Adhyāya 28

692

atha lohakalpaḥ ।--

atha rasasya prādhānyakīrttanam /--

alpamātropayogitvādaruceraprasaṅgataḥ /
kṣipramārogyadāyitvādauṣadhebhyo'dhiko rasaḥ // VRs_28.1 //
693

atha rasabhedāḥ /--

lohaṃ mṛtaṃ kandaviṣaṃ sūtañceti nigadyate // VRs_28.2 //

atha pānīyakaṣāyavidhiḥ /--

kāryyaḥ pānakaṣāyo'smin ṣo.ḍaśāṃśāvaśeṣitaḥ // VRs_28.3 //
694

atha svarṇaśodhanam /--

atha pañcamṛdā liptaṃ hemnaḥ patraṃ puṭānale /
vipacet--"

atha raupyaśodhanam /--

"--nāgamāvāpya rūpyañcorddhvāgninā dhamet // VRs_28.4 //

atha tāmraśodhanam /--

snuhyarkakṣīralavaṇa-kṣārāmlakṛtalepanam /
taptatāmrasya nirguṇḍyā rase siñcet punaḥ punaḥ // VRs_28.5 //
695

atha vaṅganāgayoḥ śodhanam /--

vaṅganāgaṃ rase tasmiṃstanmūlenāvacūrṇakam // VRs_28.6 //

atha kāntalauhasya lakṣaṇam /--

yatpātrādhyuṣite toye tailavindurna sarpati /
tāreṇā''varttate yattat kāntalohantu tat smṛtam // VRs_28.7 //

atha kāntalauhasya śodhanam /--

ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase // VRs_28.8 //
696

atha dhātūnāṃ sāmānyamāraṇam /--

evaṃ śuddhāni lohāni piṣṭānyamlena kenacit /
mṛtasūtasya pādena praliptāni puṭānale //
pacettulyasya vā tāpya-gandhāśmaharatejasaḥ // VRs_28.9 //

atha svarṇamāraṇam /--

athavā mṛtanāgena snuhīkṣīreṇa kāñcanam // VRs_28.10 //

atha raupyamāraṇam /--

rūpyaṃ snukkṣīratāmrābhyāṃ--"

atha tāmramāraṇam /--

"--tāmraṃ mūtrāmlagandhakaiḥ // VRs_28.11 //

atha vaṅgamāraṇam /--

haritālapalāśābhyāṃ vaṅgaṃ--"
697

atha sīsakamāraṇam /--

"--nāgaṃ manohvayā // VRs_28.12 //

atha vaṅgasya māraṇāntaram /--

pāribhadrasya ca rasenāthavā bharjayettrapu // VRs_28.13 //

atha sīsakasya māraṇāntaram /--

ciñcākṣabhikṣuvīradra-bodhivṛkṣairahiṃ punaḥ /
ahimārāhidamanī-vāsāvajralatārjunaiḥ // VRs_28.14 //
698

atha lauhamāraṇam /--

strīstanye hiṅgulenāyaḥ pacelliptvā puṭe'nale // VRs_28.15 //

atha asamyaṅmāritalohasya lakṣaṇam /--

sarvameva mṛtaṃ lohaṃ sotthānaṃ yadi sevanāt /
śūkavarṇābhakaṇṭhatvak-sphoṭārucivibandhakṛt // VRs_28.16 //

atha nirutthalohasya lakṣaṇam /--

pakvaṃ yāvannirutthānaṃ sevyaṃ vāritaraṃ hi tat // VRs_28.17 //

atha nirutthalauhasya parīkṣā /--

kānte punaḥ kalābhāga-tāpye sakṣaudrasarpiṣi /
kṣiptamāvarttitaṃ tāraṃ svapramāṇaṃ bhavedyadi //
jānīyāttannirutthānaṃ--" // VRs_28.18 //
699

atha anirutthalauhasya punarmāraṇam /--

"--sotthānañca muhurmuhuḥ /
triphalākvāthasampṛktaṃ vipacet puṭapāvake // VRs_28.19 //

atha prathama dvitīyalohakalpau /--

hemno rūpyasya vā bhasma varībhṛṅgāmbubhāvitam /
guñjāpramāṇaṃ triphalā-sitāmadhvājyamiśritam //
bṛhaṇaṃ vṛṣyamāyuṣyaṃ kāmalāpāṇḍukuṣṭhajit // VRs_28.20 //

atha tṛtīyalohakalpaḥ /--

gandhakena samāṃśena prāgvattāmrañca māritam /
dhānyābhrakañca tutthañca daśaniṣkaṃ pṛthak pṛthak // VRs_28.21 //
bhāvitaṃ mātuluṅgāmlenā''rdrakasya rasena ca /
tāmraṃ soṣṇodakaṃ gulma-plīhaśūlāmavātajit // VRs_28.22 //
700

atha tāmradrutisaṃjñakaḥ caturthalohakalpaḥ /--

ārdrālakucabhṛṅgāṇāṃ rasapiṣṭena kasyacit /
gandhakena samāṃśena prāgvattāmrañca māritam // VRs_28.23 //
kañcukasthamiha triṃśatkarṣaṃ cūrṇitagandhakam /
dattvā'lpaśo'gninā'lpena dattvā dhūmaṃ visarjayet // VRs_28.24 //
prasthāmbumarditasyāsya prasādānniḥsṛtaṃ yutam /
tutthanīlaśilājābhyāṃ karṣāṃśābhyāṃ viśoṣayet // VRs_28.25 //
tāmradrutiriyaṃ sājya-mānuṣīkṣīramākṣikā /
kācārmapillābhiṣyanda-vraṇaśukragatipraṇut //
tat kiṭṭaṃ dadrukiṭima-pāmādīṃṃllepanājjayet // VRs_28.26 //
701

atha pañcamalohakalpaḥ /--

māritaṃ trapu sīsaṃ vā hāriṇaṃ śṛṅgamākulī /
kārpāsavāsitaṃ takraṃ māhiṣañca pramehajit // VRs_28.27 //

atha ṣaṣṭhalohakalpaḥ /--

navanavatistriphalāyā mṛtasya nāgasya śatatamo bhāgaḥ /
dārvyākulīphalatrayakanakajalaprasthapeṣitaṃ nikhilam // VRs_28.28 //
702
śatagulikāpramitaṃ tat pītaṃ takreṇa mehaharam /
pibataḥ kaṣāyamabhayā-dārvyakṣasamāṃśapāṭhāyāḥ // VRs_28.29 //

atha saptamalohakalpaḥ /--

kṛṣṇalohena yoktavyo bālenopacito hi saḥ /
kumārayūnamadhye tu varamadhyāvare kramāt //
ekadvitriguṇāt kālādupayuktaṃ guṇāvaham // VRs_28.30 //

atha śūle aṣṭamalohakalpaḥ /--

eraṇḍavahniśambūka-varṣābhūvyoṣasaindhavam /
antardhūmaṃ vidahyāyaścūrṇaṃ soṣṇāmbu śūlajit // VRs_28.31 //
703

atha jīrṇajvarādau navamalohakalpaḥ /--

triphalāmṛtanirguṇḍī-meghanādapunarnavā /
kāsamardālidhustūra-vajriṇīnāṃ rasairidam // VRs_28.32 //
bhāvitaṃ gu.ḍamadhvājyairjalatakrānupāyinaḥ /
svalpakṣīrarasāśasya hanyājjīrṇajvaraṃ kṣayam //
kuṣṭhāsthisrāvapāṇḍvarśaḥ-paktiśūlaplihāmayān // VRs_28.33 //

atha kṣayādau daśamalohakalpaḥ /--

vākucīnimbapañcāṅgaṃ vellacitrakavatsakam /
pathyānāgaraśampāka-gu.ḍūcīkaṭukīphalam // VRs_28.34 //
704
khadirāsanasāreṇa bhāvitaṃ lohabhasma ca /
karṣamātraṃ samadhvājyaṃ kṣayakuṣṭhaniṣūdanam // VRs_28.35 //

atha vividharoge ekādaśalohakalpaḥ /--

gu.ḍasya ku.ḍave pakvaṃ lohabhasma palonmitam /
kolapramāṇaṃ rogeṣu taistairyogaiḥ prayojayet // VRs_28.36 //

atha yakṣmādau dvādaśalohakalpaḥ /--

vyoṣādinavakasyāṃśastathāṃ'śo lauhabhasmanaḥ /
aṃśo'śmajatunaḥ khaṇḍasyāṣṭau sarvaṃ samākṣikam //
kāntapātragataṃ yakṣma-jvarāpasmāraghasmaram // VRs_28.37 //

atha jarādau trayodaśa-caturdaśalohakalpau /--

nimbamāratrimadhura-triphalālohagandhakam /
cūrṇamarjunapatryā vā sabhṛṅgatriphalāyasam //
sevitaṃ madhusarpirbhyāṃ jarāvairūpyanāśanam // VRs_28.38 //
705

atha amlapittādau pañcadaśalohakalpaḥ /--

madhukaṃ mṛtalohañca dhātrī ca triguṇottaram /
rasena bhāvitaṃ chinnaruhāyāḥ sājyamākṣikam // VRs_28.39 //
sevitaṃ bhojanasyā''dau vātapittāmayān jayet /
madhye viṣṭambhamante'mla-pittaṃ śūlañca paktijam // VRs_28.40 //

atha grahaṇyādau ṣo.ḍaśalohakalpaḥ /--

bhallātakasahasrābhyāṃ triphalāmustacitrakaiḥ /
hastipippalyapāmārga-sahadevīkuṭherakaiḥ // VRs_28.41 //
kaṇāmūlāmṛtācavyairdroṇe'pāṃ ku.ḍavonmitaiḥ /
pakve pādasthe lohasthe tulārddhaṃ tīkṣṇalohataḥ // VRs_28.42 //
māṇikāñca ghṛtāt paktvā vi.ḍaṅgaṃ citrakatvacam /
triphalā pañcalavaṇaṃ tryūṣaṇañca pṛthak palam // VRs_28.43 //
706
palāni śūraṇasyāṣṭau vārāhyā vṛddhadārakāt /
catuṣpalaṃ puṣparasasyārddhaprasthañca nikṣipet // VRs_28.44 //
prātarbhojanakāle vā lī.ḍhametadrasāyanam /
nihanti ca grahaṇyarśaḥ-śūlagulmakrimikṣayān // VRs_28.45 //

atha kṣayādau khaṇḍakhādyākhyasaptadaśalohakalpaḥ /--

vāsābhārgyamṛtā'bhīru-vacākhadirapuṣkaraiḥ /
muṣalībhikṣukoraṇṭaiḥ sūrpe cāpāñca muṣṭikaiḥ // VRs_28.46 //
pakve'ṣṭaśiṣṭe tāmrasthe prasthāṃśe khaṇḍasarpiṣī /
tāpyena rukmalohasya hatasyāpyañjalitrayam // VRs_28.47 //
707
pakve'smilleṃṃhatāṃ yāte kustumburu śilājatu /
śṛṅgīvi.ḍaṅgatriphalā-jātīphalakaṭutrikam // VRs_28.48 //
cāturjātañca śuktyaṃśaṃ prasthārddhañca madhu kṣipet /
khaṇḍakhādyamidaṃ lī.ḍhaṃ karṣamātraṃ rasāyanam // VRs_28.49 //
kṣīrānupasya kṣapayet kṣayakāsāruciklamān /
śītapittāmlapittāsra-vātapittāsrakāmalāḥ //
kuṣṭhamehaplihānāha-kārśyaṃ śūlañca paktijam // VRs_28.50 //
708

atha aṣṭādaśalohakalpārthaṃ lauhamāraṇaprakāraḥ /--

athoṣṇavāripiṣṭena kāntalohaṃ sasindhunā /
kaphe kuṭhāracchinnena pitte vāte galā'mbunā // VRs_28.51 //
ubhayena vayaḥstambhe tāpyena galarukṣu ca /
kaṇḍvāṃ manohvayā sroto-vibandhe maricāṅghriṇā // VRs_28.52 //
kṣiptaṃ pakveṣṭakāyantre drāvitaṃ jalasannibham /
niṣiktaṃ triphalākvāthe parpaṭībhūtamāyase // VRs_28.53 //
sañcūrṇya tena kvāthena piṣṭvā sthālyāṃ vipācitam /
ṣo.ḍaśāṅgulagarttāntaḥ sampuṭe cāparīkṣaṇāt // VRs_28.54 //
ārdrakābhīrumuṣalī-vidārībhṛṅgahastijaiḥ /
rasaistayā muhustāmraṃ dhānyābhraṃ kāñjike plutam // VRs_28.55 //
tena piṣṭaṃ ghṛtaṃ kṣaudre matsyākṣīmeghanādayoḥ /
jayantyāstīkṣṇacāṅgeryyormuṣalīmāṇimanthayoḥ // VRs_28.56 //
709 825 710 826 711 827 712 828 713
vajriṇīsātalāvāṭyā-varṣābhūṇāṃ rasena ca /
kṣīreṇa ca pṛthak kuryyāt peṣaṇādikriyātrayam //
kajjalābhaṃ dvayañcaitat yathākvāthe vibhāvayet // VRs_28.57 //

atha aṣṭādaśalohakalpe dantyādigaṇaḥ /--

dantītrivṛccitrakahastikarṇī-vyoṣāṣṭavargatriphalāvi.ḍaṅgam /
palāśavījāmbudajīrakailā vyāghrī ca dantyādiriha pradiṣṭaḥ // VRs_28.58 //

atha aṣṭādaśalohakalpaḥ /--

palāni pañca kāntasya sarvatrābhrakacūrṇayoḥ /
sārddhe dve sapta sārddhāni vāte pitte punaḥ kramāt // VRs_28.59 //
714
pañca pādena yuktāni pañca pañca kaphe punaḥ /
tatra kāntābhrake kṣiptvā triphalākvāthamā.ḍhakam // VRs_28.60 //
prasthitāni guṇasyāṣṭau kvāthasya payasastathā /
palāni ṣo.ḍaśā''jyasya siñcet pākavaśāt punaḥ // VRs_28.61 //
vātādyapekṣayā paṅkotkārikābālukānibhe /
aphene varṇagandhāḍhye kaduṣṇe pītasarpiṣi // VRs_28.62 //
715
dantyādicūrṇamāvāpya sthāpitenetareṇa vā /
ghṛtena peṣitaṃ bhāṇḍe ghṛtasnigdhe nidhāpayet // VRs_28.63 //
716
kuryyāttatkalpanāpāko śleṣmaṇīva rasāyane /
svasthaḥ śarannidāghābhyāmanyathā kṛtaśodhanaḥ // VRs_28.64 //
ghṛtamākṣikamātrā vā lauhe lauhena marditaḥ /
rasāyanaṃ dvau divasau dve dve guñje tataḥ param // VRs_28.65 //
dvandvavṛddhyā dine dve dve paraṃ viṃśativāsarān /
prātarviṃśatiguñjānāṃ bhāgau dvau bhāgameva ca // VRs_28.66 //
717
prāgbhaktamarddhamarddhaṃ vā bhakṣayeduktakālayoḥ /
evaṃ mātrāvibhāgena vyādhikṣīṇo'pi sarvadā // VRs_28.67 //
lohādaṣṭaguṇaṃ kṣīraṃ dhāroṣṇaṃ śṛtameva vā /
vayaḥstambhe'nupātavyaṃ vyādhau kvātho yathoditaḥ // VRs_28.68 //
āsvādya cānu mustānāṃ niryyāsaṃ dantapī.ḍitam /
mūlāni bhakṣayettāsāmāsyavairasyanuttaye // VRs_28.69 //
krūrakoṣṭhastu dīptāgniranulomayituṃ malān /
taptaṃ kṣīraṃ pibedbhūyastāmbūlaṃ bhakṣayenmuhuḥ // VRs_28.70 //
snānamardanaviṣṭambhi-vidāhyamlamajāṅgalam /
saptasaptāhamathavā triḥsaptāhaṃ parityajet // VRs_28.71 //
śālimudgarasaṃ sarpirvetrāgraṃ bṛhatīdvayam /
dīrghe paṭolavārttāke tālakaṃ mūlakandakam // VRs_28.72 //
śatāvaryyāḥ sajīvantī-śṛṅgāṭasuniṣaṇṇakam /
taṇḍulīyakadhānyākaṃ sarājakṣavavāstukam // VRs_28.73 //
718
jāṅgalaṃ śapharāḥ kṛṣṇa-mīnā rohitamadgurau /
drākṣādā.ḍimakharjūra-rambhākolañca śasyate // VRs_28.74 //
jīrṇauṣadhastu dīpte'gnau prātaḥ pittāt bubhukṣitaḥ /
arddhamātraṃ pibet kṣīraṃ sārddhamātraṃ kṛśo naraḥ // VRs_28.75 //
divasāḥ sapta saptāsmin dine dvitriguṇāḥ kramāt /
jaghanyamadhyapravaraḥ sevākālo vidhīyate // VRs_28.76 //
pūrvakriyeyaṃ dviguṇā sottarā nātra yantraṇā /
yathākālaṃ malotsargaḥ śarīrodaralāghavam // VRs_28.77 //
hṛdayodgāraśuddhiśca jīrṇalohasya jāyate /
lohāpravṛttau sāmatvaṃ lohakiṭṭapraśāntaye // VRs_28.78 //
719
uṣṇāmbu sayavakṣāraṃ tridināttridināt pibet /
rasenāgastyapatrāṇāṃ vi.ḍaṅgañcāntarā'ntarā // VRs_28.79 //
kvāthamaśvatthapatrāṇāṃ prasaṅge chardiśūlayoḥ /
sāmānyasiddhimāvāpya bhāvanāpuṭapācanaiḥ // VRs_28.80 //
yathāyogayutaṃ pakvaṃ triphalākvāthasarpiṣā /
sādhitaṃ bhakṣayet kāntamekaṃ vā kevalābhrakam // VRs_28.81 //
iha nānupibet kṣīraṃ na kuryyāttena bhojanam /
mudgayūṣaṃ pibettoye koṣṇañca niyato bhavet // VRs_28.82 //
etalloharasāyanākhyamamṛtaṃ pakvaṃ yathoktaṃ kramāt
bhuñjānaḥ prativatsaraṃ navavapuḥ sārddhantu varṇendriyaiḥ /
dīrghāyurnavayauvanonnatakuca-prau.ḍhāṅganāvallabho
mādyahantibalo jarāvirahitaḥ puttrāvṛtaḥ syānnaraḥ // VRs_28.83 //
720

atha sarvaroge ekonarviṃśalohakalpaḥ /--

aṅkolalohamaṇiṭaṅkaṇamāṇimantha-
tāpyārdrakatrikaṭututthaśilājatūnām /
bhṛṅgodakena vaṭikāñca masūramātrāṃ
khādejjayāya jarasaḥ sakalāmayānām // VRs_28.84 //

atha kuṣṭhe viṃśalohakalpaḥ /--

aṅkollavellābhrakakāntatāpya-śilājatuvyoṣaphalatrayāṇām /
cūrṇaṃ muṣalyāḥ samabhāgametat kuṣṭhāni lī.ḍhaṃ madhunā dhunoti // VRs_28.85 //

atha medaḥprabhṛtiṣu ekaviṃśalohakalpaḥ /--

kāntābhratriphalāvi.ḍaṅgarajanī-tāpyābdadevadruma-
vyoṣailā'gnipunarnavāṅghrigirijāṅkollaiḥ samaṃ guggulum /
piṣṭvā bhṛṅgajalena sūkṣmagulikāṃ khādet yathāsātmyato
medaḥśleṣmasamīraṇolvaṇagadeṣvanyeṣu vā pūruṣaḥ // VRs_28.86 //

atha kuṣṭhe dvāviṃśalohakalpaḥ /--

vyoṣaṃ kṛṣṇatilāsanasya kusumaṃ maṇḍūrasaireyakaṃ
doṣāśelusitātrivṛt kṛmiharaṃ bhṛṅgāṇi bhallātakam /
śreṣṭhāvākucikāntalohajarasastat kāntapātre sthitaṃ
khādet kuṣṭhaharaṃ rasāyanavaraṃ madhvājyasaṃyojitam // VRs_28.87 //
721

atha sarvaroge trayoviṃśalohakalpaḥ /--

maṇḍūratriphalāsitetaratilā-jātīvi.ḍaṅgākulī-
vākucyabhrakakāntagandhakaniśā-mādhūkasāraṃ rajaḥ /
piṣṭvā bhṛṅgarasena tasya vaṭakān khādet payaḥpācitān
sarvavyādhiharān rasāyanavarān mṛtyośca mṛtyupradān // VRs_28.88 //

atha netraroge kāntanāgākhyacaturviṃśalohakalpaḥ /--

baddhvā nyastamahastrayaṃ kamalinī-patre sadhātrīrase
dhautaṃ bhṛṅgarasena cumbakarajo-yuktaṃ dvibhāgottaram /
sthālyāṃ ṣa.ḍguṇaraktamāriṣarase yaddārudarvyā dhṛtau
sañcālyāmbhasi kalkaśeṣitamidaṃ śīte kṣaṇādgālayet // VRs_28.89 //
tasmādādāya mūṣāyāṃ svalpāyāṃ drāvayedghanam /
kāntanāgo'yamudakenāñjanaṃ nayanāmṛtam // VRs_28.90 //
722

atha rasāyane pañcaviṃśalohakalpaḥ /--

kāntapātre śṛtaṃ kṣīraṃ rasāyanamanuttamam // VRs_28.91 //

atha mṛtyuhārirasākhyaṣaḍviṃśalohakalpaḥ /--

ayaḥpatraṃ tilotsedhaṃ prataptaṃ caturaṅgulam /
ekaviṃśatiparyyāyaṃ dhātryā nirvāpayedrase // VRs_28.92 //
tataḥ śatapalaṃ sthālyāṃ kṣiptvā dhātrīrasottamam /
kṛtvā tataḥ supihitaṃ bhasmarāśau vinikṣipet // VRs_28.93 //
māsi māsi samuddhṛtya lohadaṇḍena ghaṭṭayet /
tasmin viśuṣyati prāgvadrasaṃ dhātryāḥ pradāpayet // VRs_28.94 //
dravībhavati tat sarvaṃ vatsarāt patramāyasam /
tataḥ samantato'ṅguṣṭha-parvamātramukhena tu // VRs_28.95 //
āyasena sruveṇāyaḥ-pātre kalkīkṛtaṃ tataḥ /
śṛtaṃ pṛthak samāṃśena seveta madhusarpiṣā // VRs_28.96 //
jīrṇe sājyaṃ rasakṣīra-yūṣānyatamamiśritam /
ṣaṣṭikaudanamaśnīyādupayujyeta vatsaram // VRs_28.97 //
varṣamanyacca śiṣṭānno yantritātmā kuṭīṃ vaset /
723
agamyo rugjarāmṛtyu-śastrāgni viṣavāribhiḥ //
jīvedvarṣasahasraṃ vai sarvabhāveṣvatīndriyaḥ // VRs_28.98 //

atha saptaviṃśādilohakalputrayam /--

tāmraraupyasuvarṇānāmayameva pṛthagvidhiḥ /
dviguṇaṃ tat guṇotkarṣājjānīyāduttarottaram // VRs_28.99 //

atha ariṣṭalakṣaṇe triṃśalohakalpaḥ /--

hema dhātrīrasaṃ kṣaudraṃ gāyatrīrasabhāvitam /
lihannanu pibet kṣīraṃ dṛṣṭariṣṭo'pi jīvati // VRs_28.100 //

atha jarādau ekatriṃśalohakalpaḥ /--

madhumāgadhikāviḍaṅgasāra-triphalāhemaghṛtaṃ sitāñca khādan /
jarayā'navalī.ḍhadehakāntiḥ samadhātuśca samāḥ śatañca jīvet // VRs_28.101 //
724

atha dvātriṃśādilohakalpacatuṣṭayam /--

āyuṣkāmaḥ śaṅkhapuṣpyā sametaṃ
medhākāmaḥ kāñcanaṃ sogragandham /
lakṣmīkāmaḥ padmakiñjalkayuktaṃ
khādet kāmaṃ kāmakāmo vidāryyā // VRs_28.102 //

atha rasāyane ṣaṭtriṃśalohakalpaḥ /--

sapadmavījāmalakābhayā'kṣaṃ sarpirmadhubhyāṃ kanakaṃ lihantaḥ /
dīrghāyuṣo mandajaropatāpāḥ sarīsṛpāṇāñca bhavantyagamyāḥ // VRs_28.103 //

atha mṛtalohānāṃ rasatvakathanam /--

mṛtāni lohāni rasībhavanti nighnanti rogān pariśīlitāni /
kiñcopacārasya samagrayogāt puṣyanti dhātūnatidīrghamāyuḥ // VRs_28.104 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye mṛtalohakalpanirūpaṇaṃ nāmāṣṭaviṃśatitamo'dhyāyaḥ // 28 //
  1. Missing page
  2. Missing page
  3. Missing page
  4. Missing page