Adhyāya 14

agnimāndyaṃ jvaraḥ śaityaṃ vāntiḥ śoṇitapūyayoḥ /
sattvahāniśca daurbalyaṃ rājarogasya lakṣaṇam // VRrs_14.1 //
rasasya tulyabhāgena hemabhasma prakalpayet /
tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām // VRrs_14.2 //
rasasāmyena yuñjīta tutthaṃ bhasmīkṛtaṃ nyaset /
vahnau bhasmīkṛtaṃ cetthaṃ mayūrakasututthakam // VRrs_14.3 //
kiṃciṭ ṭaṅkaṇakaṃ dattvā mārjārasya viśā yutam /
prathamaṃ puṭayed dadhnā dvitīyaṃ madhunā saha // VRrs_14.4 //
tālakaṃ śodhayedagre kūṣmāṇḍakṣārapācanāt /
taile pacettataḥ samyak cūrṇe vā pariśodhayet // VRrs_14.5 //
gandhakaṃ śodhayeddugdhe rasakaṃ naravāriṇā /
mākṣikaṃ sindhusaṃyuktaṃ bījapūrarase pacet // VRrs_14.6 //
jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
ekīkṛtya tataḥ sarvam arkakṣīreṇa mardayet // VRrs_14.7 //
jayantībhṛṅgarājābhyāṃ vāsāpāṭhākṛśānubhiḥ /
agastilāṅgalībhyāṃ ca pratyekaṃ divasaṃ śanaiḥ // VRrs_14.8 //
tatastu golakaṃ baddhvā pacetpūrvavadāhṛtaḥ /
cūrṇayitvā tataḥ samyag bhāvayedārdrakāmbunā // VRrs_14.9 //
saptadhā vyoṣaniryāsai rasaḥ kanakasundaraḥ /
guñjādvayaṃ trayaṃ vāsya rājayakṣmāpanuttaye // VRrs_14.10 //
madhunā pippalībhiśca maricairvā ghṛtānvitaiḥ /
lehayedrogiṇaṃ vaidyo balāvasthāviśeṣavit // VRrs_14.11 //
jayapālarajobhirvā śuṇṭhyā gavyaghṛtāktayā /
dadīta śūline prājño gulmine ca viśeṣataḥ // VRrs_14.12 //
kādivarjyaṃ caretpathyaṃ hṛdyaṃ balyaṃ ca pūrvavat /
sannipāte dadītainamārdrakadravasaṃyutam /
guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ // VRrs_14.13 //
742
rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /
mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // VRrs_14.14 //
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /
varāṭānpūrayettena ajākṣīreṇa ṭaṅkaṇam // VRrs_14.15 //
piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet /
śuddhaṃ gajapuṭe pacyāccūrṇayetsvāṅgaśītalam // VRrs_14.16 //
raso rājamṛgāṅko+ayaṃ caturguñjaḥ kṣayāpahaḥ /
daśapippalikākṣaudrairmaricaikonaviṃśatiḥ /
saghṛtairdāpayedvaidyo rogarājapraśāntaye // VRrs_14.17 //
743
śaṅkhasya valayānniṣkaṃ caturniṣkaṃ varāṭakam /
niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam // VRrs_14.18 //
gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
ṭaṅkaṇaṃ rasatulyaṃ syānmardyaṃ pācyaṃ mṛgāṅkavat /
rājayakṣmaharaḥ so+ayaṃ nāmnā śaṅkheśvaro mataḥ // VRrs_14.19 //
744
śaṅkhanābhiṃ gavāṃ kṣīraiḥ peṣayenniṣkaṣoḍaśa /
tena mūṣā prakartavyā tanmadhye bhasmasūtakam // VRrs_14.20 //
niṣkārdhaṃ gandhakāttrīṇi cūrṇīkṛtya vinikṣipet /
ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ // VRrs_14.21 //
śoṣyaṃ gajapuṭe pacyānmūṣayā saha cūrṇayet /
guñjaikamanupānena kṣayaṃ hanti mṛgāṅkavat // VRrs_14.22 //
745
dviniṣkaṃ bhasma sūtasya niṣkaikaṃ svarṇabhasmakam /
śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ // VRrs_14.23 //
dviyāmānte viśoṣyātha tena pūryā varāṭikāḥ /
varāṭānmṛṇmaye bhāṇḍe ruddhvā gajapuṭe pacet // VRrs_14.24 //
svāṅgaśītaṃ vicūrṇyātha poṭalīṃ hemagarbhitām /
mṛgāṅkavaccaturguñjaṃ bhakṣitaṃ rājayakṣmanut // VRrs_14.25 //
svayamagnirasaṃ khādettriniṣkaṃ rājayakṣmanut // VRrs_14.26 //
746
bhasmasūtābhralohānāṃ śilājatuviṣaṃ samam /
guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā // VRrs_14.27 //
mṛtaṃ nepālatāmraṃ ca sūtasthāne niyojayet /
ekīkṛtya dviguñjaṃ tadbhakṣayedrājayakṣmanut // VRrs_14.28 //
pañcāmṛtaraso nāma hyanupānaṃ ca pūrvavat // VRrs_14.29 //
haretkṣīrājagandhābhyāṃ jayantī vā kṣayāpahā // VRrs_14.30 //
747
tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati // VRrs_14.31 //
748
rasasya bhasmanā hema pādāṃśena prakalpayet /
gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā // VRrs_14.32 //
carācarāsye sampūrya ṭaṅkaṇena nirudhya ca /
bhāṇḍe cūrṇapralipte+atha kṣiptvā rundhīta mṛtsnayā // VRrs_14.33 //
śoṣayitvā puṭedgarte+aratnimātre +aparāhṇake /
svāṅgaśītalam uddhṛtya cūrṇayitvātha vinyaset // VRrs_14.34 //
eṣa lokeśvaro nāma puṣṭivīryavivardhanaḥ /
guñjācatuṣṭayaṃ sājyaṃ maricaiśca samanvitam // VRrs_14.35 //
khādetparamayā bhaktyā lokeśe sarvadarśinī /
aṅgakārśye+agnimāndye ca raso+ayaṃ kāsahikkayoḥ // VRrs_14.36 //
marīcairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
lavaṇaṃ varjayettatra sājyaṃ sadadhi bhojanam // VRrs_14.37 //
ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // VRrs_14.38 //
vamane sampravṛtte tu guḍūcīdravamāharet /
madhunā pāyayetsārdhaṃ dagdhavṛntākamāśayet // VRrs_14.39 //
snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet /
jāte śleṣmavikāre tu kadalīphalamāharet // VRrs_14.40 //
bhṛṣṭvā tanmaricaiḥ sārdhaṃ bhojayecchleṣmanuttaye /
ārdrakaṃ madhumiśraṃ vā guḍārdrakamatho+api vā // VRrs_14.41 //
bhṛṣṭvā kustumbarīmāṣānnistuṣāṃścūrṇayettataḥ /
śarkarāghṛtasammiśrāndadītāruciśāntaye // VRrs_14.42 //
bhṛṣṭvā kustumbarīṃ samyag ghṛte śarkarayā pibet /
elāṃ maricasaṃyuktāṃ yāvad vāntiḥ praśāmyati // VRrs_14.43 //
ajamodaṃ viḍaṅgaṃ ca piṣṭvā takreṇa pāyayet /
kṛmikopapraśāntyarthaṃ kvāthaṃ vātaghnamustayoḥ // VRrs_14.44 //
saṃskṛtya dugdhikāṃ vahnau vireke ca prayojayet /
īṣadbhṛṣṭvā jayācūrṇaṃ madhunā khādayenniśi // VRrs_14.45 //
aṅgatode ghṛtenāṅgaṃ mardayitvoṣṇavāriṇā /
snāpayedrogiṇaṃ vaidyo lokanāthaṃ rasaṃ smaran // VRrs_14.46 //
749
śaṃkhasya valayaṃ niṣkaṃ caturniṣkaṃ varāṭikāḥ /
karṣāṃśaṃ nīlatutthaṃ ca tālaṃ gandhāśmaṭaṅkaṇam // VRrs_14.47 //
tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet /
varāṭacūrṇaṃ maṇḍūrakalpitālepane pacet // VRrs_14.48 //
asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
tatpatraliptaṃ madhunāvalihyāddhaiyaṅgavīnena ghṛtena vāpi // VRrs_14.49 //
nāḍīmārge nirgate cālpamalpaṃ pathyaṃ bhojyaṃ lokanāthopadiṣṭam /
yāme yāme caivam ā maṇḍalāntāt siddhaṃ sadyaḥ śoṣajidvaidyanāthaḥ // VRrs_14.50 //
750
adhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam /
śaṃkhasya karṣaṃ mṛtatāmrato dvau varāṭikānāṃ nava sampuṭasthān // VRrs_14.51 //
paktvā pacedarkadaladravārdrān bhūyo +ardhabhāgena karīṣakāṇām /
asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt // VRrs_14.52 //
aśnīyātpūrvavatpathyaṃ vāsarāṇyekaviṃśatiḥ /
lokanātharaso nāmnā rogarājanikṛntanaḥ // VRrs_14.53 //
751
ayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena /
dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu // VRrs_14.54 //
sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān /
paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān // VRrs_14.55 //
cūrṇe+asminmaricāḥ sapta tutthaṭaṅkaṇayordaśa /
saṃsṛjet tat pṛthaṅniṣkān prāṇanāthāhvayoditaḥ // VRrs_14.56 //
ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ /
śoṣodarārśograhaṇījvaragulmādyupadrutaiḥ // VRrs_14.57 //
752
karṣaṃ kharparasattvasya ṣaṇmāse hemni vidrute /
ṣaṇniṣkasūtaṃ gandhāśmanyaṣṭaniṣke praveśitam // VRrs_14.58 //
pravālamuktāphalayoścūrṇaṃ hemasamāṃśayoḥ /
kramāddvitricaturniṣkaṃ mṛtāyaḥ sīsabhāskaram // VRrs_14.59 //
cāṅgeryamlena yāmāṃstrīnmarditaṃ cūrṇitaṃ pṛthak /
dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt // VRrs_14.60 //
aṅkollakaṅguṇībījatutthebhyaś caturaḥ pṛthak /
aṣṭau ca ṭaṃkaṇakṣārādvarāṭānāṃ ca viṃśatiḥ // VRrs_14.61 //
mahājambīranīrasya prasthadvandvena peṣayet /
etadaṣṭaśarāvasthaṃ śuddhaṃ khāryāstuṣasya ca // VRrs_14.62 //
karīṣabhāre ca pacedatha māṣadvayaṃ tataḥ /
etāvadgandhakātpādaṃ maricādbhāvitādapi // VRrs_14.63 //
madhunāloḍitaṃ lihyāttāmbūlīpatralepitam /
gate+asya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk // VRrs_14.64 //
no ceduddīpito vahniḥ kṣaṇāddhātūnpacatyataḥ /
dinamekaṃ niṣevyainaṃ tyājyānyāmaṇḍalaṃ tyajet // VRrs_14.65 //
tataḥ paraṃ yatheṣṭāśī dvādaśābdaṃ sukhī bhavet /
ekamekaṃ dinaṃ bhuktvā varṣe varṣe mahārasam // VRrs_14.66 //
varṣādau ca tyajettyājyaṃ dvādaśābdaṃ jarāṃ jayet /
eṣa vajraraso nāma kṣayaparvatabhedanaḥ // VRrs_14.67 //
753
niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt /
niṣkaṃ viṣasya dvau tīkṣṇātkarṣāṃśaṃ gandhamauktikāt // VRrs_14.68 //
agniparṇīharilatābhṛṅgārdrasurasārasaiḥ /
marditaṃ lāṅgalīkandapralipte sampuṭe pacet // VRrs_14.69 //
ardhapādaṃ ca poṭalyāḥ kākinyau dve viṣasya ca /
lihenmaricacūrṇaṃ ca madhunā poṭalīsamam // VRrs_14.70 //
kṣayagrahaṇyatīsāravahnidaurbalyakāsinām /
pāṇḍugulmavatāṃ śreṣṭho mahāvīro hito rasaḥ // VRrs_14.71 //
atisthūlasya pūyāsṛkkaphānudvamatākṣaye /
na yojayetkṣīrarasānviruddhakramatattvataḥ // VRrs_14.72 //
754
mātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam /
pippalīmadhunā yuktaṃ khādedvāntipraśāntaye // VRrs_14.73 //
rajanīśaṅkhapūgaṃ ca niṣkaikaṃ vāntināśanam /
niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet // VRrs_14.74 //
sugandhāṃ vā pibetkhādet sarvavāntipraśāntaye /
alaktakarasaṃ kṣaudrai raktavāntiharaṃ param // VRrs_14.75 //
755
yuktaṃ gandhakapiṣṭyāyastālakaṃ svarṇamākṣikam /
yuktyā tadbhasmatāṃ nītaṃ tṛṣṇāchardinivāraṇam // VRrs_14.76 //
756
rājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam /
madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān // VRrs_14.77 //
rājāvartarasaḥ śulbaṃ sūtagarbhe niyojitam /
yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam // VRrs_14.78 //
madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān // VRrs_14.79 //
757
suvarṇaṃ rajataṃ tāmraṃ sattvābhraṃ kāntalohakam /
kramavṛddhamidaṃ sarvaṃ śāṇeyau nāgavaṅgakau // VRrs_14.80 //
drāvayitvaikataḥ sarvaṃ retayitvā tataścaret /
pṛthakpalamitaṃ gandhaṃ śilālaṃ vinidhāya ca // VRrs_14.81 //
sarvaṃ khalle vinikṣipya mardayed amlavargataḥ /
tāpyaṃ nīlāñjanaṃ tālaṃ śilāgandhaṃ ca cūrṇitam // VRrs_14.82 //
dattvā dattvā puṭettāvadyāvadviṃśativārakam /
lohād dviguṇasūtena tato dviguṇagandhataḥ // VRrs_14.83 //
vidhāya kajjalīṃ ślakṣṇāṃ kṣiptvā tāṃ lohapātrake /
drāvayed badarāṅgārair mṛdubhiścātha nikṣipet // VRrs_14.84 //
hemādipañcalohānāṃ bhasma cātha viloḍayet /
atha tatkadalīpatre gomayasthe vinikṣipet // VRrs_14.85 //
patreṇānyena saṃchādya kuryādyatnena cippiṭīm /
tasyopari kṣipetsadyo gomayaṃ stokameva ca // VRrs_14.86 //
svataḥ śītaṃ samāhṛtya paṭacūrṇaṃ vidhāya ca /
nikṣipedūrdhvadaṇḍāyāṃ pālikāyāṃ tataḥ param // VRrs_14.87 //
pūrvavadbadarāṅgārair mṛdubhir drāvayecchanaiḥ /
tulyālakaśilāgandhaṃ palārdhaṃ viṣabhāvitam // VRrs_14.88 //
pūrvaparpaṭikātulyaṃ tasmādalpaṃ muhurmuhuḥ /
jārayetpalikāmadhye yathā dahyenna parpaṭī // VRrs_14.89 //
paliketi vinirdiṣṭā snehakṣepaṇayantrikā /
jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām // VRrs_14.90 //
pūtīkarañjaṣaṭkolavyāghrīsaubhāñjanāṅghribhiḥ /
etaiḥ pañcapalaiḥ kvāthaṃ ṣoḍaśāṃśāvaśeṣitam // VRrs_14.91 //
tena kvāthena saṃsvedya śoṣayetsaptadhā hi tām /
viṣatinduphalodbhūtai rasairnirguṇḍikārasaiḥ // VRrs_14.92 //
vibhāvya palikāmadhye kṣiptvā badaravahninā /
īṣatprasvedanaṃ kṛtvā sthāpayedatiyatnataḥ // VRrs_14.93 //
uktā bhairavanāthena syāt pañcāmṛtaparpaṭī /
vyoṣājyasahitā līḍhā guñjābījena saṃmitā // VRrs_14.94 //
sarvalakṣaṇasampūrṇaṃ vinihanti kṣayāmayam /
śvāsaṃ kāsaṃ viṣūcīṃ ca pramehamudarāmayam // VRrs_14.95 //
arocakaṃ ca duḥsādhyaṃ prasekaṃ chardihṛdbhavam /
sarvajaṃ gudarogaṃ ca śūlakuṣṭhānyaśeṣataḥ // VRrs_14.96 //
vātajvaraṃ ca viḍbandhaṃ grahaṇīṃ kaphajāngadān /
ekadvandvatridoṣotthān rogān anyān mahāgadān // VRrs_14.97 //
agnimāndyaṃ viśeṣeṇa hantīyaṃ parpaṭī dhruvam /
evaṃ samūhya dātavyā rogeṣu bhiṣaguttamaiḥ // VRrs_14.98 //
tattadrogaharair yogais tattadrogānupānataḥ /
kṣayādisarvarogaghnī syāt pañcāmṛtaparpaṭī // VRrs_14.99 //
tilasarṣapabilvāmlakāravellakusumbhakam /
tyajetpārāvataṃ māṃsaṃ vṛntākaṃ kukkuṭaṃ tathā // VRrs_14.100 //
  1. rājamṛgāṅkarasaḥ
  2. śaṅkheśvararasaḥ
  3. mṛgāṅkapoṭalīrasaḥ
  4. hemagarbhapaṭolīrasaḥ
  5. pañcāmṛtarasaḥ
  6. kṣayaśāmakarasaḥ
  7. lokanātharasaḥ
  8. vaidyanātharasaḥ
  9. lokanātharasaḥ
  10. prāṇanātharasaḥ
  11. vajrarasaḥ
  12. mahāvīrarasaḥ
  13. sāṃānyopāyaḥ
  14. tṛṣṇāhararasaḥ
  15. rājāvartarasaḥ
  16. bhairavanāthī pañcāmṛtaparpaṭī