Adhyāya 24

atha karṇarogādicikitsanam ।--

atha karṇarogāṇāṃ nāmāni /--

śūlā doṣacayābhibhūtijanitāḥ pañca pratīnāharuk
kaṇḍuvidradhipāliśoṣaparipoṭotpātalehyarvudāḥ /
587
śophārśaḥkṛmikūcikarṇakavidāryyunmanthasattantrikā-
nādaḥ pippaliduḥkhavṛddhivadhirāste pūtikarṇena ca // VRs_24.1 //
588

atha karṇarogacikitsā /--

atha karṇaśūle lavaṇārdrakaprayogaḥ /--

karṇaśūlaharaḥ kṣepyo lavaṇārdrakayo rasaḥ // VRs_24.2 //

atha gomakṣikāyāṃ krimikarṇāritailam /--

abdhipheno vacā śuṇṭhī saindhavañca samaṃ samam /
samatailārdrakadrāvaiḥ pakve tasmin paladvaye // VRs_24.3 //
pūrvoktacūrṇaṃ karṣāṃśaṃ kṣiptvottāryya suśītalam /
tattailaṃ prakṣipet karṇe dhruvaṃ gomakṣikā vrajet // VRs_24.4 //

atha karṇaśūle tilaparṇīprayogaḥ /--

tilaparṇīdravaṃ tailaṃ koṣṇaṃ karṇe prapūrayet // VRs_24.5 //

atha karṇaśūle arkapatraprayogaḥ /--

arkapatradravaṃ tailaṃ pūrayet karṇaśūlanut // VRs_24.6 //
589

atha karṇaśūle rasonaprayogaḥ /--

rasonasya rasaṃ koṣṇaṃ pūrayet karṇaśūlanut // VRs_24.7 //

atha pūyasrāve meghanādaprayogaḥ /--

meghanādadravaiḥ pūrṇe karṇe pūyaḥ praśāmyati // VRs_24.8 //

atha vādhiryye muṣalyādicūrṇam /--

muṣalīvākucīcūrṇaṃ khādet vādhiryyaśāntaye // VRs_24.9 //

atha karṇamūlasphoṭe katakādilepaḥ /--

katakaṃ śigrulavaṇamāranālena peṣayet /
karṇamūlasthitaṃ sphoṭaṃ soṣṇalepādvināśayet // VRs_24.10 //

atha karṇamūlasphoṭe putrajīvalepaḥ /--

puttrajīvaphalasyaiva majjā jalanipeṣitā /
lepāt karṇe gale kakṣe sphoṭaṃ hantyurumūlakam // VRs_24.11 //

atha gomakṣikāyāṃ tagarādipūraṇam /--

tagarabrahmavṛkṣasya dantairmūlāni carvayet /
rasena śravaṇaṃ tasya pūrayedatiyatnataḥ //
gomakṣikā viniryāti pūraṇasya vidhānataḥ // VRs_24.12 //
590

atha pālīvarddhane muṣalīprayogaḥ /--

muṣalīkandacūrṇaṃ hi mahiṣīnavanītataḥ /
lolayedrodhayedbhāṇḍe dhānyarāśau nidhāpayet //
saptāhāduddhṛtaṃ lepaḥ karṇapālīṃ vivarddhayet // VRs_24.13 //

atha pālīvarddhane carmaceṭaprayogaḥ /--

carmaceṭasya raktena lepāt karṇo vivarddhate // VRs_24.14 //

atha pālīvarddhane varāhavasāprayogaḥ /--

varāhotthena tailena lepāt karṇo vivarddhate // VRs_24.15 //

atha vajrādivaṭikā /--

vajravaikrāntavimala-tutthanāgaviṣānvitaiḥ /
tulyapāradagandhāśma-mākṣikaiḥ kajjalī kṛtā // VRs_24.16 //
rasonārdrakaśigrūṇāmaruṇyā mūlakasya ca /
591
pṛthagrasaiḥ kadalyāśca saptadhā paribhāvavet //
evaṃ supiṣṭvā vallena sevitā karṇaroganut // VRs_24.17 //

atha kuṣṭhādyaṃ tailam /--

kuṣṭhaśuṇṭhīvacāhiṅgu-śatāhvāśigrusaindhavaiḥ /
bastamūtraiḥ śṛtaṃ tailaṃ sarvakarṇāmayāpaham // VRs_24.18 //

atha nāsārogāṇāṃ nāmāni /--

ṣaṭ pīnasāśca malasañcayaraktaduṣṭaiḥ
pūyāsradīptipiṭikā'rbudapūtināsāḥ /
āsrāvanāhapariśoṣabhṛśakṣavārśaḥ-
pākastvapīnasayutaiśca gadā nasi syuḥ // VRs_24.19 //
592

atha pūyāsralakṣaṇam /--

pūyāsramatidurgandhi nāsāyāmatitāpakṛt // VRs_24.20 //

atha nāsārāgacikitsā /--

atha pūyāsre jīrakādinasyam /--

kṛtaṃ nasyena hanyāttacchetajīraṃ sitāyutam // VRs_24.21 //

atha pīnasaharanasyam /--

ghṛtāktaṃ kuṅkumaṃ ghṛṣṭaṃ nasyaṃ pīnasajidbhavet // VRs_24.22 //

atha kāmalāharāñjanam /--

jalena peṣayeddhiṅgumañjanāt kāmalāṃ jayet // VRs_24.23 //
593

atha kāmalāharadvitīyāñjanam /--

tadvattaṇḍulatoyena hyākulīmūlamañjayet /
kāmalāṃ hanti no citraṃ nāsārogaprasaṅgataḥ // VRs_24.24 //

atha maṇiparpaṭī /--

vajraṃ marakataṃ puṣpamindranīlaṃ sucūrṇitam /
rasahiṅgulagandhañca kajjalīṃ kārayedbudhaḥ // VRs_24.25 //
drāvayettāṃ lohapātre parpaṭyākāratāṃ nayet /
nirguṇḍītulasīśigru-dhustūraravivahnijaiḥ // VRs_24.26 //
rasairvyoṣavarārambhā-surasaiścāpi bhāvayet /
ārdrakasya rasenāpi saptadhā paribhāvayet // VRs_24.27 //
evaṃ siddho raso nāmnā vikhyātā maṇiparpaṭī /
sevitā guñjayā tulyā nihanyānnāsikāgadān //
pathyopacārādivaśāt sarvavyādhīn viśeṣataḥ // VRs_24.28 //

atha sukharogāṇāṃ saṅkhyānirdeśaḥ /--

eko gaṇḍabhavo gadaḥ ṣa.ḍuditā jihvodbhavāstālujā-
ścāṣṭāvaṣṭa ca mastajāśca daśanodbhūtā daśauṣṭhodbhavāḥ /
594
santyekādaśa ca trayodaśa gadā dantasya mūlodbhavāḥ
kaṇṭhe'ṣṭādaśa coditā vadanajāḥ pañcādhikā saptatiḥ // VRs_24.29 //

atha galakīlake āmalakaprayogaḥ /--

cūrṇaṃ tvāmalakasyaiva gavāṃ kṣīreṇa pāyayet /
galakīlakanuttyarthaṃ--" // VRs_24.30 //

atha galakīlake viṣatindukādi vaṭī /--

"--viṣatinduṃ sanāgaram /
harītakyā ca saṃyuktaṃ mukhe dhāraya santatam // VRs_24.31 //
595

atha galakīlake saindhavaprayogaḥ /--

bahuśo bhānudugdhena saindhavena pralepanam // VRs_24.32 //

atha galakīlake bhallātakaprayogaḥ /--

bhallātakarasaṃ dattvā cūrṇañcopari bandhayet // VRs_24.33 //

atha dantadārḍhye jayāprayogaḥ /--

yaḥ prātaruttejayati dvijān jayākāṣṭhena vajradvija eva jāyate /
tenaiva tailopahitena mārjanājjihvā jahātyuddhatapūtigandhitām // VRs_24.34 //

atha mukhapāke parpaṭīrasaprayogopadeśaḥ /--

mukhapākāpanuttyarthaṃ madhunā parpaṭīrasam /
khādayet kṛtagaṇḍūṣo vaṭikāñcānudhārayet // VRs_24.35 //
596

atha mukhaśoṣe mahārāṣṭrī guṭikā /--

mahārāṣṭrikacūrṇañca catuṣkṛtvā vibhāvayet /
nimbārdrakarasābhyāntu guṭikā mukhaśoṣanut // VRs_24.36 //

atha mukhavaivarṇye punarnavādyudvarttanam /--

śvetaṃ punarnavāmūlaṃ sarpākṣīmūlasaṃyutam /
udvarttanaṃ haret strīṇāṃ mukhacchāyāṃ suduḥsahām // VRs_24.37 //

atha nīlikāyāṃ rajanyādipralepaḥ /--

mahiṣīkṣīrasampiṣṭaṃ rajanīraktacandanam /
kṛtalepaṃ nihantyāśu śyāmikāṃ gaṇḍayoḥ sthitām // VRs_24.38 //

atha mukhavaivarṇye vaṅgabhasmaprayogaḥ /--

mukhacchāyāharaṃ vaṅga-bhasma syānmahiṣījalaiḥ // VRs_24.39 //

atha mukhavaivarṇyādau mātuluṅgādipralepaḥ /--

gomayasya rasaṃ sarpirmātuluṅgaṃ manaḥśilā /
mukhavarṇakaraṃ śreṣṭhaṃ tilakānāñca nāśanam // VRs_24.40 //

atha mukhavaivarṇye haridrādilepaḥ /--

ubhe haridre mañjiṣṭhā ghṛtaṃ gaurāśca sarṣapāḥ /
peṣyā gairikasaṃyuktā ajākṣīreṇa pācitāḥ //
etenaiva bhavedvaktramudayādityasannibham // VRs_24.41 //
597

atha mukhadīrgandhye kuṣṭhādivaṭī /--

gomūtraiḥ kvāthayet kuṣṭhaṃ bālakaṃ saharītakam /
piṣṭvā sarvaṃ vaṭoṃ kuryyāt mukhadaurgandhyanāśinīm // VRs_24.42 //

atha mukhadīrgandhye gṛhadhūmakvāthaḥ /--

gṛhadhūmāranālena kvāthaṃ samadhusaindhavam // VRs_24.43 //

atha mukhadaurgandhye pathyādivaṭikā /--

gomayaiḥ kvāthitā pathyā-miṣī kṛṣṇānvitā kaṇā /
vadanasya durāmodaṃ nihanti pariśīlitā // VRs_24.44 //

atha mukhavairasye lājādicūrṇam /--

lājā jātīphalaṃ pūgaṃ tulyaṃ bhakṣyaṃ pibedanu /
śītatoyaṃ palārddhañca āsyavairasyaśāntaye // VRs_24.45 //
598

atha upajihvāyāṃ nirguṇḍyādiyogaḥ /--

nirguṇḍīmutpalaṃ kandaṃ carvayedupajihvake // VRs_24.46 //

atha krimidante abhayāgu.ḍikā /--

tāmrapātre kṣaṇaṃ pācyamabhayācūrṇakaṃ madhu /
kareṇa gu.ḍikā kāryyā dantairdhāryyā krimīn haret // VRs_24.47 //

atha krimidante kāśīśādigu.ḍikā /--

kāśīśaṃ hiṅgu saurāṣṭrī devadāru samaṃ jalaiḥ /
gu.ḍikāṃ dhārayeddantaiḥ kṛmiśūlaharaṃ param // VRs_24.48 //

atha krimidante viśālādhūmaḥ /--

viśālāyāḥ phalaṃ cūrṇya taptalohopari kṣipet /
taddhūmādbhṛṣṭadantānāṃ kīṭapāto bhavatyalam // VRs_24.49 //
599

atha caladante jātīpatrādicarvaṇam /--

jātīkoraṇṭapatrañca carvayet prātarutthitaḥ /
sthirāḥ syuścalitā dantāstatkāṣṭhairdantadhāvanāt // VRs_24.50 //

atha caladante mūlakavījaprayogaḥ /--

mūlavījaṃ mukhe dhāryyaṃ dantadārḍhyakaraṃ param // VRs_24.51 //

atha mukhavairasye āranālagaṇḍūṣaḥ /--

kiñcillavaṇasaṃyuktamāranālaṃ vipācayet /
tena gaṇḍūṣamātreṇa mukhavairasyanāśanam // VRs_24.52 //

atha cūrṇadagdhe taila-kāñjikagaṇḍūṣau /--

tāmbūlacūrṇadagdhasya gaṇḍūṣastilatailataḥ /
kāñjikairlavaṇāktairvā gaṇḍūṣaḥ sukhadāyakaḥ // VRs_24.53 //

atha sahasraślokadhāriyogaḥ /--

aśvagandhā'jamodā ca vacā kuṣṭhaṃ kaṭutrayam /
śatapuṣpā brahmavījaṃ saindhavañca samaṃ samam // VRs_24.54 //
etadarddhaṃ vacārddhañca cūrṇitaṃ madhusarpiṣā /
600
bhakṣayet karṣamātrantu jīrṇānte kṣīrabhojanaḥ //
sahasragranthadhārī syānmūko vā vākpatirbhavet // VRs_24.55 //

atha kaṇṭhaśālūkādau pāradādipralepaḥ /--

pāradaṃ vimalaṃ tāpyaṃ trikaṭu tāmrasaindhavam /
tulyaṃ gavāṃ jalaiḥ piṣṭaṃ sukhoṣṇaṃ lepayenmuhuḥ //
tryaheṇa kaṇṭhaśālūkaṃ galagranthiñca nāśayet // VRs_24.56 //

atha galakīle saindhavapralepaḥ /--

lepayitvā tu dugdhena saindhavaṃ galakīlanut // VRs_24.57 //

atha mukharoge tāpyādivaṭī /--

tāpyābhratutthakunaṭī-rājāvarttaśilājatu /
guggulurharavīryyañca mukharoganivarhaṇam // VRs_24.58 //

atha galaroge maṇḍūralepaḥ /--

mahiṣīmūtrasampiṣṭaṃ lohakiṭṭaṃ kṣaṇaṃ pacet /
tena lepo nihantyāśu galarogaṃ suduḥsaham // VRs_24.59 //

atha apacīgaṇḍamālayoḥ kāñcanyādilepaḥ /--

jalena peṣayettulyaṃ kāñcanīcitrakaṃ viṣam /
saptāhaṃ lepayettena hyapacyā gaṇḍamālikāḥ //
sphuṭanti nātra sandehaḥ sphoṭe lepamimaṃ kuru // VRs_24.60 //
601
nijadrāveṇa sampiṣṭa-muṇḍīmūlapralepanāt /
gaṇḍamālāḥ kṣayaṃ yānti tadbhavañca pibejjalam // VRs_24.61 //

atha gaṇḍamālāyāṃ brahmadaṇḍīpralepaḥ /--

brahmadaṇḍīyamūlantu piṣṭaṃ taṇḍulavāriṇā /
sphuṭitāṃ hanti lepena gaṇḍamālāṃ na saṃśayaḥ // VRs_24.62 //

atha gaṇḍamālāyāṃ pañcāṅgapralepaḥ muṇḍīpralepaśca /--

gandhakaṃ sūtakaṃ tulyamarkakṣīreṇa saindhavam /
piṣṭvā ca kāñcanīmūlaṃ lepo'yaṃ gaṇḍamālikām // VRs_24.63 //
adṛśyāṃ sphoṭayatyāśu muṇḍīdrāveṇa peṣitam /
tanmūlaṃ lepayettatra triḥsaptāhaṃ praśāntaye // VRs_24.64 //

atha gaṇḍamālāyāṃ jaipālapralepaḥ /--

piṣṭvā jaipālapatrāṇi svarasena tato vaṭī /
chāyāśuṣkā tayā lepāt gaṇḍamālāṃ vināśayet // VRs_24.65 //
602

atha caladante hematārādiguṭikā /--

hematārayutaṃ sūtaṃ tālakaṃ kṣīramarditam /
kṣaudre tilānāṃ tailena prasvinnaṃ dantadārḍhyakṛt // VRs_24.66 //

atha caladante dhātubaddharasaguṭikā /--

dantadārḍhyaprasiddhyarthaṃ guṭikāṃ dehi sarvadā /
rasasya dhātubaddhasya cālanaṃ dharṣaṇaṃ tathā // VRs_24.67 //
rūpyādicūrṇamādāya piṣṭiṃ sādhaya yatnataḥ /
nimbumadhye vinikṣipya dinānāṃ pañca dhāraya // VRs_24.68 //
tālacūrṇaṃ samādāya bhānudugdhena bhāvayet /
tanmadhye gulikāṃ kṣiptvā pacasva tilatailake // VRs_24.69 //
dolāyantre nibadhyaināṃ yatnena divasatrayam /
malāpakarṣaṇaṃ kṛtvā madhubhāṇḍe nidhāpayet //
mukhe dhāraya dantānāṃ dārḍhyāya guṭikāmimām // VRs_24.70 //
603

atha śirorogāṇāṃ nāmāni /--

śirastodāścaturddhoktā doṣaiḥ sarvāsrajantubhiḥ /
kampaścārddhāvabhedaśca sūryyāvartto'pi śaṅkhakaḥ // VRs_24.71 //
604

atha śirorogacikitsā /--

atha arddhāvabhedake girikarṇīprayogaḥ /--

girikarṇīphalaṃ mūlaṃ sajalaṃ nasyamācaret /
mūlaṃ vā bandhayet karṇe nihantyarddhaśirovyathām // VRs_24.72 //

atha arddhāvabhedake gu.ḍādinasyam /--

gu.ḍaṃ karañjavījañca nasyamuṣṇajalairhitam // VRs_24.73 //

atha arddhāvabhedake maricapralepaḥ /--

maricaṃ bhṛṅgajairdrāvairlepo'yaṃ hanti tāṃ rujam // VRs_24.74 //

atha candrakānto rasaḥ /--

mṛtasūtābhrakaṃ tīkṣṇaṃ kāntaṃ tāmraṃ mṛtaṃ samam /
snuhīkṣīrairdinaṃ mardyaṃ piṇḍaṃ tanmāṣamātrakam //
saptāhāt sūryyāvarttādīn śirorogān vināśayet // VRs_24.75 //

atha śiraḥśūle kuṅkumādinasyam /--

kuṅkumaṃ madhuyaṣṭī ca sitāghṛtaguṇottaram /
saptāhena kṛte nasye dāhaṃ hanti śirīrujām // VRs_24.76 //
605

atha arddhāvabhedake maricaprayogaḥ /--

śigrupatrarasairmardyaṃ maricañcārddhaśūlanut // VRs_24.77 //

atha śiraḥśūle kuṅkumaprayogaḥ /--

kuṅkumaṃ ghṛtasaṃyuktaṃ nasyāddhanti śirorujam // VRs_24.78 //

atha yūkalikṣāyāṃ pāradaprayogaḥ /--

pāradaṃ mardayenniṣkaṃ kṛṣṇadhustūrajairdravaiḥ /
nāgavallīdalairvā'tha vastrakhaṇḍaṃ pralepayet // VRs_24.79 //
tadvastraṃ mastake veṣṭya dhāryyaṃ yāmatrayaṃ budhaiḥ /
yūkāḥ patanti niḥśeṣāḥ salikṣā nātra saṃśayaḥ // VRs_24.80 //

atha dāruṇaharatailam /--

kaṇṭakārīphalarasaistailaṃ tulyaṃ vipācayet /
jayāpuṣpadravairvā'tha tallepo dāruṇapraṇut // VRs_24.81 //

atha keśapāte haridrādilepaḥ /--

dviniśā navanītena lepādvā khaṇḍakeśanut // VRs_24.82 //
606

atha keśapāte tryaṅgajātīpralepaḥ /--

jātīpuṣpadalaṃ mūlaṃ kṛṣṇagomūtrapeṣitam /
lepo'yaṃ saptarātreṇa dṛ.ḍhakeśakaraḥ param // VRs_24.83 //

atha keśapāte śṛṅgāṭāditailam /--

śṛṅgāṭatriphalābhṛṅgī-nīlotpalamayorajaḥ /
sūkṣmacūrṇaṃ samaṃ kṛtvā pacettaile caturguṇe //
tallepena dṛ.ḍhāḥ keśāḥ kuṭilāḥ saralā api // VRs_24.84 //

atha indralupte bhallātādilepaḥ /--

kīṭabhakṣitakeśānta-sthānaṃ svarṇena gharṣayet /
yāvat sutaptatāṃ yāti tato lepamimaṃ śṛṇu // VRs_24.85 //
bhallātakañca bṛhatī guñjāmūlaṃ phalaṃ tathā /
madhunā saha lepena cāmpārogacayapraṇut // VRs_24.86 //
607

atha indralupte guñjāprayogaḥ /--

guñjāmūlaṃ phalaṃ cūrṇaṃ kaṇṭakāryyāḥ phaladravaiḥ /
tena lepena hantyāśu cācārogaṃ suduḥsaham // VRs_24.87 //

atha sūryyāvarttādau abhrādivaṭikā /--

abhrajīrṇarasastīkṣṇaṃ snuhīkṣīraṃ surāyasam /
śulvañca sūryyāvarttādīn śirorogānnivarttayet // VRs_24.88 //

atha palitādau kaṭutailanasyam /--

kaṭutailakṛtaṃ nasyaṃ palitāruṃṣikāpaham // VRs_24.89 //
608

atha khālitye snuhyāditailaṃ viṣatailañca /--

snuhyarkakṣīrabhṛṅgāmbu gomūtrahalinīviṣaiḥ /
guñjāviśālāmaricaiḥ kaṭutailaṃ vipācitam //
khalatiṃ śamayatyamla piṣṭamaṣṭaguṇaṃ viṣāt // VRs_24.90 //

atha vraṇasya bhedanirdeśaḥ /--

doṣairdvandvaiḥ samastaiśca sāsraistairasṛjā'pi ca /
vraṇabhedā iti proktā vaidyaśāstraviśāradaiḥ // VRs_24.91 //
609

atha vraṇacikitsā /--

atha vraṇaśodhane tāmraprayogaḥ /--

śulvacūrṇaṃ rase jīrṇaṃ madayantīpunarnave /
meṣaśṛṅgīrasaścaitadvraṇaśodhanaropaṇam // VRs_24.92 //

atha vraṇaropaṇe paṭolādipūraṇam /--

paṭolanimbapatrañca madhuyaṣṭīniśātilāḥ /
trivṛddantīrasaiḥ piṣṭvā pūrayet vraṇaropaṇam // VRs_24.93 //

atha vraṇaropaṇe nimbapatrādipūraṣṇam /--

nimbapatraṃ tilaṃ piṣṭvā pūrayenmadhusarpiṣā // VRs_24.94 //
610

atha jātyādyaṃ ghṛtam /--

jātīpatraṃ paṭolañca nimbośīrakarañjakam /
mañjiṣṭhā madhuyaṣṭī ca tutthapatrakasārivāḥ // VRs_24.95 //
pratyekaṃ cūrṇayet karṣaṃ gavyājyaṃ dvādaśaṃ palam /
ghṛtāccaturguṇaṃ toyaṃ pācyamājyāvaśeṣitam // VRs_24.96 //
tenābhyaṅgo marmajātān vraṇānnā.ḍīvraṇānapi /
sravanti sūkṣmarandhrāṇi pūrayennātra saṃśayaḥ // VRs_24.97 //

atha vraṇaropaṇe apāmārgaprayogaḥ /--

apāmārgasya patrottha-rasenā''pūrayet vraṇam /
kiṃ vā tadvījacūrṇena vraṇaṃ duṣṭaṃ prarohayet // VRs_24.98 //

atha vraṇaropaṇe gu.ḍaṭaṅgaṇavarttiḥ /--

purātanagu.ḍaistulyaṃ ṭaṅkaṇaṃ sūkṣmacūrṇitam /
tadvarttyā pūrayedgū.ḍhaṃ vraṇaṃ śīghrataraṃ mahat // VRs_24.99 //

atha vraṇalekhane pāradādilepaḥ /--

pāradasya trayo bhāgāḥ kamalasyaikaviṃśatiḥ /
jambīrāmlena tatpiṣṭaṃ māṇimanthasya saptatiḥ // VRs_24.100 //
navabhirgandhakasyāṃśairbhṛṅgasāreṇa mardayet /
saptāhamātape tīvre dhāritaṃ śastravallikhet // VRs_24.101 //
611

atha bhagnasya medanirdeśaḥ /--

bhagno dvidhā nijāgantu-vāhyābhyantarabhedataḥ // VRs_24.102 //

atha bhagnacikitsā /--

atha bhagne parpaṭīrasaprayogavidhiḥ /--

bhagneṣvairaṇḍatailena prayuñjyāt parpaṭīrasam // VRs_24.103 //

atha bhagne vajrīlepaḥ kāntapāṣāṇalepaśca /--

vajrīṃ piṣṭvā bālakasya praṇuttyai meṣīdugdhaṃ kāntapāṣāṇatulyaiḥ /
yuktaṃ lepādasthibhagnaṃ nihanti vāhyābhyantaḥ saṃsthitaṃ tatkṣaṇena // VRs_24.104 //

atha bhagandaralakṣaṇam /--

gudasya pārśve piṭikā'rttikārī
śophādiyuktaḥ sa bhagandaraḥ syāt // VRs_24.105 //
612

atha bhagandarasya niruktiḥ /--

vṛṣaṇāsanayormadhye pradeśo bhaga ucyate /
tameva dārayatyasmādbhagandara iti smṛtaḥ // VRs_24.106 //

atha bhagandaracikitsā /--

atha bhagandare upacāraviśeṣaḥ /--

ādau sarvaprayatnena pākaṃ rakṣet bhagandare /
srāvyaṃ raktaṃ vraṇe jāte jalūkāṃ vā prayojayet // VRs_24.107 //

atha lāṅgalyādipralepaḥ /--

lāṅgalīkṛṣṇadhustūra-viṣamuṣṭiṃ pralepayet // VRs_24.108 //
613

atha kālāgnirasaḥ /--

rasagandhakasindhūttha-tutthanāgāḥ sajīrakāḥ /
tiktakoṣātakīsāraiḥ piṣṭā ghnanti bhagandaram // VRs_24.109 //

atha cakrikābaddharasaprayogopadeśaḥ /--

gulmoktacakrikābaddho bhagandaraharaḥ param // VRs_24.110 //

atha ravitāṇḍavarasaḥ /--

śuddhasūtaṃ dvidhā gandhaṃ kumārīrasamarditam /
tryahānte golakaṃ kṛtvā haṇḍikānte nirodhayet // VRs_24.111 //
śuddhena tāmrapātreṇa tayostulyena yantrataḥ /
tadbhāṇḍaṃ bhasmanā''pūryya cullyāṃ tīvrāgninā pacet // VRs_24.112 //
dviyāmānte taduddhṛtya cūrṇayet svāṅgaśītalam /
jambīrasya dravaiḥ piṣṭvā ruddhvā saptapuṭaiḥ pacet // VRs_24.113 //
guñjaikaṃ madhurāhāraṃ divā svāpañca maithunam /
varjayecchītalāhāraṃ rase'smin ravitāṇḍave // VRs_24.114 //
614

atha sphoṭane caturaṅgalepaḥ /--

tāmracūrṇaṃ saptabhāgaṃ bhāgamekantu pāradam /
saindhavaṃ saptabhāgañca gandhakaṃ navabhāgikam // VRs_24.115 //
bhṛṅgīdrāvaiḥ sajambīraiḥ saptāhaṃ gharmamarditam /
tena liptaṃ sphuṭatyāśu yadi pakvaṃ bhagandaram //
na śastraiśchedayet prājñaḥ sphoṭayellepanādibhiḥ // VRs_24.116 //

atha sphoṭane haridrādipralepaḥ /--

haridrānimbasindhūtthaṃ piṣṭvā liptvā sphuṭatyalam // VRs_24.117 //

atha śoṣaṇe narāsthitailaprayogaḥ /--

narāsthitailalepena sphuṭitaṃ śuṣyati vraṇam // VRs_24.118 //

atha śodhanaropaṇe tāmraprayogaḥ /--

tāmrabhasma dinaṃ mardyaṃ madayantīpunarnave /
meṣaśṛṅgīdravaistena vraṇaśodhanaropaṇam // VRs_24.119 //
615

atha ropaṇe mājāṃrāsthipralepaḥ /--

triphalākvāthasayukta-mārjārāsthipralepanāt // VRs_24.120 //

atha kṣālane triphalākvāthaḥ /--

kṣālayettriphalākvāthairhanyādduṣṭabhagandaram // VRs_24.121 //

atha bhūlatāprayogaḥ /--

bhūlatotthaṃ pibeccūrṇaṃ khararaktena saṃyutam // VRs_24.122 //

atha kukkurāsthilepaḥ /--

śvānāsthilepanaṃ kāryyaṃ śīghraṃ hanyādbhagandaram // VRs_24.123 //
616

atha grantherlakṣaṇaṃ vyutpattiśca /--

medomāṃsāsragāḥ kuryyurvṛttaṃ granthitamunnatam /
doṣāḥ śophādikaṃ tatra grathanāt granthimāha tam // VRs_24.124 //

atha medoganthau arimedādibhasmalepaḥ /--

arimedapalāśānāṃ granthibhasma vimardayet /
bhasmanā tena dattaḥ sanmedogranthivināśanaḥ // VRs_24.125 //

atha medovṛddhau gu.ḍūcyādiḥ /--

gu.ḍūcīśūraṇaṃ niṣka-trayamuṣṇāmbumarditam /
medovṛddhirasāttena hanti rogañca pūrvajam // VRs_24.126 //

atha gaṇḍamālāyāmudayabhāskaraprayogopadeśaḥ /--

gaṇḍamālāṃ jayatyāśu gulmoktodayabhāskaraḥ // VRs_24.127 //

atha kālasphoṭādau puttrajīvaprayogaḥ /--

puttrajīvasya majjāntu jalaiḥ piṣṭvā pralepanāt /
kālasphoṭaṃ viṣasphoṭaṃ sadyo hanyāt savedanam //
granthyādinikhilān rogān sarvarogāśran haret // VRs_24.128 //
617

atha sandhigranthau raktasrāvavidhiḥ /--

sandhigranthistāpayukto yadi syāt kṣīraṃ rātrāvodanaṃ sannidadhyāt /
pādāṅguṣṭhasyāgradeśeṣu rakta srāvaṃ kuryyāttena śīghraṃ sukhī syāt // VRs_24.129 //

atha kakṣagranthyādau puttrajīvaprayogaḥ /--

kakṣagranthiṃ galagranthiṃ kaṭigranthiñca nāśayet /
anyañca sphoṭakaṃ tīvraṃ puttrajīvo vināśayet // VRs_24.130 //

atha kālasphoṭe guñjāpatrādicūrṇam /--

guñjāpatraṃ śilāṃ yaṣṭiṃ gavāṃ kṣīreṇa pāyayet /
kālasphoṭaṃ nihantyāśu majjā vā puttrajīvajā // VRs_24.131 //
618

atha kālasphoṭe viṣṇukrāntādipralepaḥ /--

viṣṇukrāntā ca peṭārī kāñjikena tu peṣitā /
kālasphoṭaṃ harellepādduṣṭagranthiṣu ? // VRs_24.132 //

atha granthyādau punarnavādipralepaḥ /--

punarnavārkābhayaśigrumuṣṭi-karañjasindhūtthamahauṣadhañca /
gomūtrapiṣṭañca sukhoṣṇalepāt granthyarbudaṃ hantyapacīñca sadyaḥ // VRs_24.133 //

atha arbuda-śoṇitārbudalakṣaṇam /--

medo'tra doṣamāṃsottha-granthirūpaṃ tato mahat /
arbudaṃ duṣṭarudhiraṃ sravettacchoṇitārbudam // VRs_24.134 //

atha arbudādau puṭapakvarasaḥ /--

taṇḍulīyakavarṣābhū-nāgakanyāvarārase /
gomūtre ca rasaḥ piṣṭaḥ puṭapakvo'rbudādijit // VRs_24.135 //
619

atha arbude yavakṣārādilepaḥ /--

liptaṃ yavakṣāravi.ḍaṅgavījaṃ gandhopalasyānaśanaiḥ kṛtairyat /
raktena miśraiḥ sarasasya sadyaḥ tadarbudaṃ śāmyati nānyathaitat // VRs_24.136 //

atha gaṇḍamālā'pacīlakṣaṇam /--

medotthā galakakṣavaṅkṣaṇatale manyādṛśoḥ kurvate
vārttākīphalakopamān sakaṭhinān gaṇḍān sakaṇḍūn malāḥ /
620
pacyante'lparujaḥ sravanti nitarāṃ ruhyanti naśyantyalaṃ
dūrveva kṣayavṛddhibhāgini nṛṇāṃ sā gaṇḍamālā'pacī // VRs_24.137 //

atha gaṇḍamālāyāṃ saravāruṇyādiyogaḥ /--

suravāruṇyā mūlaṃ gomūtrayutaṃ mahendrakanyā ca /
apakaroti gaṇḍamālāṃ pittaṃ ślakṣṇena parighṛṣṭam // VRs_24.138 //

atha gaṇḍamālāyāmarkakṣīrādilepaḥ /--

arkakṣīrajayāpuṣpa-tailalākṣārasaiḥ samaiḥ /
gaṇḍamālā śamaṃ yāti praliptā saptabhirdinaiḥ // VRs_24.139 //
621

atha apacyāṃ girikarṇikāprayogaḥ /--

puṣye gṛhītaṃ girikarṇikāyā mūlaṃ sitāyā galake nibaddham /
gavyena lī.ḍhaṃ yadi vā ghṛtena nihanti ghorāmapacīṃ tadeva // VRs_24.140 //

atha gaṇḍamālāyāṃ chuchundarītailam /--

chuchundarīsādhitatailaliptā tribhirdinairnaśyati gaṇḍamālā // VRs_24.141 //

atha gaṇḍamālāyāṃ sahadevīprayogaḥ /--

mūlikā sahadevyutthā ravau grāhyā'tha dhāritā /
gaṇḍamālāharā karṇe mahādevena bhāṣitā // VRs_24.142 //

atha apacyādau guñjādilepaḥ /--

guñjāṭaṅkaṇaśigrumūlarajanī-śampākabhallātakaiḥ
snuhyarkāgnikarañjasaindhavavacā-kuṣṭhābhayālāṅgalī /
varṣābhūśarabhūśirīṣalavaṇa-vyoṣāśvamārā viṣaṃ
gomūtraiḥ śamayedviliptamapacī-granthyarbudaślīpadam // VRs_24.143 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye karṇaroga-nāsā- roga-mukharoga-galaroga-mukhapāka-mukhacchāyā-jihvā-danta-kaṇṭharoga-gaṇḍamālā- śiroroga-yūkā-dāruṇa-keśaroga-vraṇaroga-bhagnaroga bhagandarāpacī-granthyarbuda- kālasphoṭādicikitmitaṃ nāma caturviṃśo'dhyāyaḥ // 24 //