Adhyāya 11

665
ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /
ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // VRrs_11.1 //
ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /
ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // VRrs_11.2 //
ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /
ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /
māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // VRrs_11.3 //
666
truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /
tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // VRrs_11.4 //
ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /
ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // VRrs_11.5 //
syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // VRrs_11.6 //
niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /
syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // VRrs_11.7 //
667
udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ /
akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // VRrs_11.8 //
śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /
668
tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // VRrs_11.9 //
paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo+añjaliḥ /
kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // VRrs_11.10 //
prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
taiś caturbhir ghaṭonmānanalvanārmaṇaśūrpakāḥ // VRrs_11.11 //
droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /
catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // VRrs_11.12 //
rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /
rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // VRrs_11.13 //
adhunā rasarājasya saṃskārān sampracakṣmahe // VRrs_11.14 //
669
syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /
saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // VRrs_11.15 //
bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /
saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // VRrs_11.16 //
na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // VRrs_11.17 //
670
śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // VRrs_11.18 //
niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // VRrs_11.19 //
671
viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /
rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // VRrs_11.20 //

Rasaratnasamuccayaṭīkā

viṣamiti // VRrsṬī_11.20;1

ete doṣā naisargikāḥ // VRrsṬī_11.20;2

tadviyogakaraṇaṃ doṣāntarāpekṣayātidurghaṭam iti svābhāvikā ityupacaryante // VRrsṬī_11.20;3

vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ // VRrsṬī_11.20;4

672
yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // VRrs_11.21 //

Rasaratnasamuccayaṭīkā

yogikau doṣāvāha yaugikāviti // VRrsṬī_11.21;1

nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti to dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ // VRrsṬī_11.21;2

673
aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ /
bhūmijā girijā vārjās te ca dve nāgavaṅgajau // VRrs_11.22 //

Rasaratnasamuccayaṭīkā

upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ // VRrsṬī_11.22;1

te ca saptavidhāḥ // VRrsṬī_11.22;2

kañcukākhyayā śāstra uditāḥ // VRrsṬī_11.22;3

teṣāṃ madhye bhūmijā ekaprakārāḥ // VRrsṬī_11.22;4

teṣām avāntarabhedena śāstre +anupayogānnāmato +anādṛtena bahuvacanam // VRrsṬī_11.22;5

girijā ekavidhāḥ // VRrsṬī_11.22;6

vārjā jalajāścānyavidhāḥ // VRrsṬī_11.22;7

tathā nāgena vaṇijādibhir miśrīkṛtena jātau doṣau dvau // VRrsṬī_11.22;8

vaṅgajāvapi dvau // VRrsṬī_11.22;9

ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ // VRrsṬī_11.22;10

itthaṃ pārade dvādaśa doṣā rasajñaiḥ proktāḥ // VRrsṬī_11.22;11

dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // VRrs_11.23 //
674
parpaṭī pāṭanī bhedī drāvī malakarī tathā /
andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ // VRrs_11.24 //

Rasaratnasamuccayabodhinī

parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko+api naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam // VRrsBo_11.24;1

Rasaratnasamuccayaṭīkā

uktasaptakañcukānāṃ krameṇa nāmāntarāṇyāha parpaṭīti // VRrsṬī_11.24;1

rasopari parpaṭī parpaṭākārā bhavati // VRrsṬī_11.24;2

sā parpaṭītyucyate // VRrsṬī_11.24;3

pāṭanī tvacovidāraṇakarī // VRrsṬī_11.24;4

bhedī tvaci randhrakarī // VRrsṬī_11.24;5

drāvī lohādidravakarī // VRrsṬī_11.24;6

malakarī vātādidoṣakarī // VRrsṬī_11.24;7

andhakārī kṛṣṇatvakarī // VRrsṬī_11.24;8

dhvāṅkṣī kālimā // VRrsṬī_11.24;9

675
bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /
vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // VRrs_11.25 //
tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /
sarvopaskaramādāya rasakarma samārabhet // VRrs_11.26 //
676
dve sahasre palānāṃ tu sahasraṃ śatameva vā /
aṣṭāviṃśat palānyeva daśa pañcaikameva vā // VRrs_11.27 //
palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /
sudine śubhanakṣatre rasaśodhanamārabhet // VRrs_11.28 //
677
tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam /
kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // VRrs_11.29 //
678
gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /
lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // VRrs_11.30 //
ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /
sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // VRrs_11.31 //
jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /
nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // VRrs_11.32 //
gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ /
mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // VRrs_11.33 //
679
gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /
citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // VRrs_11.34 //
miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // VRrs_11.35 //
680
asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /
uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // VRrs_11.36 //
681
tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /
vaṅganāgau parityajya śuddho bhavati sūtakaḥ // VRrs_11.37 //
682
śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // VRrs_11.38 //
683
triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /
tato dīptairadhaḥ pātamutpalaistatra kārayet // VRrs_11.39 //
684
haridrāṅkolaśampākakumārītriphalāgnibhiḥ /

Rasaratnasamuccayabodhinī

śampākaḥ āragvadhaḥ // VRrsBo_11.40ab;1

taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // VRrs_11.40 //
piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /
pātayed athavā devi vraṇaghno yakṣalocanaiḥ // VRrs_11.41 //
itthaṃ hy adhaūrdhvapātena pātito +asau yadā bhavet /
tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // VRrs_11.42 //
685
athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // VRrs_11.43 //
686
tiryakpātanavidhinā nipātitaḥ sūtarājastu /
ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // VRrs_11.44 //
khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // VRrs_11.45 //
saṃsvedyaḥ pātyo +asau na patati yāvad dṛḍhaś cāgnau /
tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // VRrs_11.46 //
mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // VRrs_11.47 //
687
sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /
svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // VRrs_11.48 //
688
niyamyo+asau tataḥ samyak capalatvanivṛttaye /
karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /
samaṃ kṛtvāranālena svedayecca dinatrayam // VRrs_11.49 //
689
maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // VRrs_11.50 //
690
trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /
nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // VRrs_11.51 //
691
svedayedāsavāmlena vīryatejaḥpravṛddhaye /
yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // VRrs_11.52 //
692
sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā /
kākajaṅghā śikhiśikhā brahmadaṇḍyākhukarṇikā // VRrs_11.53 //
varṣābhūḥ kambukī dūrvā sairyakotpalaśimbikāḥ /
śatāvarī vajralatā vajrakandāgnikarṇikā // VRrs_11.54 //
śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ /
rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // VRrs_11.55 //
maṇḍūkaparṇī pātālī citrakaṃ grīṣmasundarā /
kākamācī mahārāṣṭrī haridrā tilaparṇikā // VRrs_11.56 //
jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ /
kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā // VRrs_11.57 //
cakramardo +amṛtā kandaḥ sūryāvarteṣu puṅkhikā /
vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ // VRrs_11.58 //
rasasya bhāvane svede mūṣālepe ca pūjitāḥ /
ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /
kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // VRrs_11.59 //
693
pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe /
yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
rasarājasya samprokto bandhanārtho hi vārttikaiḥ // VRrs_11.60 //

Rasaratnasamuccayaṭīkā

atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ // VRrsṬī_11.60;1

mūrchanaṃ bandhanaṃ māraṇaṃ ca // VRrsṬī_11.60;2

tatra mūrchanaṃ tu mardanapūrvakaṃ puṭena prāguktameva // VRrsṬī_11.60;3

yantramūrchanaṃ tvasminnadhyāye dehopayogisarvabandhottaraṃ vakṣyāmi // VRrsṬī_11.60;4

dvitīyo viṣayo+atra bandharūpo varṇyate // VRrsṬī_11.60;5

pañcaviṃśatīti // VRrsṬī_11.60;6

nanu granthāntare pāṭakhoṭajalūkābhasmeti bandhaścaturvidha evākhyātaḥ // VRrsṬī_11.60;7

atra tu pañcaviṃśatisaṃkhyāka iti pratijānāti // VRrsṬī_11.60;8

etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve+api bandhajanakakāraṇabhedānurodhena bandhabhedo+api vārtikairādṛta ityāha yena yeneti // VRrsṬī_11.60;9

694
haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā /
kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // VRrs_11.61 //
sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ /
śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ // VRrs_11.62 //
taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /
jalabandho +agnibandhaśca susaṃskṛtakṛtābhidhaḥ /
mahābandhābhidhaśceti pañcaviṃśatir īritāḥ // VRrs_11.63 //
kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ /
sa tāvanneṣyate dehe strīṇāṃ drāve+atiśasyate // VRrs_11.64 //
695
haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /
sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // VRrs_11.65 //

Rasaratnasamuccayaṭīkā

pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate // VRrsṬī_11.65;1

sa sevitaścen mṛtyuṃ kuryādvyādhiṃ vā // VRrsṬī_11.65;2

696
suśodhito rasaḥ samyagāroṭa iti kathyate /
sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // VRrs_11.66 //

Rasaratnasamuccayaṭīkā

āroṭalakṣaṇam āha suśodhita iti // VRrsṬī_11.66;1

trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate // VRrsṬī_11.66;2

taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye // VRrsṬī_11.66;3

mākṣīkasahito naṣṭapiṣṭirūpaḥ pātanenāgnisthāyyapi pārado+api āroṭa iti kathyate // VRrsṬī_11.66;4

697
puṭito yo raso yāti yogaṃ muktvā svabhāvatām /
bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // VRrs_11.67 //

Rasaratnasamuccayabodhinī

ābhāsabandhamāha puṭita iti // VRrsBo_11.67;1

dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ // VRrsBo_11.67;2

Rasaratnasamuccayaṭīkā

ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati // VRrsṬī_11.67;1

alpakālaparyantaṃ tataḥ pathyasevino+api narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ // VRrsṬī_11.67;2

guṇābhāsakaratvāt // VRrsṬī_11.67;3

vikṛtireva vaikṛtam // VRrsṬī_11.67;4

698
asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /
kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // VRrs_11.68 //
699
tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /
sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // VRrs_11.69 //
700
śaṅkhaśuktivarāṭādyair yo +asau saṃsādhito rasaḥ /
kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ // VRrs_11.70 //

Rasaratnasamuccayaṭīkā

śaṅkhaśuktīti // VRrsṬī_11.70;1

bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho +asāvagnidīptyādikṛd bhavet // VRrsṬī_11.70;2

Rasaratnasamuccayabodhinī

kṣārabandhamāha śaṅkheti // VRrsBo_11.70;1

saṃsādhitaḥ mardanapuṭanādibhiḥ susampāditaḥ // VRrsBo_11.70;2

spaṣṭam anyat // VRrsBo_11.70;3

701
bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /
khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // VRrs_11.71 //

Rasaratnasamuccayabodhinī

khoṭabandhamāha bandha iti // VRrsBo_11.71;1

khoṭatāṃ vahnistho+api anuḍḍayanasvabhāvatāṃ yaduktam /

agnimadhye yadā tiṣṭhet khoṭabaddhasya lakṣaṇam /

iti // VRrsBo_11.71;2

dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ // VRrsBo_11.71;3

Rasaratnasamuccayaṭīkā

atha khoṭabandhamāha bandha iti // VRrsṬī_11.71;1

khoṭakaraṇaprakārastu rasasāra uvāca /

bandhane yāśca vikhyātā aṣṭāveva mahauṣadhīḥ /

tābhiṣṭaṅkaṇayuktābhir bhāvayecca raseśvaram /

tābhir viliptamūṣāyāṃ dhamanāt khoṭatāṃ vrajet // VRrsṬī_11.71;2

iti // VRrsṬī_11.71;3

sa evātidhmānāt kṣayaṃ gacchati // VRrsṬī_11.71;4

sa ca khoṭabandho bodhyaḥ // VRrsṬī_11.71;5

atra pārado jīrṇaṣaḍguṇagandho grāhyaḥ // VRrsṬī_11.71;6

abhrakadānena piṣṭīkṛto vā grāhyaḥ // VRrsṬī_11.71;7

somavallīrase piṣṭvā dāpayecca puṭatrayam /

somavallīrasenaiva saptavārāṃśca bhāvayet // VRrsṬī_11.71;8

tadabhraṃ mṛdbhāṇḍe dadyād rasena saha saṃyutam /

mūlaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet // VRrsṬī_11.71;9

kalkena melayet sūtaṃ gaganaṃ ca tadadhordhvagam /

sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt /

jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // VRrsṬī_11.71;10

iti // VRrsṬī_11.71;11

piṣṭībandhastu khoṭaka iti varṇanād atra piṣṭikārūpam ucyate // VRrsṬī_11.71;12

khoṭalakṣaṇaṃ granthāntare tu /

dhmāto druto bhavet khoṭa āhataścūrṇatāṃ vrajet /

punar dhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam // VRrsṬī_11.71;13

ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ // VRrsṬī_11.71;14

702
drutakajjalikā mocāpattrake cipiṭīkṛtā /
sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // VRrs_11.72 //

Rasaratnasamuccayaṭīkā

pāṭabandhaṃ lakṣayati druteti // VRrsṬī_11.72;1

adho+agninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī // VRrsṬī_11.72;2

703
svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /
kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // VRrs_11.73 //

Rasaratnasamuccayabodhinī

yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ // VRrsBo_11.73;1

704
kajjalī rasagandhotthā suślakṣṇā kajjalopamā /
tattadyogena saṃyuktā kajjalībandha ucyate // VRrs_11.74 //

Rasaratnasamuccayabodhinī

kajjalībandhamāha kajjalīti // VRrsBo_11.74;1

suślakṣṇā cikkaṇā // VRrsBo_11.74;2

tattadyogena saṃyuktā rasagandhakaśodhakadravyasaṃyogena śuddhā ityarthaḥ // VRrsBo_11.74;3

Rasaratnasamuccayaṭīkā

kajjalībandhaṃ lakṣayati // VRrsṬī_11.74;1

tattadyogena rogavārakaviśiṣṭauṣadhīmiśraṇamardanayogena yuktā satī kajjalībandha ucyate // VRrsṬī_11.74;2

atra tattadyogena saṃyukteti na lakṣaṇaghaṭakam // VRrsṬī_11.74;3

tena vinā kajjalyāḥ siddhatvāt // VRrsṬī_11.74;4

kiṃtu yogavāhitveneyaṃ sarvaroganāśiketi bodhanāya taduktiḥ // VRrsṬī_11.74;5

705
bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /
saṃsevito+asau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // VRrs_11.75 //

Rasaratnasamuccayaṭīkā

sajīvabaddham āha bhasmīkṛteti // VRrsṬī_11.75;1

tāmbūlīdalarasamarditaḥ paścād vandhyākarkoṭakīkandamadhye prakṣipya saṃpuṭito bahir mṛdvastrābhyāṃ saṃpuṭito bhūmau gajapuṭena puṭito bhasmībhavati // VRrsṬī_11.75;2

evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado+agnau pātre dhṛtaścedākāśe gacchati // VRrsṬī_11.75;3

pakṣacchedābhāvāt // VRrsṬī_11.75;4

bhasmakāryaṃ jarāmaraṇābhāvarūpaṃ sa tu na karoti // VRrsṬī_11.75;5

vyādhināśamapi na // VRrsṬī_11.75;6

706
jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /
nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // VRrs_11.76 //

Rasaratnasamuccayabodhinī

nirjīvabandhamāha jīrṇābhraka iti // VRrsBo_11.76;1

jīrṇābhrakaḥ grāsīkṛtābhra ityarthaḥ // VRrsBo_11.76;2

parijīrṇagandhaḥ samyaggrāsitagandhaka ityarthaḥ // VRrsBo_11.76;3

akhileti // VRrsBo_11.76;4

akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo+apyadhikaguṇaprada ityarthaḥ // VRrsBo_11.76;5

vahniyoge+api nirgamanāsāmarthyāt asya nirjīvatvaṃ bodhyam // VRrsBo_11.76;6

707
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // VRrs_11.77 //

Rasaratnasamuccayaṭīkā

nirbījabandhaṃ lakṣayati rasastviti // VRrsṬī_11.77;1

atra suvarṇaṃ na tu bījīkṛtaṃ kiṃtu śuddhaṃ jāraṇāyantre saṃskṛtaṃ pattrarūpaṃ grāhyam // VRrsṬī_11.77;2

piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato+ardhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ // VRrsṬī_11.77;3

gandhair iti bahuvacanam atantram // VRrsṬī_11.77;4

708
piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /
hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // VRrs_11.78 //
709
vajrādinihataḥ sūto hataḥ sūtaḥ samo+aparaḥ /
śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ /
citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // VRrs_11.79 //

Rasaratnasamuccayaṭīkā

vajreṇa bhasmīkṛtena cūrṇīkṛtena vā nihato mārito yaḥ sūtastanmadhye māritam anyaṃ sūtakam api nikṣipet // VRrsṬī_11.79;1

so+api raso baddhaḥ khoṭarūpaḥ śṛṅkhalābaddha ityucyate // VRrsṬī_11.79;2

etanmāraṇaprakārastu rasārṇave uktaḥ // VRrsṬī_11.79;3

Rasaratnasamuccayabodhinī

śṛṅkhalābandhamāha vajrādīti // VRrsBo_11.79;1

vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ // VRrsBo_11.79;2

citraprabhāvām alaukikasāmarthyāṃ vegena vyāptiṃ śṛṅkhalābandhasūtasya dehe iti śeṣaḥ // VRrsBo_11.79;3

710
yukto+api bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /
sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // VRrs_11.80 //

Rasaratnasamuccayaṭīkā

atha drutibaddham āha yukto+apīti // VRrsṬī_11.80;1

bījānāṃ jāraṇena yadi raso mahāprabhāvo bhavatīti tanna citram // VRrsṬī_11.80;2

rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto+api tābhir jārito+api pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti // VRrsṬī_11.80;3

Rasaratnasamuccayabodhinī

drutibandhamāha yukta iti // VRrsBo_11.80;1

bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ // VRrsBo_11.80;2

saḥ drutibaddhasūtaḥ rājikā rāī iti khyātaḥ raktavarṇasarṣapaviśeṣaḥ tasyāḥ pādamitaḥ caturthabhāgaparimitaḥ // VRrsBo_11.80;3

711
samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /
rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // VRrs_11.81 //

Rasaratnasamuccayaṭīkā

bālākhyabaddhaṃ lakṣayati sameti // VRrsṬī_11.81;1

abhraṃ kṛṣṇavajrābhrasattvam // VRrsṬī_11.81;2

śivajaḥ pāradaḥ // VRrsṬī_11.81;3

samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa // VRrsṬī_11.81;4

asyopayogaḥ pattralepe+api bodhyaḥ // VRrsṬī_11.81;5

712
harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo+asau /
triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // VRrs_11.82 //
713
caturguṇavyomakṛtāśano +asau rasāyanāgryas taruṇābhidhānaḥ /
sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // VRrs_11.83 //
714
yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
dehe ca lohe ca niyojanīyaḥ śivādṛte ko +asya guṇān pravakti // VRrs_11.84 //
715
yo divyamūlikābhiśca kṛto+atyagnisaho rasaḥ /
vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // VRrs_11.85 //
ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // VRrs_11.86 //

Rasaratnasamuccayaṭīkā

mūrtibaddhaṃ lakṣayati ya iti // VRrsṬī_11.86;1

divyamūlikāścatuḥṣaṣṭimūlikāḥ prāguktāstābhistadrasena mardanasvedanādinā pakṣacchedāt // VRrsṬī_11.86;2

abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate // VRrsṬī_11.86;3

tathā vaikrāntavajrasaṃsparśāt // VRrsṬī_11.86;4

tena cūrṇīkṛtena saha mardanādapi raso baddho bhavatīti so+api mūrtibaddha ityucyate // VRrsṬī_11.86;5

evaṃ ca mūrtibandho dvividhaḥ sambhavati // VRrsṬī_11.86;6

716
śilātoyamukhaistoyair baddho +asau jalabandhavān /
sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // VRrs_11.87 //

Rasaratnasamuccayaṭīkā

jalabandhaṃ lakṣayati // VRrsṬī_11.87;1

śilātoyamukhaiḥ śilātoyacandratoyapramukhair jalaiḥ saha mardanādinā baddhaḥ pārado jalabaddha iti kīrtitaḥ // VRrsṬī_11.87;2

kalpokteti // VRrsṬī_11.87;3

pāradakalpoktaphaletyarthaḥ // VRrsṬī_11.87;4

etasya jalasya vistaro rasārṇave spaṣṭīkṛtaḥ // VRrsṬī_11.87;5

kṣiptaṃ jale bhavet kāṣṭhaṃ śilābhūtaṃ ca dṛśyate /

bahirantaśca deveśi vedhakaṃ tat prakīrtitam // VRrsṬī_11.87;6

hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /

eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // VRrsṬī_11.87;7

717
kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ /
akṣīṇaścāgnibaddho+asau khecaratvādikṛt sa hi // VRrs_11.88 //

Rasaratnasamuccayabodhinī

agnibandhamāha kevala iti // VRrsBo_11.88;1

kevalaḥ dravyāntarāsaṃyukta ityarthaḥ // VRrsBo_11.88;2

yogayuktaḥ dravyāntarasaṃyuktaḥ // VRrsBo_11.88;3

dhmātaḥ agnau saṃtaptaḥ // VRrsBo_11.88;4

akṣīṇaḥ agnitāpe+api yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ // VRrsBo_11.88;5

khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ // VRrsBo_11.88;6

uddeśagranthe jalabandho+agnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye // VRrsBo_11.88;7

kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti // VRrsBo_11.88;8

Rasaratnasamuccayaṭīkā

athāgnibaddhaṃ pāradamāha kevala iti // VRrsṬī_11.88;1

ādau ṣaḍguṇenābhrakajāraṇenāgnisahaḥ pārado maṇijīrṇaḥ pātanāyantreṇotthāpitaḥ sa druto bhavati // VRrsṬī_11.88;2

sa ca kevalastīkṣṇalohayukto vā dhmātaḥ san guṭikākṛtiścāgnāvakṣayaśca bhavati // VRrsṬī_11.88;3

ata evāyam agnibaddha ityucyate // VRrsṬī_11.88;4

ayaṃ mukhe dhṛtaścet puruṣasyākāśagāmitvaśastrāgnyabhedyatvasāyujyasārūpyādimuktikaro bhavet // VRrsṬī_11.88;5

718
viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /
viśālānāginīkandavyāghrapādīkuruṇṭakaiḥ // VRrs_11.89 //
vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ /
aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // VRrs_11.90 //
pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /
yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // VRrs_11.91 //

Rasaratnasamuccayabodhinī

nibiḍaḥ nonnatānataḥ samānasarvāvayavaḥ ityarthaḥ // VRrsBo_11.91;1

719
hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro +atidīrghojjvalaḥ /

Rasaratnasamuccayabodhinī

nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ // VRrsBo_11.92ab;1

cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // VRrs_11.92 //

Rasaratnasamuccayaṭīkā

mahābandhamāha hemnā veti // VRrsṬī_11.92;1

atra hema caturthāṃśam ardhāṃśaṃ vā grāhyam // VRrsṬī_11.92;2

rajatamapi tathaiva // VRrsṬī_11.92;3

bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto+agnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate // VRrsṬī_11.92;4

tānyeva lakṣaṇāny āha dhmāto vrajatyekatām ityādinā // VRrsṬī_11.92;5

paṭuvat // VRrsṬī_11.92;6

saindhavatulyaṃ cūrṇatvaṃ yāti // VRrsṬī_11.92;7

nihataḥ saṃdravati // VRrsṬī_11.92;8

agniyogāditi śeṣaḥ // VRrsṬī_11.92;9

720
sūte garbhaniyojitārdhakanake pādāṃśanāge+athavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // VRrs_11.93 //
721
saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // VRrs_11.94 //
bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /
dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // VRrs_11.95 //
dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /
sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // VRrs_11.96 //
dvitīyātra mayā proktā jalaukā drāvaṇe hitā /
puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // VRrs_11.97 //
722
munipattrarasaṃ caiva śālmalīvṛntavāri ca /
jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // VRrs_11.98 //
śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /
kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // VRrs_11.99 //
jalūkā jāyate divyā rāmājanamanoharā /
sā yojyā kāmakāle tu kāmayetkāminī svayam // VRrs_11.100 //
723
triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /
nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // VRrs_11.101 //
724
bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /
aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // VRrs_11.102 //
śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām /
cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak // VRrs_11.103 //
niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /
bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /
nīrasānāmapi nṝṇāṃ yoṣā syātsaṃgamotsukā // VRrs_11.104 //
725
rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /
surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // VRrs_11.105 //
tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /
liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // VRrs_11.106 //
726
karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // VRrs_11.107 //
727
ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ /
kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // VRrs_11.108 //
728
agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /
munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // VRrs_11.109 //
takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /
ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // VRrs_11.110 //
729
vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /
kapikacchuvajravallīpippalikāmlikācūrṇam // VRrs_11.111 //
agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /
smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // VRrs_11.112 //
730
palāśabījakaṃ raktajambīrāmlena sūtakam /
sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // VRrs_11.113 //
731
kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /
kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // VRrs_11.114 //
732
kākodumbarikāyā dugdhena subhāvito hiṅguḥ /
mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // VRrs_11.115 //
733
devadālīṃ harikrāntāmāranālena peṣayet /
taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // VRrs_11.116 //
tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
cullyopari pacec cāhni bhasma syāllavaṇopamam // VRrs_11.117 //
734
apāmārgasya bījāni tathairaṇḍasya cūrṇayet /
taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /
ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // VRrs_11.118 //
735
kaṭutumbyudbhave kande garbhe nārīpayaḥplute /
saptadhā sveditaḥ sūto mriyate gomayāgninā // VRrs_11.119 //
736
aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /
sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
puṭayedbhūdhare yantre dinānte sa mṛto bhavet // VRrs_11.120 //
737
vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /
pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // VRrs_11.121 //
738
athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // VRrs_11.122 //
arcayitvā yathāśakti devagobrāhmaṇānapi /
parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // VRrs_11.123 //
ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /
taṇḍulīyakadhānyakapaṭolālambuṣādikam // VRrs_11.124 //
gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ // VRrs_11.125 //
bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /
māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam // VRrs_11.126 //
laṅghanodvartanasnānatāmrasurāsavān /
ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /
kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // VRrs_11.127 //
739
kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /
nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī /
kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam /
vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ // VRrs_11.128 //
devīśāstroditaḥ so +ayaṃ kakārādigaṇo mataḥ /
740
śāstrāntaravinirdiṣṭaḥ kathyate+anyaprakārataḥ // VRrs_11.129 //
kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā /
kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /
karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // VRrs_11.130 //
yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ /
tatra tatra niṣeddhavyaṃ tadaucityamato+anyataḥ // VRrs_11.131 //
udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /
abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // VRrs_11.132 //
aratau śītatoyena mastakopari secanam /
tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram // VRrs_11.133 //
drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet /
rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /
śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // VRrs_11.134 //
bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // VRrs_11.135 //
  1. weight units
  2. weight units
  3. karṣa:: synonyms
  4. pala:: synonyms
  5. 18 saṃskāras
  6. mercury:: properties during saṃskāras
  7. tridoṣa
  8. yaugikadoṣāḥ
  9. aupādhikāḥ =kañcukāḥ
  10. saptakañcukanāmāni
  11. kañcukas:: medic. symptoms
  12. saṃskāras:: default weights
  13. 1. svedana
  14. 2. mardana
  15. 3. mūrchana
  16. saṃskāra:: utthāpana
  17. saṃskāra:: pātana
  18. saṃskāra:: ūrdhva-, adhaḥpātana
  19. saṃskāra:: adhaḥpātana
  20. saṃskāra:: pātana
  21. saṃskāra:: adhaḥpātana
  22. saṃskāra:: tiryakpātana
  23. saṃskāra:: nirodhana
  24. saṃskāra:: niyamana
  25. saṃskāra:: niyamana
  26. saṃskāra:: dīpana
  27. saṃskāra:: dīpana
  28. rasamūlikās
  29. mercury:: bandhana:: introd.
  30. bandhana:: subtypes
  31. bandhana:: haṭha
  32. bandhana:: āroṭa
  33. ābhāsabandha
  34. kriyāhīna
  35. piṣṭikābandha
  36. kṣārabandha
  37. khoṭabandha
  38. poṭabandha
  39. kalkabandha
  40. kajjalībandha
  41. sajīva
  42. nirjīva
  43. nirbīja
  44. sabījabandhana
  45. śṛṅkhalābandha
  46. drutibandha
  47. bālabandha
  48. kumārabandha
  49. taruṇabandha
  50. vṛddhabandha
  51. mūrtibandha
  52. jalabandha
  53. agnibandha
  54. mūrchana
  55. mahābandha
  56. jalūkābandha
  57. jalūkābandha
  58. jalūkābandha
  59. jalūkābandha
  60. jalūkābandha
  61. jalūkabandha
  62. jalūkabandha
  63. jalūkabandha
  64. madanavalaya
  65. madanavalaya
  66. mercury:: māraṇa
  67. mercury:: māraṇa
  68. mercury:: māraṇa
  69. mercury:: māraṇa
  70. mercury:: māraṇa
  71. mercury:: māraṇa
  72. mercury:: māraṇa
  73. mercury:: māraṇa
  74. rasa:: bhasma:: sevana
  75. kakārādigaṇa
  76. kakārādigaṇa