Adhyāya 21

497

atha vātavyādhyādicikitsanam ।--

atha mahāroganāmāni /--

vātavyādhyaśmarīkuṣṭha-mehodarabhagandarāḥ /
arśāṃsi grahaṇītyaṣṭau mahārogāḥ prakīrttitāḥ // VRs_21.1 //

atha śītavātalakṣaṇam /--

tatrānekānilagadāḥ śītavātādayaḥ smṛtāḥ /
himavanti hi gātrāṇi romāñcasphuritāni ca //
śiro'kṣivedanā''lasyaṃ śītavātasya lakṣaṇam // VRs_21.2 //

atha vātāriḥ /--

rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
tribhāgā triphalā grāhyā caturbhāgaśca citrakaḥ // VRs_21.3 //
guggulaḥ pañcabhāgaḥ syāderaṇḍasnehamarditaḥ /
kṣiptvā'tra pūrvakaṃ cūrṇaṃ punastenaiva mardayet // VRs_21.4 //
498
guṭikāṃ karṣamātrāntu bhakṣayet prātareva hi /
nāgarairaṇḍamūlānāṃ kvāthaṃ tadanu pāyayet // VRs_21.5 //
abhyajyairaṇḍatailena svedayet pṛṣṭhadeśakam /
vireke tena sañjāte snigdhamuṣṇañca bhojayet // VRs_21.6 //
vātārisaṃjñako hyeṣa raso nirvātasevitaḥ /
māsena sukhayatyeva brahmacaryyapuraḥsaram // VRs_21.7 //

atha vijayāguṭikāprayogopadeśaḥ /--

vijayāguṭikāṃ rātrau svalpamātrāñca bhakṣayet // VRs_21.8 //

atha śītāriḥ /--

rasena gandhaṃ dviguṇaṃ pragṛhya punarnavāvahnirasairvimardya /
pakvārkapatrottharasena paścādvipācayedaṣṭaguṇena yatnāt // VRs_21.9 //
rasārddhabhāgena viṣañca dattvā vipācayedvahnijalaiḥ kṣaṇaṃ tat /
śītārisaṃjño hi raso'yamasya vallaṃ tadarddhaṃ yadi-vā''rdrakeṇa // VRs_21.10 //
marīcacūrṇena ghṛtaplutena seveta māsaṃ saghṛtañca pathyam // VRs_21.11 //
499

atha sparśavātalakṣaṇam /--

aṅgeṣu todanaṃ prāyo dāhaḥ sparśaṃ na vindati /
maṇḍalāni ca dṛśyante sparśavātasya lakṣaṇam // VRs_21.12 //

atha sarveśvaraḥ /--

karṣamātraṃ rasasya syāllohahiṅgulayorapi /
bhāsvadgaganayoścātra gandhakasya palaṃ matam // VRs_21.13 //
vyoṣagandhakatāmrāṇāṃ pratyekantu palaṃ palam /
nimbudrāveṇa sammardya bhāvayet saptadhā pṛthak // VRs_21.14 //
hemārkasnukpayovāsā-hayāriviṣamuṣṭibhiḥ /
piṇḍitaṃ bālukāyantre svedayeddivasadvayam // VRs_21.15 //
karṣamātrantu pippalyā niṣkamātraṃ viṣasya ca /
sañcūrṇya dāpayedatra sarveśvararasākhyake //
guñjāmātraṃ dadītāsya sparśavātāpanuttaye // VRs_21.16 //

atha arkeśvaraḥ /--

rasena gandhaṃ dviguṇaṃ pramardya tāmrasya cakreṇa sutāpitena /
ācchādya bhūtyā tu tataḥ prayatnāccakrīvilagnantu rasaṃ pragṛhya // VRs_21.17 //
500
vicūrṇya taddvādaśadhā'rkadugdhaiḥ puṭeta vahnitriphalājalaiśca /
sambhāvito'rkeśvara eṣa sūto guñjādvayañcāsya phalatrayeṇa // VRs_21.18 //
dadīta māsatritayena supta-vātādvimukto hi bhaveddhitāśī // VRs_21.19 //

atha tārādigu.ḍikā /--

tāraṃ rasenāṣṭaguṇaṃ jayāṃśaṃ vimardya yatnādgulikāṃ gu.ḍena /
nibadhya tāṃ sevaya māsayugmaṃ dinodaye sparśavikāranuttyai // VRs_21.20 //

atha sparśavāte rājavṛkṣaprayogaḥ /--

mūlaṃ pibedrājataroḥ śarīraṃ māsadvayaṃ tena vilepayeta // VRs_21.21 //

atha sparśavāte cakramardādiḥ /--

yadvā sucūrṇīkṛtacakramarda-vījaṃ sugomūtrapariplutañca /
arkasnuhīkṣīraniśādvayena yuktaṃ bhajenmaṇḍalanāśanāya // VRs_21.22 //
501

atha sparśavātāntakṛdṛṭikā /--

aṣṭau bhāgā rasasya syurviṣatindordaśaiva ca /
gandhakasya daśa dvau ca kaṭutriphalayostrayaḥ // VRs_21.23 //
vahnicitrakamustānāṃ vacā'śvagandhayorapi /
reṇukāviṣakuṣṭhānāṃ pippalīmūlanāgayoḥ // VRs_21.24 //
ekaikastu bhavedbhāga ityādyāyāstathaiva ca /
caturviṃśadgu.ḍasyātra vaṭikā caṇakākṛtiḥ //
krameṇaivānuseveta sparśavātāpanuttaye // VRs_21.25 //

atha asparśavātāritailam /--

trigandhakaṃ tutthakamaśvagandhā-hayārināgāśitivāyasīnām /
mūlāni sañcūrṇya subhāṇḍake ca tailaṃ kṣipettena caturguṇena // VRs_21.26 //
502
pakvārkapatrottharasena paścādvipācayedaṣṭaguṇena yatnāt /
asparśavātāya bhaveddhi tailaṃ vilepayettena ca tat pradeśam // VRs_21.27 //

atha asparśavāte trigandhaprayogaḥ /--

hiyāvalīkvāthavipācitañcāpyasparśanāśāya dadettrigandham // VRs_21.28 //

atha asparśavāte hiyāvalīprayogaḥ /--

hiyāvalīkandavilepanācca asparśadeśaḥ kṣarameti yatnāt /
yavānikāsiddhaghṛtena paścādasparśanāśāya vilepayeta // VRs_21.29 //

atha asparśavāte arkadugdhaprayogaḥ /--

arkotthadugdhena vilepanācca sphāṭībhavettasya tataḥ pradeśaḥ /
ghṛtena coktena vilepanādvā sparśo layaṃ yāti ca tatkṣaṇena // VRs_21.30 //

atha asparśavāte halyādilepaḥ /--

yadvā halīśūraṇakaṃ sitāścāsparśātakaḥ syāt khalu lepanena // VRs_21.31 //
503

atha asparśavāte rasendralepaḥ /--

ādau śirāmokṣaṇato rasendraṃ vilepanañcāpi niyojayanti // VRs_21.32 //

atha gandhāśmagarbharasaḥ /--

gandhaṃ rasenāṣṭaguṇaṃ vimardya kṛśānutoyena vipācayeta /
mṛdvagninā lohamaye'tha pātre viṣeṇa paścādapi siddhimeti // VRs_21.33 //
gandhāśmagarbho hi raso'sya sarvāsparśapraṇuttyai bhaja vallayugmam /
sakṣīramannaṃ saghṛtañca bhojyaṃ varjyañca sarvaṃ parivarjanīyam // VRs_21.34 //

atha dvitīyagandhāśmagarbharasaḥ /--

gandhakaṃ cūrṇitaṃ kṛtvā sūkṣmavastreṇa badhya ca /
bhāṇḍe godugdhakaṃ dattvā prāvṛtaṃ kharpareṇa ca // VRs_21.35 //
agniṃ prajvālayedūrddhvaṃ paścācchītaṃ samuddharet /
gandhakāṣṭakabhāgena rasaṃ dattvā'tha pācayet // VRs_21.36 //
mṛdvagninā śītabhūmāvuttāryyottāryya yatnataḥ /
yāvadgandhakarūpasya pūrvasya hyanyathā bhavet // VRs_21.37 //
saptaguñjaṃ dadītāsya yāvat syādekaviṃśatiḥ /
pratyahantu harītakyā guñjā deyaikaviṃśatiḥ // VRs_21.38 //
504
sakṣīraṃ saghṛtañcānnaṃ bhojayīta saśarkaram /
nirvāte cāvatiṣṭheta kampasparśāpanuttaye //
gandhāśmagarbhasaṃjño'yaṃ yogibhiḥ parikīrttitaḥ // VRs_21.39 //

atha asparśārirasaḥ /--

palāśavījottharasena sūtaṃ gandhena yuktaṃ tridinaṃ vimardya /
ślakṣṇīkṛte tadviṣamuṣṭivījaṃ saṃyojanīyañca kalāpramāṇam // VRs_21.40 //
māsatrayaṃ niṣkamitaṃ prayatnādasparśanuttyai khalu sevayettat // VRs_21.41 //

atha raktavātalakṣaṇam /--

pādayośca bhavettāpaḥ śvayathuśca prajāyate /
raktacchāyā śarīre ca raktavātasya lakṣaṇam // VRs_21.42 //

atha raktavātacikitsā /--

atha harītakyādicūrṇam /--

triyonirasaguñjaikāṃ prathamaṃ dāpayedbhiṣak /
harītakyāmalakyau ca gu.ḍūcīṃ kaṭukāṃ tathā //
pañcāṅgāni ca nimbasya cūrṇayitvā ca pāyayet // VRs_21.43 //
505

atha kokilākṣādikaṣāyaḥ /--

kokilākṣasya mūlāni gu.ḍūcīnāgaraṃ tathā /
kvāthayitvā rajanyāntu pāyayedatiśītalam // VRs_21.44 //

atha saṃśodhanopadeśaḥ /--

agre śirāvimokṣārthaṃ yavaciñcāvirecanam /
vāntimaṅkolavījena devadālījalena vā // VRs_21.45 //

atha raktavāte apathyam /--

śūraṇaṃ māṣavṛntākaṃ rājikādi vivarjayet // VRs_21.46 //

athā''mavātalakṣaṇam /--

kaṭyāṃ vyathā bhavennityaṃ mandhiṣu śvayathurbhavet /
utthāne'pyasamarthatvamāmavātasya lakṣaṇam // VRs_21.47 //

athāmavātacikitsā /--

atha āmavāte vātārirasaprayogopadeśaḥ /--

eraṇḍatailasaṃyuktaṃ vātārirasameva ca /
āmavātapraśāntyarthaṃ dadītoṣṇena vāriṇā // VRs_21.48 //
506

atha anilāriyogaḥ /--

āmānilasyāsya raso'nilāriścairaṇḍatailena sakauśikena /
kaṭutrayeṇāpi sagandhakena vallaikamānaṃ pariṣevayeta // VRs_21.49 //

atha āmavāte eraṇḍatailapraśaṃsā /--

āmavātagajendrasya śarīravanacāriṇaḥ /
eka evāgraṇīrhantā eraṇḍasnehakesarī // VRs_21.50 //

athāpasmāralakṣaṇam /--

mūrcchā śarīrasya bhavedakasmāt gātreṣu kampaśca mukhe ca phenaḥ /
pavantvapasmāragadaṃ viditvā niyojayet parpaṭikākhyasūtam // VRs_21.51 //

athāpasmāracikitsā /--

atha apasmāre parpaṭīrasasya prayogavidhiḥ /--

parpaṭīrasaguñje dve brāhmīrasasamanvite /
khādayedrogiṇaṃ vaidyo'pasmārānilaśāntaye // VRs_21.52 //

atha brāhmyādinasyam /--

brāhmīśuṇṭhīvacākuṣṭhaṃ nīlotpalasasaindhavam /
pippalīmapi sañcūrṇya brāhmīdrāveṇa bhāvayet // VRs_21.53 //
507
saptadhā navanītena pacet kṣiptvā ghṛtaṃ śucī /
varāhakarṇaraktena karkoṭyā nasyamācaret // VRs_21.54 //

atha gavākṣyādinasyam /--

śuṣkāṃ gavākṣīmādāya ghṛṣṭaṃ kāṃsyañca kambalam /
goghṛtenā''yasaṃ piṣṭvāpyāgate nasyamācaret // VRs_21.55 //

atha śvetāparājitādinasyam /--

śvetāparājitāvījaṃ vijayāvījameva ca /
naramūtreṇa sampiṣya nasyaṃ dadyādbhiṣagvaraḥ // VRs_21.56 //

atha apasmāraharanasyam /--

unmattakaśuno'sthīni ghṛṣṭvā tenaiva vā kuru // VRs_21.57 //

atha apasmāraharo yogaḥ /--

śvetāparājitāmūlaṃ karṇe baddhvā sadā budhaḥ /
nirguṇḍīmūlakaṃ jagdhvā hyapasmārādvimucyate // VRs_21.58 //

athonmādalakṣaṇam /--

bahu kṛtvā pralāpaiśca vismṛtiḥ kāryyavastuṣu /
hanti dhāvati sarvatronmādavātasya lakṣaṇam // VRs_21.59 //
508

atha unmādacikitsā /--

atha unmāde parpaṭīrasasya prayogavidhiḥ /--

parpaṭīrasaguñjāṣṭau dhustūrādvījapañcakam /
goghṛtena ca saṃyojya khādedunmādaśāntaye // VRs_21.60 //

atha unmāde upacāraviśeṣāḥ /--

saghṛtaṃ māṣamaṇḍaṃ vā pāyayedghṛtadugdhakam /
nimbatailaṃ samuddhṛtya svabhyajyā''pādamastakam // VRs_21.61 //
gurvannaṃ prāyaśo dadyācchuṣkaśākañca varjayet /
baddhvā'pi rakṣayettāvadyāvacchāntiṃ sa gacchati // VRs_21.62 //

atha māheśvaro dhūpaḥ /--

māheśvarākhyadhūpañca dāpayet satataṃ niśi /
śrīveṣṭaṃ dāru vāhlīkaṃ mustā kaṭukarohiṇī // VRs_21.63 //
sarṣapā nimbapatrāṇi madanasya phalaṃ vacā /
bṛhatyau sarpanirmokaḥ kārpāsāsthi yavāstuṣāḥ // VRs_21.64 //
gośṛṅgaṃ khararomāṇi barhipicchaṃ vi.ḍālaviṭ /
509
chāgaroma ghṛtañceti vastamūtreṇa bhāvitam //
eṣa māheśvaro dhūpaḥ sarvagrahanivāraṇaḥ // VRs_21.65 //

athaikāṅgavātalakṣaṇam /--

ekasmin dehadeśe ca todaḥ kārśyaṃ calātmatā /
himasparśaśca dṛśyetaikāṅgavātasya lakṣaṇam // VRs_21.66 //

athaikāṅgavātacikitsā /--

atha ekāṅgavāte parpaṭīrasaprayogavidhiḥ /--

parpaṭīrasaguñjāṣṭau vakṣyamāṇañca guggulum /
karṣārddhaṃ khādayet sājyamekāṅgānilaśāntaye // VRs_21.67 //
eraṇḍavahniśuṇṭhīnāṃ gu.ḍūcyāśca kaṣāyakam /
anupānāya dātavyaṃ caṇakakvāthameva ca // VRs_21.68 //

atha sarjatailam /--

nalikāyantrayogena sarjatailaṃ samuddharet /
tadabhyaṅgaprayogeṇa vāto duṣṭaḥ praśāmyati // VRs_21.69 //
510

atha arddhāṅgavāyau śatāvaryyādigugguluḥ /--

śatāvarī gu.ḍūcī ca sāraṇī gokṣuraḥ kaṇā /
śatāhvā dīpyakā rāsnā aśvagandhā ca saṃjñakā // VRs_21.70 //
kacoro nāgaraścaite cūrṇanīyāḥ samāṃśakāḥ /
etaiḥ sarvaiḥ samo grāhyo guggulurmahiṣākṣakaḥ // VRs_21.71 //
khaṇḍayitvā ghṛtenārdraṃ pūrvacūrṇaṃ vinikṣipet /
sammardya sarpiṣā gā.ḍhaṃ karṣārddhagulikāṃ kiret // VRs_21.72 //

atha vividhavātavyādhicikitsā /--

atha yogarājagugguluḥ /--

pippalīpippalīmūla-cavyacitrakanāgaraiḥ /
pāṭhāvi.ḍaṅgendrayava-hiṅgubhārgīvacānvitaiḥ // VRs_21.73 //
sarṣapātiviṣājājī-reṇukākṛṣṇajīrakaiḥ /
gajakṛṣṇājamodābhyāṃ kaṭukāmūrvamiśritaiḥ // VRs_21.74 //
samabhāgānvitaiḥ sarvaistriphalā dviguṇā bhavet /
triphalāsahitairetaiḥ samabhāgastu gugguluḥ // VRs_21.75 //
etaccūrṇīkṛtaṃ sarvaṃ madhunā ca pariplutam /
yogarājamimaṃ vidvān bhakṣayet prātarutthitaḥ // VRs_21.76 //
511
arśāṃsi vātagulmañca pāṇḍurogamarocakam /
nābhiśūlamudāvarttaṃ pramehaṃ vātaśoṇitam // VRs_21.77 //
kuṣṭhaṃ kṣayamapasmāraṃ hṛdrogaṃ grahaṇīgadam /
mahāntamagnisādañca śvāsakāsabhagandaram // VRs_21.78 //
retodoṣāśca ye puṃsāṃ yonidoṣāśca yoṣitām /
nihanyādāśu tān sarvān durvārānna ca saṃśayaḥ // VRs_21.79 //
eṣa niṣparihāro'sti pānabhojanamaithune /
satatābhyāsayogena balīpalitanāśanaḥ // VRs_21.80 //
sarvavyādhivinirmukto jīvedvarṣaśatatrayam /
kṣīrājyarasabhuktānāṃ doṣadhātumalocitam //
bubhukṣito mātrayā'nnamadyādguggulusevakaḥ // VRs_21.81 //

dārvīkvāthena mehaṃ jayatītyādi /

atha dvitīyayogarājaguggulaḥ /--

citrakaṃ pippalīmūlaṃ yavānī kāravī tathā /
viḍaṅgānyajamodaśca jīrakaṃ suradāru ca // VRs_21.82 //
cavyailā saindhavaṃ kuṣṭhaṃ rāsnāgokṣuradhānyakam /
triphalāmustakavyoṣa-tvaguśīraṃ yavāgrajam // VRs_21.83 //
tālīśapatraṃ patrañca sūkṣmacūrṇāni kārayet /
etāni samabhāgāni tāvanmātrañca guggulum // VRs_21.84 //
sammardya sarpiṣā gā.ḍhaṃ snigdhe bhāṇḍe vinikṣipet /
bhakṣayet karṣamātrañca vātarogān vināśayet // VRs_21.85 //
512
tato mātrāṃ prayuñjīta yatheṣṭāhārasevanāt /
yogarāja iti khyāto yogo'yamamṛtopamaḥ // VRs_21.86 //
āmavātāḍhyavātādīn krimiduṣṭavraṇāni ca /
plīhagulmodarānāha-durnāmāni vināśayet //
agniñca kurute dīptaṃ tejovṛddhibalaṃ tathā // VRs_21.87 //

atha ba.ḍavānalaḥ /--

śulvaṃ tālakagandhakau jalanidheḥ pheno'gnigarbhāśayaḥ
kāntāyo lavaṇāni hemavacayornīlāñjanaṃ tutthakam /
bhāgo dvādaśako rasasya tadidaṃ vajryambughṛṣṭaṃ śanaiḥ
siddho'yaṃ ba.ḍavānalo gajapuṭe rogānaśeṣān jayet // VRs_21.88 //
ārdrakasya draveṇāmuṃ daśavārāṇi bhāvayet /
dinadvayaṃ citrakasya drāveṇaiva tu bhāvayet // VRs_21.89 //
pādāṃśamamṛtaṃ dattvā citradrāvaiḥ kṣaṇaṃ pacet /
mātrayā yojayeccānu daśamūlaśṛtaṃ payaḥ // VRs_21.90 //
vātaśleṣmapradhāne ca dadyāttryūṣaṇacitrakam /
svedañca kaṭutumbinyā prayuñjītātiyatnataḥ //
dāhañca jayayā hanyācchītavātañca varjayet // VRs_21.91 //
513

atha mārttaṇḍeśvaraḥ /--

samatāpyayutaṃ śulvaṃ palaviṃśatimānakam /
pradhmātaṃ hi caturvāraṃ khaṇḍayitvā tataścaret // VRs_21.92 //
tattulyamākṣikopetaṃ puṭedviṃśativārakam /
gandhakena puṭettāvadyāvat palamitaṃ bhavet // VRs_21.93 //
kṣipet palamitaṃ tatra gandhakena hataṃ rasam /
śāṇamātraṃ mṛtaṃ vajraṃ sarvamekatra mardayet // VRs_21.94 //
iti siddho rasendro'yaṃ mārttaṇḍeśvaranāmavān /
kīrttito lokanāthena lokānāṃ hitakāmyayā // VRs_21.95 //
marīcaghṛtasaṃyuktaḥ sevito maṇḍalārddhataḥ /
vātādyaṣṭamahārogān śvāsakāsayutaṃ kṣayam // VRs_21.96 //
halīmakañca pāṇḍuñca jvarānapi sudustarān /
ityādikagadān sarvān vināśayati niścitam // VRs_21.97 //
karoti dīpanaṃ tīvraṃ dīptānalaśatopamam /
sannipātaṃ jayatyāśu vyoṣārdrakasamanvitaḥ //
sarvasaukhyakaro nṝṇāṃ strīṇāṃ bandhyatvanāśanaḥ // VRs_21.98 //

atha catuḥsudharasaḥ /--

samabhāge śubhe hemni nirgū.ḍhaṃ tāpyamuttamam /
śatadhā śatadhā raupye śulve ca śatavārakam // VRs_21.99 //
514
itthaṃ siddhamidaṃ vījaṃ pṛthagakṣapramāṇataḥ /
samāvarttya tadekatra rase pañcapalātmake // VRs_21.100 //
vakṣyamāṇaprakāreṇa jārayedatiyatnataḥ /
tapte khalle rasaṃ dattvā vījaṃ niṣkamitaṃ tathā // VRs_21.101 //
mardayedatiyatnena bhavedyāvaddinatrayam /
pūrvoktakacchape yantre vakṣyamāṇavi.ḍānvite // VRs_21.102 //
vakṣyamāṇaprakāreṇa vījamevamaśeṣataḥ /
balikāśīśakavyoma-kākṣīsauvarcalaiḥ samaiḥ // VRs_21.103 //
cakrāṅgīrasasambhinnaiḥ śatadhā vi.ḍamitravat /
evaṃ jāritasūtena palamātreṇa tāvatā // VRs_21.104 //
gandhakenāpi karttavyā susnigdhā varakajjalī /
lohapātre ghṛtopetāṃ drāvayettāntu kajjalīm // VRs_21.105 //
tulyasattvābhrabhasitaṃ kṣiptvā sammiśrya sarvaśaḥ /
rambhāpatre vinikṣipya kuryyāt parpaṭikāṃ śubhām // VRs_21.106 //
vicūrṇya parpaṭīṃ samyak vaikrāntaṃ triṃśadaṃśataḥ /
nikṣipya hiṅgutoyena śatadhā paribhāvitam // VRs_21.107 //
515
nirudhya mallamūṣāyāṃ svedayedatiyatnataḥ /
punaḥ sañcūrṇya yatnena karaṇḍe viniveśayet // VRs_21.108 //
hanyāt sarvamarudgadān kṣayagadaṃ pāṇḍuñca naṣṭāgnitāṃ
nirvīryyatvamarocakaṃ tvajaraṇaṃ śūlañca gulmādikam /
aṣṭau caiva mahāgadānatitarāṃ vyādhiṃ saśoṣaṃ kṣaṇāt
bhukto mudgamitaścatuḥsudharasaḥ svasthocito bhūbhujām // VRs_21.109 //
mūlakaṃ varjayedasmin rase nānyattu kiñcana /
trivāramekavāreṇa bubhukṣāṃ janayeddhruvam // VRs_21.110 //

atha sarvavātāriḥ /--

gandhakāddviguṇaṃ tālaṃ tālakāddviguṇā śilā /
śilāyā dviguṇaṃ tāpyaṃ tāpyācca dviguṇaṃ rasam // VRs_21.111 //
516
khallayet sarvamekatra yāvat syāddinasaptakam /
sarvasyāṣṭamabhāgena dattvā raktāmṛtaṃ śubham // VRs_21.112 //
viṣatindukajairdrāvaiḥ piṣṭvā golakamācaret /
viśoṣya bālukāyantre andhrayeddivasadvayam // VRs_21.113 //
svāṅgaśītalamuddhṛtya tulyahiṅgvaṣṭakānvitam /
bhāvayedvījapūrasya saptavāraṃ rasena hi // VRs_21.114 //
saptavāraṃ rasaiḥ śuṇṭhyāścitramūlasya vāriṇā /
iti siddho rasendro'yaṃ sarvavātārisaṃjñakaḥ // VRs_21.115 //
ghṛtena sahito lī.ḍho valladvayamito nṛbhiḥ /
nihantyaśītivātārttīrgulmānaṣṭavidhānapi // VRs_21.116 //
caturvidhañca mandāgniṃ śūlānudarajān krimīn /
ādhmānañca tathā hikkāṃ mū.ḍhavātañca vi.ḍgraham // VRs_21.117 //

atha vātavidhvaṃsanaḥ /--

mṛtamabhrakasattvaṃ hi kāṃsyaṃ śulvañca mākṣikam /
gandhakaṃ tālakaṃ sarvaṃ bhāgottaravivarddhitam // VRs_21.118 //
kajjalīkṛtya tat sarvaṃ vātārisnehasaṃyutam /
mardayet saptadivasaṃ golīkṛtya tu yatnataḥ // VRs_21.119 //
nimbudraveṇa sampiṣṭaṃ tālakalkena lepayet /
arddhāṅguladalañcaiva pariśoṣya prayatnataḥ // VRs_21.120 //
517
prapacedbālukāyantre yāmānāṃ dvādaśāvadhi /
paṭacūrṇaṃ vidhāyaitadbhāvayettadanantaram // VRs_21.121 //
pañcakolakacitrāṅghri-varuṇādikaṣāyataḥ /
daśamūlakaṣāyeṇa śṛṅgaberarasena ca // VRs_21.122 //
raktāmṛtaṃ kalāṃśena dattvā niṣpiṣya yatnataḥ /
sthūlakolāsthitulitāṃ chāyāśuṣkāṃ vaṭīṃ kiret // VRs_21.123 //
tattadrogaharairdravyairnṛṇāṃ deyā sadā hitā /
hanyādaśītidhā bhinnān vātajātān mahāgadān // VRs_21.124 //
gulmānaṣṭavidhāṃścāpi śūlānaṣṭavidhānapi /
jaṭharasya rujaḥ sarvāstathā ca malanigraham // VRs_21.125 //
ādhmānakamathā''nāhaṃ visūcīṃ mandavahnitām /
āmadoṣānaśeṣāṃśca dāhaṃ chardiñca durddharām // VRs_21.126 //
grahaṇīṃ śvāsakāsau ca krimirogamaśeṣataḥ /
hanyāt sarvāṅgasadanaṃ manyāstambhañca vājinām // VRs_21.127 //
518
jvare caivātisāre ca mūlaroge tridoṣaje /
pathyaṃ rogānurūpeṇa dāpanīyaṃ bhiṣagvaraiḥ // VRs_21.128 //
śrīmatā nandinā prokto vātavidhvaṃsano rasaḥ /
kṣudhārthibhiḥ sadā sevyaḥ sarvāhāraparairnaraiḥ // VRs_21.129 //

atha vṛkodaraguṭikā /--

sūtagandhakatīkṣṇābhraiḥ satāpyaiḥ samabhāgikaiḥ /
rasāṃśamaparaṃ sarvaṃ ṣaṭkolaṃ jīrakadvayam // VRs_21.130 //
sauvarcalaṃ sasindhūtthaṃ vi.ḍaṅgañca harītakī /
amlavetasakaṃ sarvaṃ vījapūrāmbumarditam //
guṭikāstena kalkena kāryyāḥ kolāsthimātrakāḥ // VRs_21.131 //
yoginyā bahughātināmayutayā trailokyavikhyātayā
nirdiṣṭā hi vṛkodarīti guṭikā soṣṇāmbunā sevitā /
niḥśeṣāniladoṣarogajarujaḥ śleṣmāmarogodbhavaṃ
mandāgniṃ grahaṇīṃ caturvidhamahājīrṇañca tūrṇaṃ jayet // VRs_21.132 //
519

atha prabhāvatī vaṭī /--

hemābhrālakatīkṣṇatāpyakamalāmeṣāṃ samaṃ saptakaṃ
sūtañca dviguṇaṃ viśodhanabadhūsnugvahniśaubhāñjanāt /
pāṭhāśūraṇasinduvāravijayairaṇḍadravairmarditaṃ
tailaṃ kāṅguṇigandhakaṃ kaṭu bhavet kalkaṃ vaṭīṃ kalpayet // VRs_21.133 //
prabhāvatīti kathitā''rdrakadrāvairniṣevitā /
tataścānu pibettoyaṃ daśamūlapramādhitam // VRs_21.134 //
sapippalīkaṃ pibato jalaṃ jayet
marudvikārānudarāṇyapasmṛtim // VRs_21.135 //
520

atha ekāṅgavāte parpaṭīrasaprayoge vidhyantaram /--

aṣṭaguñjamitaṃ khādedekāṅge parpaṭīrasam /
arddhakarṣaṃ ghṛtenānu yogarājañca guggulum // VRs_21.136 //

atha vijayabhairavatailam /--

dhānyāmlapiṣṭasurabhitrayasūtalipta-
tailāktadīptapaṭavarttimukhāt pravṛttam /
kampottarān jayati pānavilepanābhyāṃ
vātāmayān vijayabhairavanāma tailam // VRs_21.137 //

uktañca--

rasatālaśilāgandhaṃ dinaṃ sañcūrṇya kāñjikaiḥ /
liptvā vastraiḥ kṛtāṃ varttiṃ tailāktāṃ jvālayet punaḥ // VRs_21.138 //
tadbhūtaṃ saṅgrahe tailamadhaḥpātre dhṛte sati /
tattailalepitaṃ patraṃ nāgavallyāśca bhakṣayet // VRs_21.139 //
bāhukampaṃ śiraḥkampamekāṅgaṃ jānukampanam /
nāśayet bhakṣaṇāllepāt tailaṃ vijayabhairavam // VRs_21.140 //
521

atha svacchandabhairavaḥ /--

tīkṣṇāyaskāntagodanta-mākṣikairmardito rasaḥ /
samāṃśagandhakaḥ pakvo haṇḍikāyantramadhyagaḥ // VRs_21.141 //
vyoṣāgnimanthasurasā-kandaśṛṅgyabhayāviṣaiḥ /
samaiḥ samaṃ tryahaṃ muṇḍī-nirguṇḍīrasapiṇḍitaḥ // VRs_21.142 //
sevitaḥ śamayedvātānnāmnā svacchandabhairavaḥ /
viśeṣāt vātaraktañca dvivallañcā''rdrakairdadet // VRs_21.143 //

atha dvitīyavijayabhairavatailam /--

rasagandhaśilātālaṃ sarvaṃ kuryyāt samāṃśakam /
cūrṇayitvā tataḥ ślakṣṇamāranālena mardayet // VRs_21.144 //
lepayitvā tu kalkena sūkṣmavastraṃ tataḥ param /
tailāktāṃ kārayedvarttimūrddhvabhāge pradīpayet // VRs_21.145 //
varttyadhaḥsthāpite pātre tailaṃ patati śobhanam /
lepayettena gātrāṇi bhakṣayedāturastathā // VRs_21.146 //
522
nāśayet sūtatailaṃ tat vātarogānanekadhā /
bāhukampaṃ śiraḥkampaṃ jaṅghākampaṃ tataḥ param // VRs_21.147 //
ekāṅgañca tathā vātaṃ hanti rogānanekadhā /
rogaśāntyai sadā deyaṃ tailaṃ vijayabhairavam // VRs_21.148 //

atha dvitīyaba.ḍavānalaḥ /--

sūtahāṭakavajrārka-kāntabhasma samākṣikam /
tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // VRs_21.149 //
pañcānāṃ lavaṇānāntu bhāgaikaikaṃ vimardayet /
vajrakṣīrairdinaikantu ruddhvā taṃ bhūdhare pacet // VRs_21.150 //
māṣaikañcā''rdrakadrāvairlehayet ba.ḍavānalam /
pippalīmūlajaṃ kvāthaṃ sapippalyanupāyayet //
dhanurvātaṃ daṇḍavātaṃ śṛṅkhalāvātakampanut // VRs_21.151 //

atha dvitīyasvacchandabhairavaḥ /--

śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyagandhakatālakam /
pathyāgnimanthanirguṇḍī-tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam // VRs_21.152 //
tulyāṃśaṃ mardayet khalle dinaṃ nirguṇḍikārasaiḥ /
muṇḍīdrāvairdinaikaṃ taṃ dviguñjaṃ vaṭakīkṛtam //
bhakṣayet sarvavātārtto nāmnā svacchandabhairavaḥ // VRs_21.153 //
523

atha ṣa.ḍaṅgagugguluḥ /--

rāsnāmṛtādevadāru-śuṇṭhīvātāritulyakam /
gugguluṃ sarvatulyāṃśaṃ kuṭṭayet ghṛtavāsitam //
karṣāṃśaṃ bhakṣayeccānu khyātaḥ ṣaṣṭhāṅgagugguluḥ // VRs_21.154 //

atha ṣa.ḍaṅgayogaḥ /--

dhūmasāraṃ varāṃ yaṣṭīṃ ṭaṅkaṇaṃ patrakaṃ viṣam /
tulyaṃ guñjādvayaṃ khādedāmavātapraśāntaye // VRs_21.155 //

atha triphalādyaṃ yamakam /--

eraṇḍatailaṃ triphalāṃ gomūtraṃ citrakaṃ viṣam /
sarpiṣā sahitaṃ paktvā sarvāṅgaṃ tena mardayet //
tvagvātaghnaṃ mahāśreṣṭhaṃ--" // VRs_21.156 //

atha tvagvāte ānandabhairavaprayogīpadeśaḥ /--

"--deyañcā''nandabhairavam /
laśunaṃ saindhavaṃ tailamanupānaṃ prakalpayet // VRs_21.157 //
524

atha nirguṇḍīprayogaḥ /--

nirguṇḍīmūlacūrṇantu karṣaṃ tailena lehayet /
sandhivātaḥ kaṭīvātaḥ kampavātaśca śāmyati // VRs_21.158 //

atha raktairaṇḍaprayogaḥ /--

raktasyairaṇḍamūlasya karṣaṃ ghṛṣṭvā jalaiḥ pibet /
sarvavātaharaṃ śreṣṭhaṃ bhagnavāte viśeṣataḥ // VRs_21.159 //

atha indravāruṇīprayogaḥ /--

indravāruṇikāmūlaṃ māgadhīgu.ḍasaṃyutam /
bhakṣayet karṣamātrantu sandhivātaharaṃ bhavet // VRs_21.160 //

atha sarvāṅgavātārirasaḥ /--

mṛtaṃ sūtaṃ mṛtaṃ tīkṣṇaṃ mardayet kaṭukīdravaiḥ /
caṇamātrāṃ vaṭīṃ khādet sarvāṅgaikāṅgavātanut // VRs_21.161 //
525

atha tryambakeśvararasaḥ /--

sūtakasya palaṃ pañca palaikaṃ tāmracūrṇakam /
jambīrāṇāṃ dravaiḥ piṣṭaṃ sūtatulyañca gandhakam // VRs_21.162 //
nāgavallīdalaiḥ piṣṭaṃ tāmrapiṣṭaṃ prakalpayet /
ruddhvā laghupuṭaiḥ pacyādbhūdhare yāmapañcakam // VRs_21.163 //
ādāya cūrṇayettulyaistryūṣaṇaiḥ samamiśritaiḥ /
arddhāṅgakampavātārtto bhakṣayecca dviguñjakam // VRs_21.164 //

atha gaganagarbhā vaṭī /--

sūtābhraṃ tīkṣṇatāmrañca mṛtaṃ tālakagandhakam /
bhārgīśuṇṭhīvacādhānya-kampillañcābhayāviṣam // VRs_21.165 //
mardyaṃ parpaṭakadrāvairniṣkaikāṃ bhakṣayedvaṭīm /
vātaśleṣmaharā hyāśu vaṭī gaganagarbhitā // VRs_21.166 //

atha vātagajāṅkuśaḥ /--

mṛtaṃ sūtaṃ mṛtaṃ lohaṃ gandhakaṃ tālamākṣikam /
pathyābhṛṅgīviṣaṃ vyoṣamagnimanthañca ṭaṅkaṇam // VRs_21.167 //
526
tulyaṃ khalle dinaṃ mardyaṃ muṇḍīnirguṇḍijairdravaiḥ /
dviguñjāṃ vaṭikāṃ khādet sarvavātapraśāntaye /
sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ // VRs_21.168 //

atha vātaraktalakṣaṇam /--

sandhiṣvanilaraktābhyāṃ śopho'ntarbahirāśrayaḥ /
chardijvarārucikaro bhavedvātāsrasaṃjñakaḥ // VRs_21.169 //

atha vātaraktacikitsā /--

atha vātarakte anyādhikāroktauṣadhaprayogopadeśaḥ /--

trinetrākhyaṃ rasaṃ khādedvātaśoṇitapī.ḍitaḥ /
vātāsrajicchalagaja-keśaryyudayabhāskaraḥ // VRs_21.170 //
pūrvoktā parpaṭī yojyā sarveṣvāvaraṇeṣu ca /
sarvarogahitā caiva nāmnā sarveśvarī śubhā // VRs_21.171 //

atha pittarogacikitsā /--

atha candrāvalehaḥ /--

elāyāśca tulā grāhyā jaladroṇe vipācayet /
aṣṭabhāgāvaśiṣṭantu śarkarārddhatulāṃ kṣipet // VRs_21.172 //
527
śatāvaryyā vidāryyāśca gokṣīrañcā''.ḍhakaṃ pṛthak /
lehavat sādhite tasmin drākṣāmadhukapippalīḥ // VRs_21.173 //
trijātakañca kharjūraṃ candanadvayasārivā /
mustāpadmakahrībera-dhātrī cotpalacorakam // VRs_21.174 //
eteṣāṃ palamādāya kṣipet kṣīryyāścatuṣpalam /
kṣaudraprasthena saṃyuktaṃ lehayet prātarutthitaḥ // VRs_21.175 //
pittonmādavikāreṣuṃ śirobhramaṇamūrcchite /
hastapādāṅgadāhe ca pittaraktottarāvṛtau //
chardikāsakṣaye pāṇḍau candravaccandrabhāṣitam // VRs_21.176 //

atha aileyasarpiḥ /--

aileyakasya svarase ghṛtaṃ kṣīraṃ samaṃ pacet /
candanaṃ madhukaṃ drākṣā madhūkañca sitā tugā // VRs_21.177 //
aileyakamidaṃ sarpiḥ sarvapittavikārajit /
vātapittavikāraghnaṃ śirobhramaṇakampanut // VRs_21.178 //
528

atha aileyakaprayogaḥ /--

aileyakasya svarase sakṣīrāṃ śarkarāṃ pibet /
kvāthaṃ vā śarkarāyuktaṃ śirobhramaṇakampanut // VRs_21.179 //

atha aileyakatailam /--

aileyakasya svarasamā.ḍhakantu bhiṣagvaraḥ /
kumāryyāḥ svarasaṃ śuddhaṃ catuṣprasthantu kārayet // VRs_21.180 //
āmalakyāḥ śatāvaryyā rasaṃ prasthadvayaṃ pṛthak /
tailā.ḍhakasamāyuktaṃ kṣīradroṇavimiśritam // VRs_21.181 //
cocaṃ malayajaṃ vāri saralaṃ kumudotpalam /
dve mede madhukaṃ drākṣā tugākṣīrī madhūlikā // VRs_21.182 //
kākolī kṣīrakākolī jīvakarṣabhakāvubhau /
mṛganābhyajagandhā ca śaśāṅkaśca pṛthak pṛthak // VRs_21.183 //
eteṣāñcārddhapalakaṃ ślakṣṇaṃ cūrṇaṃ vinikṣipet /
etat sarvaṃ samāloḍya mandaṃ mandāgninā pacet // VRs_21.184 //
muhūrtte śubhanakṣatre navavastreṇa pī.ḍayet /
śironetravikāreṣu nasyavat karṇayojitam // VRs_21.185 //
abhyaṅgodvarttanālepaiḥ śirobhramaṇakampanut /
aṅgadāhaṃ śirodāhaṃ netradāhañca dāruṇam // VRs_21.186 //
visarpakavikārāṃśca mūrddhni jātān bahūn vraṇān /
āsyaśoṣaṃ bhramañcaivaṃ nāśayennātra saṃśayaḥ //
aileyakamidaṃ tailaṃ praśastaṃ pittarogiṇām // VRs_21.187 //
529

athaileyakāmṛtaprāśaḥ /--

aileyakaṃ samūlañca mudgaparṇī tathaiva ca /
śatāvarī vidārī ca vārāhīkandameva ca // VRs_21.188 //
madhukañca madhūkañca tugākṣīrī ca gostanī /
etāni dvipalāṃśāni cūrṇīkṛtya pṛthak pṛthak // VRs_21.189 //
saralaṃ candanaṃ cocamutpalaṃ kumudaṃ jalam /
kākolī kṣīrakākolī dve mede jīvakarṣabhau // VRs_21.190 //
eteṣāñcārddhapalikaṃ pratyekaṃ śarkarāyutam /
aileyakaṃ vidārī ca vārāhī mudgaparṇikā // VRs_21.191 //
eteṣāṃ svarase śuddhe śatāvaryyāśca bhāvitam /
etat sarvaṃ samāhṛtya chāyāśuṣkantu saptadhā // VRs_21.192 //
ikṣvāmalakayoḥ kṣaudrairbhāvitaṃ saptadhā punaḥ /
payasā tu pibet prātaryathā'gnibalavānnaraḥ // VRs_21.193 //
aṅgadāhaṃ śirodāhaṃ raktapittaṃ sudāruṇam /
śiro'kṣikampabhramaṇamityādikagadān jayet // VRs_21.194 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye śītavāta- sparśavāta-raktavātāmavātāpasmāronmādaikāṅgavāta-sandhivāta-bhagna-kampa-vātarakta- śirobhramaṇacikitsānāmaikaviṃśo'dhyāyaḥ // 21 //