Adhyāya 2

2
abhravaikrāntamākṣīkavimalādrijasasyakam /
capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // VRrs_2.1 //
devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
3
gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /
balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // VRrs_2.2 //
4
rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /
bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // VRrs_2.3 //

Rasaratnasamuccayaṭīkā

tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam // VRrsṬī_2.3;1

itaraṃ tu vāyujalamūtramalatāpakṛmisaṃbandhānniḥsāraṃ jñeyam // VRrsṬī_2.3;2

idam upalakṣaṇaṃ sarveṣāṃ khanijadravyāṇām // VRrsṬī_2.3;3

prāyasteṣāṃ hi bhūmigarbhasthānām eva pūrṇātmaguṇatvāt // VRrsṬī_2.3;4

atra ghanaśabdo +abhrakamātravācako+api vajrābhrake paryavasyati // VRrsṬī_2.3;5

tasyaiva yathoktaguṇatvāt // VRrsṬī_2.3;6

5
pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /
6
śvetādivarṇabhedena pratyekaṃ taccaturvidham // VRrs_2.4 //
7
pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // VRrs_2.5 //
8
nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /
9
tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // VRrs_2.6 //
10
utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /
11
tatkuryādaśmarīrogamasādhyaṃ śastrato +anyathā // VRrs_2.7 //
12
vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
dehalohakaraṃ tacca sarvarogaharaṃ param // VRrs_2.8 //
śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /
pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // VRrs_2.9 //
caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // VRrs_2.10 //
13
snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato +adhikam /
sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // VRrs_2.11 //
14
sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /
grasitaśca niyojyo +asau lohe caiva rasāyane // VRrs_2.12 //

Rasaratnasamuccayaṭīkā

grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti // VRrsṬī_2.12;1

sacandrikaṃ cākacikyasahitam // VRrsṬī_2.12;2

kiṭṭābhaṃ prabhūtakiṭṭam // VRrsṬī_2.12;3

grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ // VRrsṬī_2.12;4

tathā rasāyane jvarāṅkuśādi tattadrase rasāyane ca lakṣmīvilāsavajrapañjarādirūpe vakṣyamāṇa ityarthaḥ // VRrsṬī_2.12;5

rasa īyate prāpyate+aneneti vyutpattyātra rasaśabdena rasarasāyanayoḥ saṃgrahāt // VRrsṬī_2.12;6

15
niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // VRrs_2.13 //
yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // VRrs_2.14 //
sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam // VRrs_2.15 //
16
prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike +abhrakam /
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // VRrs_2.16 //
triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /
17
tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // VRrs_2.17 //

Rasaratnasamuccayabodhinī

matsyākṣikā hilamocikā gaṇḍadūrvā vā // VRrsBo_2.17;1

cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /

Rasaratnasamuccayaṭīkā

tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe+abhrake puṭe puṭed ardhe+abhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati // VRrsṬī_2.18ab;1

puṭet paced ityarthaḥ // VRrsṬī_2.18ab;2

pratipuṭam abhrakasya mardanaṃ tataścakrīṃ kṛtvā viśoṣya śarāvasaṃpuṭitaṃ kāryam // VRrsṬī_2.18ab;3

puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // VRrs_2.18 //
kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu // VRrs_2.19 //
evaṃ vāsārasenāpi taṇḍulīyarasena ca /
prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /
evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // VRrs_2.20 //
18
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // VRrs_2.21 //

Rasaratnasamuccayabodhinī

dhānyābhravidhimāha cūrṇābhramiti // VRrsBo_2.21;1

cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /

pādāṃśaṃ śālisaṃyuktamabhrakaṃ kambalodare /

trirātraṃ sthāpayennīre tat klinnaṃ mardayeddṛḍham /

kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ yat /

taddhānyābhramiti proktamabhramāraṇasiddhaye /

iti // VRrsBo_2.21;2

niryātaṃ nirgatam // VRrsBo_2.21;3

abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam // VRrsBo_2.21;4

19
dhānyābhraṃ kāsamardasya rasena parimarditam /
puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /
tadvanmustārasenāpi taṇḍulīyarasena ca // VRrs_2.22 //
20
pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /
puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // VRrs_2.23 //
21
vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā // VRrs_2.24 //
payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /
bhavedviṃśativāreṇa sindūrasadṛśaprabham // VRrs_2.25 //
22
pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /
rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // VRrs_2.26 //
23
kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ /
matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak // VRrs_2.27 //
piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /
palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam // VRrs_2.28 //
pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /
mardane mardane samyakśoṣayedraviraśmibhiḥ // VRrs_2.29 //
pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca /
kṣiptvā golānprakurvīta kiṃcittindukato +adhikān // VRrs_2.30 //
24
payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /
adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // VRrs_2.31 //
25
koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /

Rasaratnasamuccayaṭīkā

koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret // VRrsṬī_2.32ab;1

kiṭṭāt pṛthakkṛtya gṛhṇīyāt // VRrsṬī_2.32ab;2

tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // VRrs_2.32 //
golānvidhāya saṃśoṣya gharme bhūyo +api pūrvavat /
bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // VRrs_2.33 //
26
atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /
śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // VRrs_2.34 //
samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /
iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // VRrs_2.35 //
27
madhutailavasājyeṣu drāvitaṃ parivāpitam /

Rasaratnasamuccayabodhinī

parivāpitaṃ prakṣiptam // VRrsBo_2.36ab;1

mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // VRrs_2.36 //
28
paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /
bharjayetsaptavārāṇi cullīsaṃsthitakharpare // VRrs_2.37 //
agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /
tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // VRrs_2.38 //
tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /
puṭedviṃśativāreṇa vārāheṇa puṭena hi // VRrs_2.39 //
punarviṃśativārāṇi triphalotthakaṣāyataḥ /
triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // VRrs_2.40 //
bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /
sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // VRrs_2.41 //
evaṃ cecchatavārāṇi puṭapākena sādhitam /
guṇavajjāyate +atyarthaṃ paraṃ pācanadīpanam // VRrs_2.42 //
29
gandharvapattratoyena guḍena saha bhāvitam /
adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // VRrs_2.43 //
kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /
tattadrogaharairyogaiḥ sarvarogaharaṃ param // VRrs_2.44 //
30
sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /
nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // VRrs_2.45 //

Rasaratnasamuccayabodhinī

lohapārayā lohamusalena // VRrsBo_2.45;1

sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /
tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // VRrs_2.46 //
goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /
dhātrīphalarasaistadvaddhātrīpatrarasena vā // VRrs_2.47 //
bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /
tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ // VRrs_2.48 //
prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /
evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /
yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // VRrs_2.49 //
31
drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /
vinā śaṃbhoḥ prasādena na sidhyanti kadācana // VRrs_2.50 //

Rasaratnasamuccayabodhinī

vallaḥ dviguñjā guñjātrayam iti līlāvatī sārdhaguñjeti rājanighaṇṭuḥ // VRrsBo_2.50;1

32
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // VRrs_2.51 //
33
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // VRrs_2.52 //
34
śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // VRrs_2.53 //
35
āyuḥpradaśca balavarṇakaro +ativṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // VRrs_2.54 //
rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // VRrs_2.55 //
36
daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /
durgā bhagavatī devī taṃ śūlena vyamardayat // VRrs_2.56 //
tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // VRrs_2.57 //
37
vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ /
38
vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // VRrs_2.58 //
39
śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // VRrs_2.59 //
dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /
sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // VRrs_2.60 //
yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /
vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // VRrs_2.61 //
40
vaikrānto vajrasadṛśo dehalohakaro mataḥ /
viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // VRrs_2.62 //
41
vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /
amleṣu mūtreṣu kulattharambhānīre +athavā kodravavāripakvāḥ // VRrs_2.63 //
42
kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
43
mriyate +aṣṭapuṭair gandhanimbukadravasaṃyutaḥ // VRrs_2.64 //
44
vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /
paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // VRrs_2.65 //
45
mocamoraṭapālāśakṣāragomūtrabhāvitam /
vajrakandaniśākalkaphalacūrṇasamanvitam // VRrs_2.66 //
tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /
navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ // VRrs_2.67 //
piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā /
tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ // VRrs_2.68 //
46
sattvapātanayogena marditaśca vaṭīkṛtaḥ /
mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // VRrs_2.69 //
47
bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // VRrs_2.70 //
sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ /
mṛtābhrasattvamubhayostulitaṃ parimarditam // VRrs_2.71 //
kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /
nihanti sakalānrogāndurjayānanyabheṣajaiḥ /
triḥsaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam // VRrs_2.72 //
48
suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /
tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ /
49
tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // VRrs_2.73 //
50
madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /
kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /
tatsevanājjarāvyādhiviṣairna paribhūyate // VRrs_2.74 //
51
mākṣiko dvividho hemamākṣikastāramākṣikaḥ /
52
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // VRrs_2.75 //
53
tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /
pāṣāṇabahalaḥ proktastārākhyo +alpaguṇātmakaḥ // VRrs_2.76 //
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // VRrs_2.77 //
54
eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
55
siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // VRrs_2.78 //
56
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /
pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu // VRrs_2.79 //
57
eraṇḍasnehagavyājair mātuluṅgarasena vā /
kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /
evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api // VRrs_2.80 //
58
triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /
dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // VRrs_2.81 //
59
saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // VRrs_2.82 //
60
kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // VRrs_2.83 //
61
guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /
tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // VRrs_2.84 //
62
mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /
saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // VRrs_2.85 //
vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam // VRrs_2.86 //
saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /
duḥsādhyarogānapi saptavāsarairnaitena tulyo +asti sudhāraso +api // VRrs_2.87 //
eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /
marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // VRrs_2.88 //
63
vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // VRrs_2.89 //

Rasaratnasamuccayabodhinī

vimalasya bhedamāha vimala iti // VRrsBo_2.89;1

vimalaḥ mākṣikaviśeṣaḥ // VRrsBo_2.89;2

tattatkāntyā hemādīnāṃ prabhayā // VRrsBo_2.89;3

paryāyamuktāvalīkṛtā vimalaśabdena raupyamākṣikaṃ gṛhītam // VRrsBo_2.89;4

64
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /
65
marutpittaharo vṛṣyo vimalo +atirasāyanaḥ // VRrs_2.90 //
66
pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // VRrs_2.91 //
67
āṭarūṣajale svinno vimalo vimalo bhavet /
jambīrasvarase svinno meṣaśṛṅgīrase +athavā /
āyāti śuddhiṃ vimalo dhātavaśca yathā pare // VRrs_2.92 //
68
gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ // VRrs_2.93 //
69
saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // VRrs_2.94 //
ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ /
sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // VRrs_2.95 //
70
vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /

Rasaratnasamuccayabodhinī

kāṅkṣī saurāṣṭramṛttikā // VRrsBo_2.96ab;1

vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // VRrs_2.96 //
mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam /
sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // VRrs_2.97 //
71
tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /
vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // VRrs_2.98 //
śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /
tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ // VRrs_2.99 //
sarvamekatra saṃcūrṇya paṭena parigālya ca /
nikṣipya kūpikāmadhye paripūrya prayatnataḥ // VRrs_2.100 //
līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // VRrs_2.101 //
72
śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /
karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // VRrs_2.102 //
73
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /
svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // VRrs_2.103 //
74
svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /
sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // VRrs_2.104 //

Rasaratnasamuccayabodhinī

tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti // VRrsBo_2.104;1

tantrāntare tu utpattibhedena bhinnasya tasya cāturvidhyamuktaṃ yathā carake /

nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya saṃbhavaḥ /

hemno+atha rajatāttāmrāt varaṃ kālāyasādapi // VRrsBo_2.104;2

iti // VRrsBo_2.104;3

atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /

yattu guggulusaṃkāśaṃ tiktakaṃ lavaṇānvitam /

vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasaṃ // VRrsBo_2.104;4

gomūtragandhi sarveṣāṃ sarvakarmasu yaugikam /

rasāyanaprayogeṣu paścimaṃ tu viśiṣyate // VRrsBo_2.104;5

iti // VRrsBo_2.104;6

atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam // VRrsBo_2.104;7

75
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /
śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt // VRrs_2.105 //
76
tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /
śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // VRrs_2.106 //
77
vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /
salile +atha vilīnaṃ ca tacchuddhaṃ hi śilājatu // VRrs_2.107 //
78
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // VRrs_2.108 //
79
rasoparasasūtendraratnaloheṣu ye guṇāḥ /
vasanti te śilādhātau jarāmṛtyujigīṣayā // VRrs_2.109 //
80
kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // VRrs_2.110 //
81
śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /
lohapātre vinikṣipya śodhayedatiyatnataḥ // VRrs_2.111 //
82
kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ /
sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // VRrs_2.112 //
83
śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
puṭitaṃ hi śilādhātu mriyate +aṣṭagiriṇḍakaiḥ // VRrs_2.113 //
84
bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // VRrs_2.114 //
seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /
valīpalitanirmukto jīvedvarṣaśataṃ sukhī // VRrs_2.115 //
85
piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam /
kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /
sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // VRrs_2.116 //
86
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /
87
mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam // VRrs_2.117 //
88
elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /
89
naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // VRrs_2.118 //
90
pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /
viṣeṇāmṛtayuktena girau marakatāhvaye /
tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // VRrs_2.119 //
91
mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // VRrs_2.120 //
dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // VRrs_2.121 //
92
niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /
rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // VRrs_2.122 //
93
sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // VRrs_2.123 //
snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /
dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
gomahiṣyājamūtreṣu śudhyate pañcakharparam // VRrs_2.124 //
94
lakucadrāvagandhāśmaṭaṅkaṇena samanvitam /
nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // VRrs_2.125 //
95
sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // VRrs_2.126 //
andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam /
indragopākṛti caiva sattvaṃ bhavati śobhanam // VRrs_2.127 //
96
nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // VRrs_2.128 //
97
śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /
nānāvidhānayogena sattvaṃ muñcati niścitam // VRrs_2.129 //
sattvametatsamādāya kharabhūnāgasattvabhuk /
tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // VRrs_2.130 //
carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /
mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // VRrs_2.131 //
rāmavat somasenānīr mudrite +api tathākṣaram /
himālayottare pārśve aśvakarṇo mahādrumaḥ /
tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam // VRrs_2.132 //
mantreṇānena mudrāmbho nipītaṃ saptamantritam /
sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // VRrs_2.133 //
anayā mudrayā taptaṃ tailamagnau suniścitam /
lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /
sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // VRrs_2.134 //

Rasaratnasamuccayabodhinī

capalaḥ yaśadaḥ dasteti loke // VRrsBo_2.134;1

98
gauraḥ śveto +aruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /
hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // VRrs_2.135 //
śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /

Rasaratnasamuccayaṭīkā

athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti // VRrsṬī_2.136ab;1

ayaṃ padārtho vyāvahārikanāmnāsmin deśe loke na prasiddhaḥ // VRrsṬī_2.136ab;2

pāṣāṇaviśeṣo+ayaṃ jasadakhanisaṃnihitabhūgarbha upalabhyata ityanumīyate // VRrsṬī_2.136ab;3

āṅglabhāṣāyāṃ reḍiyam iti nāmnopalabdhaḥ padārtho +ayam eveti kecit // VRrsṬī_2.136ab;4

kṛtrimastu paribhāṣādhyāye vakṣyamāṇaḥ // VRrsṬī_2.136ab;5

99
vaṅgavaddravate vahnau capalastena kīrtitaḥ // VRrs_2.136 //
100
capalo lekhanaḥ snigdho dehalohakaro mataḥ /
rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // VRrs_2.137 //
101
capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /
102
tridoṣaghno +ativṛṣyaśca rasabandhavidhāyakaḥ // VRrs_2.138 //
103
mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // VRrs_2.139 //
104
jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // VRrs_2.140 //
105
śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // VRrs_2.141 //
106
rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /
sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // VRrs_2.142 //

Rasaratnasamuccayabodhinī

rasakasya dvaividhyaṃ lakṣaṇaṃ cāha rasaka iti // VRrsBo_2.142;1

rasakaḥ kharparītutthakaviśeṣaḥ yad uktaṃ bhāvaprakāśe /

kharparītutthakaṃ tutthād anyat tad rasakaṃ smṛtam /

ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ // VRrsBo_2.142;2

iti // VRrsBo_2.142;3

sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ // VRrsBo_2.142;4

Rasaratnasamuccayaṭīkā

athoddeśakramaprāptaṃ rasakaṃ varṇayati rasaka iti // VRrsṬī_2.142;1

rasako jasadopādānakhanijamṛttikā // VRrsṬī_2.142;2

tatsattvaṃ jasadatulyam evotpadyate // VRrsṬī_2.142;3

sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /
107
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /
netrarogakṣayaghnaśca lohapāradarañjanaḥ // VRrs_2.143 //
nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau /
śreṣṭhau siddharasau khyātau dehalohakarau param // VRrs_2.144 //
rasaśca rasakaścobhau yenāgnisahanau kṛtau /
dehalohamayī siddhirdāsī tasya na saṃśayaḥ // VRrs_2.145 //
108
kaṭukālābuniryāsa āloḍya rasakaṃ pacet /
śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // VRrs_2.146 //
109
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /
bījapūrarasasyāntarnirmalatvaṃ samaśnute // VRrs_2.147 //
110
nṛmūtre vāśvamūtre vā takre vā kāñjike +athavā /
pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // VRrs_2.148 //
111
naramūtre sthito māsaṃ rasako rañjayeddhruvam /
śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // VRrs_2.149 //
112
haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /
sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // VRrs_2.150 //
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /
mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // VRrs_2.151 //
kharpare prahṛte jvālā bhavennīlā sitā yadi /
tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm // VRrs_2.152 //
śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /
vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /
evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret // VRrs_2.153 //
113
sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /
mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // VRrs_2.154 //
114
lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /
samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // VRrs_2.155 //
vṛntākamūṣikāmadhye nirudhya guṭikākṛtim /
dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale /
sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // VRrs_2.156 //
115
yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /
sacchidraṃ tanmukhe mallaṃ tanmukhe +adhomukhīṃ kṣipet // VRrs_2.157 //
mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham /
patitaṃ sthālikānīre sattvamādāya yojayet // VRrs_2.158 //
116
tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /

Rasaratnasamuccayabodhinī

kharpare mṛtkaṭāhe ityarthaḥ // VRrsBo_2.159ab;1

mardayellohadaṇḍena bhasmībhavati niścitam // VRrs_2.159 //
117
tadbhasma mṛtakāntena samena saha yojayet /
aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // VRrs_2.160 //
kāntapātrasthitaṃ rātrau tilajaprativāpakam /
niṣevitaṃ nihantyāśu madhumehamapi dhruvam // VRrs_2.161 //
pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /
raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // VRrs_2.162 //
yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /
rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // VRrs_2.163 //
  1. aṣṭamahārasāḥ
  2. abhra:: medic. properties
  3. abhra:: production
  4. abhra:: subtypes
  5. abhra:: subtypes:: colour
  6. pināka
  7. nāga
  8. nāga:: medic. properties
  9. maṇḍūka
  10. maṇḍūka:: medic. properties
  11. vajra
  12. abhra:: parīkṣā
  13. grāsāyogyābhra
  14. abhra:: niścandrika:: medic. properties
  15. abhra:: śodhana
  16. abhra:: māraṇa
  17. dhānyābhra
  18. dhānyābhra:: māraṇa
  19. abhra:: māraṇa
  20. abhra:: māraṇa
  21. abhra:: sattvapātana
  22. abhra:: sattvapātana
  23. pañcāja
  24. abhra:: sattvapātana:: separation of sattva and kiṭṭa
  25. abhra:: sattva:: śodhana
  26. abhra:: sattva:: mṛdūkaraṇa
  27. abhra:: māraṇa
  28. abhra:: māraṇa:: niścandrika
  29. abhra:: sattva:: śodhana
  30. abhra:: druti
  31. abhra:: mṛta:: medic. properties, application
  32. vaikrānta:: parīkṣā:: good quality
  33. vaikrānta:: subtypes:: colour
  34. vaikrānta:: medic. properties
  35. vaikrānta:: myth. origin
  36. vaikrānta:: local distribution
  37. vaikrānta:: nirukti
  38. vaikrānta:: subtypes:: colour
  39. vaikrānta:: medic. properties
  40. vaikrānta:: śodhana
  41. vaikrānta:: śodhana
  42. vaikrānta:: māraṇa
  43. vaikrānta:: māraṇa
  44. vaikrānta:: sattvapātana
  45. vaikrānta:: sattvapātana
  46. vaikrānta:: formulations
  47. mākṣika:: myth. origin
  48. mākṣika:: time of origin
  49. mākṣika:: medic. properties
  50. mākṣika:: subtypes
  51. svarṇamākṣika
  52. tāramākṣika
  53. mākṣika:: śodhana
  54. mākṣika:: śodhana
  55. mākṣika:: māraṇa
  56. mākṣika:: māraṇa
  57. mākṣika:: sattvapātana
  58. mākṣika:: sattva:: nāgagrāsa
  59. mākṣika:: sattvapātana
  60. mākṣika:: sattva:: properties
  61. mākṣika:: sattva:: medicines
  62. vimala:: subtypes
  63. vimala:: phys. properties
  64. vimala:: medic. properties
  65. vimala:: subtypes:: use
  66. vimala:: śodhana
  67. vimala:: māraṇa
  68. vimala:: sattvapātana
  69. vimala:: sattvapātana
  70. vimala:: sattva:: medic. use
  71. śilājatu:: subtypes
  72. śilājatu:: origin during summer
  73. śilājatu:: from gold
  74. śilājatu:: from silver
  75. śilājatu:: from copper
  76. śilājatu:: parīkṣā:: śuddha
  77. śilājatu:: medic. properties
  78. śilājatu:: possesses properties of its sources
  79. śilājatu:: śodhana
  80. śilājatu:: śodhana
  81. śilājatu:: śodhana
  82. śilājatu:: māraṇa
  83. śilājatu:: medic. application
  84. śilājatu:: sattvapātana
  85. karpūraśilājatu:: phys. properties
  86. karpūraśilājatu:: medic. properties
  87. karpūraśilājatu:: śodhana
  88. karpūraśilājatu:: māraṇa, sattvapātana
  89. sasyaka:: myth. origin
  90. sasyaka:: parīkṣā:: good quality
  91. mayūratuttha:: medic. properties
  92. sasyaka:: śodhana
  93. tutthakharpara:: māraṇa
  94. kharpara:: sattvapātana
  95. kharpara:: sattvapātana
  96. kharpara:: sattvapātana
  97. capala:: subtypes
  98. capala:: nirukti
  99. capala:: medic. properties
  100. capala:: phys. properties
  101. capala:: medic. properties
  102. capala:: element of mahārasa
  103. capala:: śodhana
  104. capala:: sattvapātana
  105. rasaka:: subtypes
  106. rasaka:: medic. properties
  107. rasaka:: śodhana
  108. rasaka:: śodhana
  109. rasaka:: śodhana
  110. rasaka:: śodhana
  111. rasaka:: sattvapātana
  112. rasaka:: sattvapātana
  113. rasaka:: sattvapātana
  114. rasaka:: sattvapātana
  115. rasaka:: sattva:: māraṇa
  116. rasaka:: sattva:: mṛta:: medic. use