṬī_10.50;4

etadgartāpūritopalāgninaikaḥ supāko+abhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā // VRrsṬī_10.50;5

yathoktaguṇalābhaparyantamiti bhāvaḥ // VRrsṬī_10.50;6

nyūnapākena gandhavarṇarasasparśaḥ samyaṅna jāyate // VRrsṬī_10.50;7

adhipākena tu dravyaṃ niḥsāraṃ dagdhaṃ bhavatyodanavat // VRrsṬī_10.50;8

atha puṭasya yogato guṇāṃllohasthān āha lohāderiti // VRrsṬī_10.50;9

apunarbhāvo na prākṛtasvarūpāpādanaṃ pañcamitrasaṃskāreṇāpi // VRrsṬī_10.50;10

guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ // VRrsṬī_10.50;11

tena cāgratā śreṣṭhatādhikamūlyatā // VRrsṬī_10.50;12

tathāpsu prakṣiptasya tasya na majjanam uparitaraṇam // VRrsṬī_10.50;13

aṅgulibhyāṃ pīḍitasya tasya sūkṣmāṅgulirekhāsu praviṣṭatvaṃ ca // VRrsṬī_10.50;14

abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti // VRrsṬī_10.50;15

kiṃ bahunā guṇavarṇanena // VRrsṬī_10.50;16

yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre+adhikā eva // VRrsṬī_10.50;17

bhūriphalayuto+api siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca // VRrsṬī_10.50;18

tadasaṃnidhau sarvaśarīre krāmaṇābhāvena na manmathaḥ // VRrsṬī_10.50;19

sāṃnidhye tu pramādena maithunam // VRrsṬī_10.50;20

tataśca māraṇam āpadyate // VRrsṬī_10.50;21

kiṃca rasasevino varṣaparyantaṃ parihāraviśeṣaḥ // VRrsṬī_10.50;22

ādau kṣetrīkaraṇaṃ cāvaśyakam // VRrsṬī_10.50;23

pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate // VRrsṬī_10.50;24

ata eva nātinirapāyasya lohasya guṇānām ādhikyamupacaryate // VRrsṬī_10.50;25

nanu pāṣāṇato+api kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti // VRrsṬī_10.50;26

antaragnipraveśena sarvaṃ sambhavatīti bhāvaḥ // VRrsṬī_10.50;27

625
nimnavistarataḥ kuṇḍe dvihaste caturasrake /
vanotpalasahasreṇa pūrite puṭanauṣadham // VRrs_10.51 //
krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /
vanotpalasahasrārdhaṃ krauñcikopari vinyaset /
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // VRrs_10.52 //

Rasaratnasamuccayaṭīkā

saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet // VRrsṬī_10.52;1

tādṛśamūṣikoparyardhasahasraṃ chagaṇānāṃ pūrayet // VRrsṬī_10.52;2

tato dīpayet // VRrsṬī_10.52;3

626
rājahastapramāṇena caturasraṃ ca nimnakam /
pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // VRrs_10.53 //
vinyasetkumudīṃ tatra puṭanadravyapūritām /
pūrṇacchagaṇato +ardhāni giriṇḍāni vinikṣipet /
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // VRrs_10.54 //

Rasaratnasamuccayaṭīkā

atha gajapuṭamāha rājahasteti // VRrsṬī_10.54;1

rājahastastriṃśadaṅgulimitaḥ // VRrsṬī_10.54;2

tanmitaṃ nimnaṃ gambhīraṃ tanmitavistāraṃ ca gartaṃ bodhyaṃ // VRrsṬī_10.54;3

nimnamityatra vistāraśabdo luptanirdiṣṭaḥ // VRrsṬī_10.54;4

tadupalaśāṭhībhiḥ kaṇṭhaparyantaṃ pūrayet // VRrsṬī_10.54;5

upalāḥ kaṭhinā mahānto vanyacchagaṇāstato +alpadehāḥ śāṭhyaḥ // VRrsṬī_10.54;6

tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato+ardhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam // VRrsṬī_10.54;7

627
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // VRrs_10.55 //
628
puṭaṃ bhūmitale tattadvitastidvitayocchrayam /
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // VRrs_10.56 //

Rasaratnasamuccayaṭīkā

atha kukkuṭapuṭamāha // VRrsṬī_10.56;1

bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati // VRrsṬī_10.56;2

Rasaratnasamuccayabodhinī

kukkuṭapuṭamāha puṭamiti // VRrsBo_10.56;1

vitastidvitayocchrayaṃ hastapramāṇonnatam // VRrsBo_10.56;2

tāvacca talavistīrṇaṃ adhobhāge+api hastapramāṇavistṛtam // VRrsBo_10.56;3

etattu bhūmerupari eva kāryaṃ na tu gartaṃ khanitvā // VRrsBo_10.56;4

629
yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /
baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // VRrs_10.57 //

Rasaratnasamuccayaṭīkā

yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate // VRrsṬī_10.57;1

Rasaratnasamuccayabodhinī

baddhvā mūṣāyāṃ ruddhvetyarthaḥ // VRrsBo_10.57;1

sūtārkabhasmārthaṃ rasabhasmārthaṃ tāmrabhasmārthaṃ ca // VRrsBo_10.57;2

630
goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // VRrs_10.58 //
631
govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // VRrs_10.59 //

Rasaratnasamuccayaṭīkā

gorvaraistuṣairvā yatra gajapuṭagartāyāṃ puṭaṃ dīyate bheṣajaṃ pakvaṃ kriyate tadgorvarapuṭamucyate // VRrsṬī_10.59;1

632
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
vahninā vihite pāke tadbhāṇḍapuṭamucyate // VRrs_10.60 //
633
adhastādupariṣṭācca krauñcikācchādyate khalu /
vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // VRrs_10.61 //
634
vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /
upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // VRrs_10.62 //

Rasaratnasamuccayabodhinī

vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam // VRrsBo_10.62;1

spaṣṭamanyat // VRrsBo_10.62;2

Rasaratnasamuccayaṭīkā

atha bhūdharapuṭamāha vahnimitrāmiti // VRrsṬī_10.62;1

vahnimitrā mūṣā śarāva iti yāvat // VRrsṬī_10.62;2

jayasundarādirasavidhāvasyā upayogo bodhyaḥ // VRrsṬī_10.62;3

635
ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /
yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // VRrs_10.63 //

Rasaratnasamuccayaṭīkā

atha lāvakapuṭamāha ūrdhvamiti // VRrsṬī_10.63;1

śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair vā yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam // VRrsṬī_10.63;2

ṣoḍaśa eva ṣoḍaśikā // VRrsṬī_10.63;3

sā saṃkhyā cātra vanyopalānāmeva grāhyā // VRrsṬī_10.63;4

tanmātrais tadvanyacchagaṇatulitair ityarthaḥ // VRrsṬī_10.63;5

636
anuktapuṭamāne tu sādhyadravyabalābalāt /
puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // VRrs_10.64 //

Rasaratnasamuccayaṭīkā

puṭānāṃ hi prāyo vanyacchagaṇasādhyatvāttadupasthitiḥ // VRrsṬī_10.64;1

atha kumbhapuṭaṃ granthāntaroktaṃ vakṣyāmi /

mṛdghaṭe bahurandhrāṇi kṛtvāṅgulasamāni vai /

catvāriṃśattatastasmiñśītamulmukacūrṇakam // VRrsṬī_10.64;2

ardham āpūrayitvā ca mukhe dadyāccharāvakam /

karpaṭena mṛdā liptvā chāyāśuṣkaṃ ca kārayet // VRrsṬī_10.64;3

tasminnaṅgārakān kṣiptvā cullyāṃ vā ceṣṭikāsu ca /

nidhāya tridinācchītaṃ gṛhītvauṣadhimāharet // VRrsṬī_10.64;4

etat kumbhapuṭaṃ jñeyaṃ kathitaṃ śāstradarśibhiḥ /

iti // VRrsṬī_10.64;5

637
piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /
giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // VRrs_10.65 //
638
suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /
ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // VRrs_10.66 //
639
lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /
sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā // VRrs_10.67 //
640
kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // VRrs_10.68 //
641
palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā /
tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // VRrs_10.69 //
642
ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // VRrs_10.70 //

Rasaratnasamuccayabodhinī

tumbinī kaṭutumbī saralakāṣṭhaṃ vā // VRrsBo_10.70;1

643
kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam /
kaṭuvārttākasiddhārthasomarājīvibhītajam // VRrs_10.71 //
atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
apāmārgāddevadālīdantītumburuvigrahāt // VRrs_10.72 //
aṅkolonmattabhallātapalāśebhyas tathaiva ca /
etebhyastailamādāya rasakarmaṇi yojayet // VRrs_10.73 //
644
jambūkamaṇḍūkavasā vasā kacchapasambhavā /
karkaṭīśiśumārī ca gośūkaranarodbhavā /
ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā // VRrs_10.74 //
645
mūtrāṇi hastikarabhamahiṣīkharavājinām /
go+ajāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // VRrs_10.75 //
646
māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /
647
tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // VRrs_10.76 //
648
amlavetasajambīranimbukaṃ bījapūrakam /

Rasaratnasamuccayabodhinī

amlīkaṃ tintiḍīphalam // VRrsBo_10.77ab;1

cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam // VRrs_10.77 //
ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā /

Rasaratnasamuccayabodhinī

rasapattrikā kapitthāmlam // VRrsBo_10.78ab;1

karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ // VRrs_10.78 //
caṇakāmlaśca sarveṣāmeka eva praśasyate /
amlavetasamekaṃ vā sarveṣāmuttamottamam /
649
rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // VRrs_10.79 //
650
koladāḍimavṛkṣāmlacullikācukrikārasaḥ /
pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // VRrs_10.80 //
651
iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /
rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // VRrs_10.81 //
652
śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam /
pittaṃ ca viṣavargo +ayaṃ sa varaḥ parikīrtitaḥ // VRrs_10.82 //
rasakarmaṇi śasto+ayaṃ tadbhedanavidhāv api /
ayuktyā sevitaścāyaṃ mārayatyeva niścitam // VRrs_10.83 //
653
lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /

Rasaratnasamuccayabodhinī

nīlakaḥ bhallātakaḥ // VRrsBo_10.84ab;1

nīlakaḥ kanako+arkaśca vargo hy upaviṣātmakaḥ // VRrs_10.84 //
654
hastyaśvavanitā dhenurgardabhī chāgikāvikā /
uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // VRrs_10.85 //
dugdhikā snugguṇaś caiva tathaivottamakaṇṭikā /

Rasaratnasamuccayabodhinī

uttamakaṇṭikā eraṇḍaviśeṣaḥ vāgā bhereṇḍā jāmālagoṭā iti ca bhāṣā yadvā uttamakaṇṭikā // VRrsBo_10.86ab;1

eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu // VRrs_10.86 //
655
pārāvatasya cāṣasya kapotasya kalāpinaḥ /
gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /
656
śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // VRrs_10.87 //
657
kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam /
akṣī ca bandhujīvaśca tathā karpūragandhinī /

Rasaratnasamuccayabodhinī

karpūragandhinī karpūragandhiharidrāviśeṣaḥ // VRrsBo_10.88a-d;1

mākṣikaṃ ceti vijñeyo raktavargo +atirañjanaḥ // VRrs_10.88 //
658
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
pītavargo +ayamādiṣṭo rasarājasya karmaṇi // VRrs_10.89 //
659
tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /
sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // VRrs_10.90 //
660
kadalī kāravellī ca triphalā nīlikā nalaḥ /
paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // VRrs_10.91 //
661
raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // VRrs_10.92 //

Rasaratnasamuccayabodhinī

kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā // VRrsBo_10.92;1

śiprā śuktiviśeṣaḥ ityarthaḥ // VRrsBo_10.92;2

662
kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // VRrs_10.93 //
sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
kāpālīkaṅguṇadhvaṃsī rasavādibhir ucyate // VRrs_10.94 //

Rasaratnasamuccayaṭīkā

śodhanīgaṇaṃ tadupayogaṃ cāha kācaṭaṅkaṇasauvīrairiti // VRrsṬī_10.94;1

sauvīraṃ añjanaviśeṣam // VRrsṬī_10.94;2

ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī // VRrsṬī_10.94;3

ata evāyaṃ rasavādibhir iṣyate // VRrsṬī_10.94;4

663
mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk /
śaśāsthīni ca yogo+ayaṃ lohakāṭhinyanāśanaḥ // VRrs_10.95 //
664
guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /
durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // VRrs_10.96 //
kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /
māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // VRrs_10.97 //
  1. crucible:: synonyms
  2. crucible:: nirukti
  3. crucible:: material
  4. saṃdhilepa
  5. Ton/Lehm fṃr Tiegel
  6. vajramūṣā
  7. yogamūṣā
  8. vajradrāvaṇikamūṣā
  9. gāramūṣā
  10. varamūṣā
  11. varṇamūṣā
  12. rūpyamūṣā
  13. viḍamūṣā
  14. vajradrāvaṇikamūṣā (2)
  15. mūṣāpyāyana
  16. vṛntākamūṣā
  17. gostanamūṣā
  18. mallamūṣā
  19. pakvamūṣā
  20. golamūṣā
  21. mahāmūṣā
  22. maṇḍūkamūṣā
  23. mūsala-/muśalamūṣā
  24. koṣṭhī (general definition)
  25. aṅgārakoṣṭhī
  26. pātālakoṣṭhī
  27. gārakoṣṭhī
  28. vaṅkanāla
  29. mūṣākoṣṭhī/tiryakpradhamanakoṣṭhī
  30. puṭa
  31. mahāpuṭa
  32. gajapuṭa
  33. vārāhapuṭa
  34. kukkuṭapuṭa
  35. kapotapuṭa
  36. govara
  37. govarapuṭa
  38. bhāṇḍapuṭa
  39. vālukāpuṭa
  40. bhūdharapuṭa
  41. lāvakapuṭa
  42. puṭa:: default dimensions
  43. synonyms for upala
  44. (a-)kṛtrimalohāni
  45. ṣaḍlavaṇa
  46. kṣāratraya
  47. kṣārapañcaka
  48. madhuratraya
  49. oil:: for saṃskāras
  50. vasāvarga
  51. mūtravarga
  52. pañcamāhiṣa
  53. chāgalapañcaka
  54. amlavarga
  55. amlavarga:: use
  56. amlapañcaka
  57. pañcamṛttikā
  58. viṣavarga
  59. upaviṣa
  60. dugdhavarga
  61. viṣṭhāvarga
  62. viḍvarga:: use
  63. raktavarga
  64. pītavarga
  65. śvetavarga
  66. kṛṣṇavarga
  67. rañjana with colouring vargas
  68. śodhanīyavarga
  69. varga:: removing hardness of metals
  70. varga:: melting of metals