Adhyāya 3

gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /
kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // VRrs_3.1 //

pārvatyuvāca /

gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // VRrs_3.2 //

īśvara uvāca /

118
śvetadvīpe purā devi sarvaratnavibhūṣite /
sarvakāmamaye ramye tīre kṣīrapayonidheḥ // VRrs_3.3 //
vidyādharādimukhyābhiraṅganābhiśca yoginām /
siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // VRrs_3.4 //
devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ /
gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā // VRrs_3.5 //
evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /
tadrajo +atīva suśroṇi sugandhi sumanoharam // VRrs_3.6 //
rajasaścātibāhulyādvāsaste raktatāṃ yayau /
tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // VRrs_3.7 //
vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /
ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // VRrs_3.8 //
evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /
kṣīrābdhimathane caitadamṛtena sahotthitam // VRrs_3.9 //
nijagandhena tānsarvānharṣayansarvadānavān /
tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // VRrs_3.10 //
rasasya bandhanārthāya jāraṇāya bhavatvayam /
ye guṇāḥ pārade proktāste caivātra bhavantviti // VRrs_3.11 //
iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // VRrs_3.12 //
119
sa cāpi trividho devi śukacañcunibho varaḥ /
madhyamaḥ pītavarṇaḥ syācchuklavarṇo +adhamaḥ priye // VRrs_3.13 //
120
caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
śveto +atra khaṭikāprokto lepane lohamāraṇe // VRrs_3.14 //

Rasaratnasamuccayaṭīkā

khaṭhikā khaḍu cās iti nāmnā loke prasiddhā // VRrsṬī_3.14;1

tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // VRrs_3.15 //
raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // VRrs_3.16 //
121
gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // VRrs_3.17 //
122
balinā sevitaḥ pūrvaṃ prabhūtabalahetave // VRrs_3.18 //
vāsukiṃ karṣatastasya tanmukhajvālayā drutā /
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // VRrs_3.19 //
gandhakatvaṃ ca samprāptā gandho +abhūtsaviṣaḥ smṛtaḥ /
tasmād balivasetyukto gandhako +atimanoharaḥ // VRrs_3.20 //
123
payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // VRrs_3.21 //
evaṃ saṃśodhitaḥ so +ayaṃ pāṣāṇān ambare tyajet /
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // VRrs_3.22 //
iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /
apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā // VRrs_3.23 //
124
gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // VRrs_3.24 //
125
sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // VRrs_3.25 //
chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /
jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // VRrs_3.26 //
dugdhe nipatito gandho galitaḥ pariśudhyati /
śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam // VRrs_3.27 //

Rasaratnasamuccayabodhinī

matāntaramāha sthālyāmiti // VRrsBo_3.27;1

jvālayedityatra vahnimiti śeṣaḥ // VRrsBo_3.27;2

vanacchāṇaiḥ vanopalaiḥ // VRrsBo_3.27;3

upalaiḥ gṛhajātaśuṣkagomayapiṇḍaiḥ // VRrsBo_3.27;4

126
itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
gṛdhrākṣitulyaṃ kurute +akṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // VRrs_3.28 //
127
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
aratnimātre vastre tad viprakīrya viveṣṭya tat // VRrs_3.29 //
sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /
druto nipatito gandho binduśaḥ kācabhājane // VRrs_3.30 //
128
tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /
vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // VRrs_3.31 //
aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /
karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // VRrs_3.32 //
kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /
āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // VRrs_3.33 //
129
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // VRrs_3.34 //
kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /
śuddhagandhakasevāyāṃ tyajedyogayutena hi // VRrs_3.35 //
gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // VRrs_3.36 //
tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /
dṛṣṭapratyayayogo +ayaṃ sarvatra prativīryavān /
śrīmatā somadevena samyagatra prakīrtitaḥ // VRrs_3.37 //
dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /
athāpāmārgatoyena satailamaricena hi // VRrs_3.38 //
vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // VRrs_3.39 //
bhajedrātrau tathā vahniṃ samutthāya tathā prage /
mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // VRrs_3.40 //
tato +abhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /
amunā kramayogena vinaśyatyativegataḥ /
durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam // VRrs_3.41 //
gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /
granthavistārabhītena somadevena bhūbhujā // VRrs_3.42 //
130
athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam // VRrs_3.43 //
tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // VRrs_3.44 //
131
śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // VRrs_3.45 //
132
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam // VRrs_3.46 //
133
pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /
134
atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam // VRrs_3.47 //
135
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /
136
pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // VRrs_3.48 //
137
gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // VRrs_3.49 //
138
gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // VRrs_3.50 //
kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /
upatiṣṭhati sūtendramekatvaṃ guṇavattaram // VRrs_3.51 //
139
kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // VRrs_3.52 //
140
kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /
vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // VRrs_3.53 //
141
puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // VRrs_3.54 //
142
sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // VRrs_3.55 //
143
tuvarīsattvavatsattvametasyāpi samāharet // VRrs_3.56 //
144
kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // VRrs_3.57 //
balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // VRrs_3.58 //
viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /
sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // VRrs_3.59 //
gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /
rasāyanavidhānena sevitaṃ vatsarāvadhi // VRrs_3.60 //
āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // VRrs_3.61 //
145
saurāṣṭrāśmani sambhūtā sā tuvarī matā /
vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // VRrs_3.62 //
146
phaṭakī phullikā ceti dvitīyā parikīrtitā // VRrs_3.63 //
147
īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /
vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // VRrs_3.64 //
148
nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /
sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // VRrs_3.65 //

Rasaratnasamuccayaṭīkā

tadbhedāvāha sphaṭikī pītiketi // VRrsṬī_3.65;1

sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ // VRrsṬī_3.65;2

yato jāraṇāyām asyā viḍadravyatvenopayogāt // VRrsṬī_3.65;3

antarbhāvitaṇyartho +atra caradhātuḥ // VRrsṬī_3.65;4

Rasaratnasamuccayabodhinī

lepād iti // VRrsBo_3.65;1

phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā // VRrsBo_3.65;2

kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /
śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // VRrs_3.66 //
149
tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // VRrs_3.67 //
150
kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // VRrs_3.68 //
151
gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /
dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // VRrs_3.69 //
152
haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam // VRrs_3.70 //
153
svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // VRrs_3.71 //
154
niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru /
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // VRrs_3.72 //
155
śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // VRrs_3.73 //
156
snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // VRrs_3.74 //
157
aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /
tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // VRrs_3.75 //
158
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // VRrs_3.76 //
vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /
sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // VRrs_3.77 //
159
madhutulye ghanībhūte kaṣāye brahmamūlaje /
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre +atha māhiṣe // VRrs_3.78 //
upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // VRrs_3.79 //
160
kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /
sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // VRrs_3.80 //
samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // VRrs_3.81 //
yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // VRrs_3.82 //
sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
granthavistārabhītyāto likhitā na mayā khalu // VRrs_3.83 //
161
palālakaṃ raverdugdhairdinamekaṃ vimardayet /
kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // VRrs_3.84 //
anāvṛtapradeśe ca saptayāmāvadhi dhruvam /
svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet // VRrs_3.85 //
162
chāgalasyātha bālasya balinā ca samanvitam /
tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // VRrs_3.86 //
yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // VRrs_3.87 //
tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
praveśya jvālayedagniṃ dvādaśapraharāvadhi /
kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // VRrs_3.88 //
163
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /
balinālipya yatnena trivāraṃ pariśoṣya ca // VRrs_3.89 //
drāvite triphale tāmre kṣipettālakapoṭalīm /
bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // VRrs_3.90 //
164
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // VRrs_3.91 //
165
śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
166
tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // VRrs_3.92 //
167
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // VRrs_3.93 //
168
manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // VRrs_3.94 //
169
aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /
mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // VRrs_3.95 //
170
agastyapattratoyena bhāvitā saptavārakam /
śṛṅgaverarasair vāpi viśudhyati manaḥśilā // VRrs_3.96 //
171
jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /
kṣālayedāranālena sarvarogeṣu yojayet // VRrs_3.97 //
172
aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // VRrs_3.98 //
173
bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /
kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // VRrs_3.99 //
śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /
kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // VRrs_3.100 //
174
sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /
srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /
nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // VRrs_3.101 //
175
sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // VRrs_3.102 //

Rasaratnasamuccayaṭīkā

sauvīraṃ kṛṣṇavarṇasurmā iti lokabhāṣāyām // VRrsṬī_3.102;1

176
rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /
śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // VRrs_3.103 //

Rasaratnasamuccayaṭīkā

rasāñjanamiti // VRrsṬī_3.103;1

etad rasod iti brijabhāṣāyām uttaradeśe prasiddham // VRrsṬī_3.103;2

etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti // VRrsṬī_3.103;3

177
srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /
netryaṃ hidhmāviṣachardikaphapittāsraroganut // VRrs_3.104 //

Rasaratnasamuccayaṭīkā

srotoñjanamiti // VRrsṬī_3.104;1

śvetavarṇasurmā iti loke prasiddham // VRrsṬī_3.104;2

178
puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
atidurdharahidhmāghnaṃ viṣajvaragadāpaham // VRrs_3.105 //

Rasaratnasamuccayaṭīkā

puṣpāñjanamiti // VRrsṬī_3.105;1

etad rītipuṣpajanyam // VRrsṬī_3.105;2

jastaphūl iti mahārāṣṭrabhāṣāyāṃ prasiddham // VRrsṬī_3.105;3

179
nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // VRrs_3.106 //

Rasaratnasamuccayaṭīkā

nīlāñjanamiti // VRrsṬī_3.106;1

nīlavarṇasurmā iti loke prasiddhaḥ // VRrsṬī_3.106;2

180
añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // VRrs_3.107 //
181
manohvāsattvavat sattvam añjanānāṃ samāharet // VRrs_3.108 //
182
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // VRrs_3.109 //

Rasaratnasamuccayabodhinī

valmīkaśikharākāraṃ valmīkavat unnatāvanatabahuśikharaviśiṣṭam // VRrsBo_3.109;1

183
gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // VRrs_3.110 //
184
sūryāvartādiyogena śuddhimeti rasāñjanam // VRrs_3.111 //
185
rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // VRrs_3.112 //
186
himavatpādaśikhare kaṅkuṣṭhamupajāyate /
187
tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // VRrs_3.113 //
188
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
189
śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // VRrs_3.114 //
190
kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /
varcaśca śyāmapītābhaṃ recanaṃ parikathyate // VRrs_3.115 //
katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /

Rasaratnasamuccayaṭīkā

matāntaramāha katiciditi // VRrsṬī_3.116ab;1

katicidvadanti kiṃ tejivāhānāṃ prabalavegasāmarthyaviśiṣṭāśvānāṃ nālaṃ sadyojātānāṃ teṣāṃ nābhinālaṃ kaṅkuṣṭhamiti // VRrsṬī_3.116ab;2

vadanti śvetapītābhaṃ tadatīva virecanam // VRrs_3.116 //

Rasaratnasamuccayaṭīkā

atha kramaprāptaṃ kaṅkuṣṭhaṃ varṇayati himavaditi // VRrsṬī_3.116;1

sa ca pītavarṇaḥ // VRrsṬī_3.116;2

ślakṣṇānekasacākacikyaphalakaviśiṣṭaḥ khanijaḥ kṣudrapāṣāṇaḥ prāṇijaśca // VRrsṬī_3.116;3

ubhayamapi dvividhaṃ nalikā reṇukaśceti khanijabhedau // VRrsṬī_3.116;4

rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // VRrs_3.117 //
191
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /
vraṇodāvartaśūlārtigulmaplīhagudārtinut // VRrs_3.118 //
192
sūryāvartakakadalī vandhyā kośātakī ca suradālī /
śigruśca vajrakando niraṅkaṇā kākamācī ca // VRrs_3.119 //
āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /
śudhyanti rasoparasā dhmātā muñcanti sattvāni // VRrs_3.120 //
193
kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // VRrs_3.121 //
194
sattvākarṣo +asya na prokto yasmātsattvamayaṃ hi tat // VRrs_3.122 //
bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /
nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // VRrs_3.123 //
bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // VRrs_3.124 //
barburīmūlikākvāthajīrasaubhāgyakaṃ samam /
kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // VRrs_3.125 //

Rasaratnasamuccayabodhinī

gaurīpāṣāṇaḥ śuklapāṣāṇaḥ phulkhaḍi iti loke // VRrsBo_3.125;1

Rasaratnasamuccayaṭīkā

kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo+ayaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ // VRrsṬī_3.125;1

195
kampillaścapalo gaurīpāṣāṇo navasārakaḥ /

Rasaratnasamuccayabodhinī

vahnijāraḥ svanāmakhyātaḥ paścimasāgarasambhūta auṣadhiviśeṣaḥ // VRrsBo_3.126ab;1

Rasaratnasamuccayaṭīkā

agnijāro bahir arṇavojjhito viśiṣṭanakrajarāyuḥ // VRrsṬī_3.126ab;1

kapardo vahnijāraśca girisindūrahiṅgulau // VRrs_3.126 //

Rasaratnasamuccayaṭīkā

girisindūraḥ parvatapāṣāṇodare raktavarṇaḥ padārthaviśeṣaḥ // VRrsṬī_3.126;1

hiṅgulaścūrṇapāradaḥ svanāmnaiva loke prasiddhaḥ // VRrsṬī_3.126;2

Rasaratnasamuccayabodhinī

mṛddāraśṛṅgaṃ sīsakasamutpannaḥ pārvatīyadhātuviśeṣaḥ // VRrsBo_3.126;1

Rasaratnasamuccayaṭīkā

moddāraśṛṅgaṃ murdāíśiṃgeti loke prasiddham // VRrsṬī_3.126;1

modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ /
rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ // VRrs_3.127 //

Rasaratnasamuccayabodhinī

candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ // VRrsBo_3.127;1

196
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo +atirecanaḥ /
saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // VRrs_3.128 //
197
pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // VRrs_3.129 //
198
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // VRrs_3.130 //

Rasaratnasamuccayabodhinī

gaurīpāṣāṇasya paryāyān varṇabhedena traividhyaṃ cāha gaurīti // VRrsBo_3.130;1

pītavikaṭahatacūrṇakāḥ iti ime trayaḥ paryāyāḥ // VRrsBo_3.130;2

pūrva iti // VRrsBo_3.130;3

pūrvaḥ pūrvaḥ haridrābhagaurīpāṣāṇāt śaṅkhābhaḥ śaṅkhābhapāṣāṇāt sphaṭikābhaḥ śreṣṭhaḥ // VRrsBo_3.130;4

Rasaratnasamuccayaṭīkā

trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate // VRrsṬī_3.130;1

ayam eva sphaṭikasamānacākacikyaviśiṣṭaḥ // VRrsṬī_3.130;2

etad viśeṣaṇaṃ dvitīyabhedasyāpi sambhavati // VRrsṬī_3.130;3

dvitīyaḥ śaṅkhābhaḥ so+api cākacikyaviśiṣṭaḥ // VRrsṬī_3.130;4

tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ // VRrsṬī_3.130;5

trividhamadhya uttarottarāt pūrvapūrvaḥ śreṣṭhaḥ // VRrsṬī_3.130;6

199
pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /
svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // VRrs_3.131 //
200
tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // VRrs_3.132 //
201
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // VRrs_3.133 //
202
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /
kṣāro +asau navasāraḥ syāccūlikālavaṇābhidhaḥ // VRrs_3.134 //
iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // VRrs_3.135 //
203
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /
204
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // VRrs_3.136 //
205
pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // VRrs_3.137 //
206
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // VRrs_3.138 //
207
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
208
rasendrajāraṇe proktā viḍadravyeṣu śasyate // VRrs_3.139 //
209
tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // VRrs_3.140 //
210
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // VRrs_3.141 //
211
samudreṇāgninakrasya jarāyur bahirujjhitaḥ /
saṃśuṣko bhānutāpena so +agnijāra iti smṛtaḥ // VRrs_3.142 //
212
agnijārastridoṣaghno dhanurvātādivātanut /
vardhano rasavīryasya dīpano jāraṇastathā // VRrs_3.143 //
213
tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // VRrs_3.144 //
214
mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /
śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // VRrs_3.145 //

Rasaratnasamuccayabodhinī

girisindūrasya svarūpalakṣaṇam āha maheti // VRrsBo_3.145;1

himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ // VRrsBo_3.145;2

Rasaratnasamuccayaṭīkā

atha girisindūram āha mahāgiriṣviti // VRrsṬī_3.145;1

alpīyo+atyalpaḥ // VRrsṬī_3.145;2

ayaṃ loke prāyo nopalabhyate // VRrsṬī_3.145;3

kecittu kāmiyāṃ sindūra iti nāmnā prasiddho+ayaṃ padārtho+atiraktavarṇa iti vadanti // VRrsṬī_3.145;4

loke+atiprasiddhastu nāgasaṃbhava eva // VRrsṬī_3.145;5

sa eva cātra grāhya iti rāvaṇamatam // VRrsṬī_3.145;6

sindūro nāgasaṃbhava iti tadvacanāditi // VRrsṬī_3.145;7

215
tridoṣaśamanam bhedi rasabandhanamagrimam /
dehalohakaraṃ netryaṃ girisindūramīritam // VRrs_3.146 //
216
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // VRrs_3.147 //
217
prathamo +alpaguṇastatra carmāraḥ sa nigadyate // VRrs_3.148 //
218
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // VRrs_3.149 //

Rasaratnasamuccayaṭīkā

athoddeśakramaprāptaṃ hiṅgulaṃ varṇayati hiṅgula iti // VRrsṬī_3.149;1

ayaṃ rasaḥ pāradakhanijamṛdviśeṣaḥ // VRrsṬī_3.149;2

ata eva prathamādhyāya uktam /

tāṃ mṛdaṃ pātanāyantre pātayanti rasaṃ tataḥ /

iti // VRrsṬī_3.149;3

kṛtrimo+api loke dṛśyate pāradagandhakanavasāgarapākajanyaḥ // VRrsṬī_3.149;4

khanijo+ayaṃ dvividhaḥ // VRrsṬī_3.149;5

tasya cottamasya lakṣaṇamāha śvetareṣa iti // VRrsṬī_3.149;6

sa ca haṃsapāka iti nāmnā kathitaḥ pākena vyavasthitaḥ // VRrsṬī_3.149;7

śvetaraktavarṇaviśiṣṭatvāt // VRrsṬī_3.149;8

ayaṃ uttamaḥ // VRrsṬī_3.149;9

prathamastu hīnaśvetareṣo+alpaguṇaḥ // VRrsṬī_3.149;10

sa tu carmāra iti nigadyate // VRrsṬī_3.149;11

219
hiṅgulaḥ sarvadoṣaghno dīpano +atirasāyanaḥ /
sarvarogaharo vṛṣyo jāraṇāyātiśasyate // VRrs_3.150 //
220
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // VRrs_3.151 //
221
saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // VRrs_3.152 //
222
kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo +amlavargaiḥ /
evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // VRrs_3.153 //
223
daradaḥ pātanāyantre pātitaśca jalāśraye /
tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // VRrs_3.154 //
224
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // VRrs_3.155 //

Rasaratnasamuccayabodhinī

mṛddāraśṛṅgasya lakṣaṇam utpattisthānaṃ cāha sadalamiti // VRrsBo_3.155;1

vaṃśapattraharitālavat paṭalaviśiṣṭam // VRrsBo_3.155;2

mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti // VRrsBo_3.155;3

Rasaratnasamuccayaṭīkā

gurjaramaṇḍale gurjaradeśe // VRrsṬī_3.155;1

arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet // VRrsṬī_3.155;2

tadguṇānāha sīsasattvamiti // VRrsṬī_3.155;3

sīsasattvasyopādānaṃ kāraṇam // VRrsṬī_3.155;4

225
sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // VRrs_3.156 //
226
sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā /
trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // VRrs_3.157 //
yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
dhmātāni śuddhivargeṇa milanti ca parasparam // VRrs_3.158 //

iti karavālabhairavaḥ /

227
rājāvarto +alparaktorunīlikāmiśritaprabhaḥ /
gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // VRrs_3.159 //
228
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ // VRrs_3.160 //
229
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // VRrs_3.161 //
230
śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // VRrs_3.162 //
231
luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
puṭanātsaptavāreṇa rājāvarto mṛto bhavet // VRrs_3.163 //
232
rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
vipacedāyase pātre mahiṣīkṣīrasaṃyutam // VRrs_3.164 //
saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet /
dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // VRrs_3.165 //
233
anena kramayogena gairikaṃ vimalaṃ bhavet /
234
kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // VRrs_3.166 //
  1. sulfur:: myth. origin
  2. gandhakabhedāḥ
  3. gandhakabhedāḥ (2)
  4. gandhakaguṇāḥ
  5. sulfur:: origin from Bali
  6. gandhakaśodhana
  7. sulfur:: śodhana
  8. gandhakaśodhana (2)
  9. śuddhagandhakaprayoga
  10. sulfur:: gandhataila
  11. sulfur:: gandhataila:: application
  12. sulfur:: gandhataila:: application
  13. sulfur:: gandhataila
  14. sulfur:: śuddha:: medic. properties
  15. gairika:: subtypes
  16. pāṣāṇagairika:: properties
  17. svarṇagairika:: properties
  18. svarṇagairika:: medic. properties
  19. pāṣāṇagairika:: medic. properties
  20. gairika:: śodhana
  21. gairika:: sattva
  22. kāsīsa:: subtypes
  23. kāsīsa:: medic. properties
  24. puṣpakāsīsa:: medic. properties
  25. kāsīsa:: śodhana
  26. kāsīsa:: sattvapātana
  27. kāsīsa:: śodhana
  28. tuvarī
  29. tuvarī:: subtypes
  30. phaṭakī:: medic. properties
  31. phullikā:: medic. properties
  32. tuvarī:: śodhana
  33. tuvarī:: sattvapātana
  34. tuvarī:: sattvapātana
  35. haritāla:: subtypes
  36. pattratālaka
  37. piṇḍatālaka
  38. haritāla:: medic. properties
  39. haritāla:: śodhana
  40. haritāla:: aśuddha:: medic. properties
  41. haritāla:: śodhana
  42. haritāla:: śodhana
  43. haritāla:: sattvapātana
  44. haritāla:: sattvapātana
  45. haritāla:: sattvapātana
  46. haritāla:: sattvapātana
  47. manaḥśilā:: subtypes
  48. manaḥśilā:: śyāmāṅgī
  49. manaḥśilā:: kaṇavīraka
  50. manaḥśilā:: khaṇḍa
  51. manaḥśilāguṇāḥ
  52. manaḥśilā:: aśuddha:: medic. properties
  53. manaḥśilāśodhanam
  54. manaḥśilā:: śodhana
  55. manaḥśilāsattvapātana (1)
  56. manaḥśilāsattvapātana (2)
  57. añjana:: subtypes
  58. sauvīra
  59. rasāñjana
  60. srotoñjana
  61. puṣpāñjana
  62. nīlāñjana
  63. añjana:: śodhana
  64. añjana:: sattvapātana
  65. srotoñjana:: phys. properties
  66. srotoñjana:: preparation for rasabandhana
  67. rasāñjana:: śodhana
  68. srotoñjana:: sattvapātana
  69. kaṅkuṣṭha
  70. kaṅkuṣṭha:: subtypes
  71. nālika
  72. reṇuka
  73. kaṅkuṣṭha:: origin from diff. animals
  74. kaṅkuṣṭha:: medic. properties
  75. mahārasa, uparasa:: śodhana, sattvapātana
  76. kaṅkuṣṭha:: śodhana
  77. kaṅkuṣṭha:: sattvapātana
  78. sādhāraṇarasāḥ
  79. kampillakaḥ
  80. kampilla:: medic. properties
  81. gaurīpāṣāṇakaḥ
  82. gaurīpāṣāṇa:: śodhana
  83. gaurīpāṣāṇa:: sattvapātana
  84. gaurīpāṣāṇa:: medic. properties
  85. navasāra:: production
  86. navasāra:: alchem. properties
  87. navasāra:: medic. properties
  88. varāṭikā
  89. varāṭika:: weight
  90. varāṭikā:: medic. properties
  91. varāṭikā:: alchem. properties
  92. varāṭikā:: medic. properties of bad specimens
  93. varāṭikā:: śodhana
  94. agnijāra
  95. agnijāra:: medic. properties
  96. agnijāra:: śodhana
  97. girisindūra
  98. girisindūra:: medic. properties
  99. hiṅgula
  100. hiṅgula:: śukatuṇḍa
  101. hiṅgula:: haṃsapāka
  102. hiṅgula:: medic. properties
  103. hiṅgulākṛṣṭa
  104. hiṅgulākṛṣṭa:: śodhana
  105. hiṅgula:: gold-production
  106. hiṅgula:: sattvapātana
  107. mṛddāraśṛṅgaka
  108. mṛddāraśṛṅga:: medic. properties
  109. sādhāraṇarasa:: śodhana
  110. rājāvarta
  111. rājāvarta:: medic. properties
  112. rājāvarta:: śodhana
  113. rājāvarta:: śodhana
  114. rājāvarta:: māraṇa
  115. rājāvarta:: sattvapātana
  116. gairika:: śodhana
  117. gairika:: sattvapātana