Adhyāya 4

235
maṇayo +api ca vijñeyāḥ sūtabandhasya kārakāḥ // VRrs_4.1 //
vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // VRrs_4.2 //

Rasaratnasamuccayaṭīkā

rājāvarto rāuṭī iti brijabhāṣāyām // VRrsṬī_4.2;1

candrakāntastathā caiva rājāvartaśca saptamaḥ /

Rasaratnasamuccayaṭīkā

garuḍodgārakaṃ tārkṣyaṃ marakata ityaparaparyāyadvayam // VRrsṬī_4.3ab;1

pannā iti loke prasiddham // VRrsṬī_4.3ab;2

garuḍodgārakaścaiva jñātavyā maṇayastvamī // VRrs_4.3 //

Rasaratnasamuccayaṭīkā

puṣparāgaṃ pukhrāj iti loke prasiddham // VRrsṬī_4.4ab;1

Rasaratnasamuccayaṭīkā

mahānīlamindranīlam // VRrsṬī_4.4ab;1

Rasaratnasamuccayaṭīkā

padmarāgaṃ māṇikyam // VRrsṬī_4.4ab;1

puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /

Rasaratnasamuccayaṭīkā

vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati // VRrsṬī_4.4ab;1

ata evāsyābhraloham iti paryāyāntaram // VRrsṬī_4.4ab;2

etat pirojā iti loke prasiddham // VRrsṬī_4.4ab;3

vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /
yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // VRrs_4.4 //
236
padmarāgendranīlākhyau tathā marakatottamaḥ /
puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // VRrs_4.5 //
237
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // VRrs_4.6 //
grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // VRrs_4.7 //
rase rasāyane dāne dhāraṇe devatārcane /
surakṣyāṇi sujātīni ratnānyuktāni siddhaye // VRrs_4.8 //
238
māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // VRrs_4.9 //
239
kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /
vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // VRrs_4.10 //
240
nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // VRrs_4.11 //
241
randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam /
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā // VRrs_4.12 //
242
māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /
bhūtavetālapāpaghnaṃ karmajavyādhināśanam // VRrs_4.13 //
243
hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // VRrs_4.14 //

Rasaratnasamuccayabodhinī

toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat // VRrsBo_4.14;1

244
muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /
vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // VRrs_4.15 //

Rasaratnasamuccayabodhinī

nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /

muktāphaleṣu chāyāyāstaralatvam ivāntarā /

pratibhāti yadaṅgeṣu tallāvaṇyam ihocyate // VRrsBo_4.15;1

iti // VRrsBo_4.15;2

atra jalaśabdena muktāphalagatataralacchāyā bodhyā // VRrsBo_4.15;3

245
rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /

Rasaratnasamuccayabodhinī

vikaṭaṃ viṣamagātram // VRrsBo_4.16ab;1

ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // VRrs_4.16 //
246
kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // VRrs_4.17 //
247
pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam /
snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // VRrs_4.18 //

Rasaratnasamuccayabodhinī

pāṇḍuraṃ śvetapītamiśravarṇam // VRrsBo_4.18;1

Rasaratnasamuccayabodhinī

dhūsaraṃ śvetakṛṣṇamiśravarṇam // VRrsBo_4.18;1

248
pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /

Rasaratnasamuccayaṭīkā

kaṇḍarānvitaṃ sirāvṛtam // VRrsṬī_4.19ab;1

nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate +aṣṭadhā // VRrs_4.19 //
249
kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /
viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // VRrs_4.20 //
250
haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // VRrs_4.21 //
251
kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // VRrs_4.22 //
252
jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // VRrs_4.23 //
253
puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // VRrs_4.24 //
254
niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet // VRrs_4.25 //
255
puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /
dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // VRrs_4.26 //
256
vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // VRrs_4.27 //

Rasaratnasamuccayabodhinī

aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ // VRrsBo_4.27;1

257
aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram /
ambudendradhanurvāritaraṃ puṃvajramucyate // VRrs_4.28 //
258
tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /
259
vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // VRrs_4.29 //
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // VRrs_4.30 //
260
śvetādivarṇabhedena tadekaikaṃ caturvidham /
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // VRrs_4.31 //
uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
nyāyo +ayaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // VRrs_4.32 //
261
āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // VRrs_4.33 //
262
gauratrāsaśca binduśca rekhā ca jalagarbhatā /
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /

Rasaratnasamuccayaṭīkā

atha sādhāraṇān sarvaratnadoṣān āha grāsastrāsaśceti // VRrsṬī_4.34a-d;1

grāso grasitaikadeśatvam // VRrsṬī_4.34a-d;2

trāsaḥ sabāhyābhyantaramalaviśiṣṭatvam // VRrsṬī_4.34a-d;3

binduḥ prasiddhaḥ // VRrsṬī_4.34a-d;4

sa cānekavidhaḥ // VRrsṬī_4.34a-d;5

rekhā prasiddhā // VRrsṬī_4.34a-d;6

jalagarbhatā // VRrsṬī_4.34a-d;7

yatrāntaḥ koṭara ivāntaḥ śuṣiraviśiṣṭajalābhāso bhavati tādṛśatvam // VRrsṬī_4.34a-d;8

kṣetratoyabhavā doṣā ratneṣu na laganti te // VRrs_4.34 //
263
kulatthakvāthake svinnaṃ kodravakvathitena vā /
ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // VRrs_4.35 //
264
vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /
sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // VRrs_4.36 //
puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /
anyairuktaḥ śataṃ vārānkartavyo +ayaṃ vidhikramaḥ // VRrs_4.37 //
265
kulatthakvāthasaṃyuktalakucadravapiṣṭayā /
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // VRrs_4.38 //
aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ /
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // VRrs_4.39 //
satyavāk somasenānīr etadvajrasya māraṇam /
dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // VRrs_4.40 //
266
viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /
kāsamardarasāpūrṇe lohapātre niveśitam // VRrs_4.41 //
saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /
brahmajyotirmunīndreṇa kramo +ayaṃ parikīrtitaḥ // VRrs_4.42 //
267
nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /
vajraṃ bhasmatvamāyāti karmavajjñānavahninā // VRrs_4.43 //
268
madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
kṛtakalkena saṃlipya puṭedviṃśativārakam /
vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // VRrs_4.44 //
269
tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /
kharabhūnāgasattvena viṃśenāvartate dhruvam /
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // VRrs_4.45 //
triguṇena rasenaiva saṃmardya guṭikīkṛtam /
mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // VRrs_4.46 //
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo +apyuktarasai raso +ayamuditaḥ ṣāḍguṇyasaṃsiddhaye // VRrs_4.47 //
270
jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram // VRrs_4.48 //
271
śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /
272
kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // VRrs_4.49 //
273
ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // VRrs_4.50 //
274
komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /
cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // VRrs_4.51 //
275
śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // VRrs_4.52 //
276
gomedaḥsamarāgatvādgomedaṃ ratnamucyate // VRrs_4.53 //
277
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /

Rasaratnasamuccayabodhinī

nirdalaṃ niṣpattram aśubhagomedasya sapaṭalatvād atra śubhagomedasya nirdalatvāvatāraṇam // VRrsBo_4.54ab;1

nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // VRrs_4.54 //
278
vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // VRrs_4.55 //
279
gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // VRrs_4.56 //
280
vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // VRrs_4.57 //
281
śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // VRrs_4.58 //
282
vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
pittapradhānarogaghnaṃ dīpanaṃ malamocanam // VRrs_4.59 //
283
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // VRrs_4.60 //
puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ // VRrs_4.61 //

Rasaratnasamuccayabodhinī

lakucaḥ ḍahukaḥ // VRrsBo_4.61;1

284
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
vajraṃ vinānyaratnāni mriyante +aṣṭapuṭaiḥ khalu // VRrs_4.62 //
285
rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /
māṃsadravo +amlavetaśca cūlikālavaṇaṃ tathā // VRrs_4.63 //
sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /
dravantī ca rudantī ca payasyā citramūlakam // VRrs_4.64 //
dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /
golaṃ vidhāya tanmadhye prakṣipettadanantaram // VRrs_4.65 //
guṇavannavaratnāni jātimanti śubhāni ca /
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // VRrs_4.66 //
punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // VRrs_4.67 //
ahorātratrayaṃ yāvat svedayet tīvravahninā /
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /
ratnatulyaprabhā laghvī dehalohakarī śubhā // VRrs_4.68 //
286
muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /
jambīrodaramadhye tu dhānyarāśau vinikṣipet /
saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // VRrs_4.69 //
287
vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /
amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // VRrs_4.70 //
288
śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
saptāhānnātra saṃdehaḥ kharagharme dravatyasau // VRrs_4.71 //
289
ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /
indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /
saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // VRrs_4.72 //
290
lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /
jāyate nātra saṃdeho yogasyāsya prabhāvataḥ // VRrs_4.73 //
kurute yogarājo +ayaṃ ratnānāṃ drāvaṇaṃ param // VRrs_4.74 //
291
kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // VRrs_4.75 //
292
sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /
saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt // VRrs_4.76 //
duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /
ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // VRrs_4.77 //
  1. maṇayaḥ
  2. pañcaratna (?)
  3. jewels:: navagraha
  4. māṇikya
  5. māṇikya:: parīkṣā
  6. māṇikya:: nīlagandhi
  7. māṇikya:: parīkṣā
  8. māṇikya:: medic. properties
  9. mauktika:: parīkṣā
  10. mauktika:: medic. properties
  11. mauktika:: parīkṣā:: bad quality
  12. mauktika:: medic. properties
  13. pravāla:: parīkṣā:: good quality
  14. pravāla:: parīkṣā:: bad quality
  15. pravāla:: medic. properties
  16. tārkṣya:: parīkṣā:: good quality
  17. tārkṣya:: parīkṣā:: bad quality
  18. tārkṣya:: medic. properties
  19. puṣparāga:: parīkṣā
  20. puṣparāga:: parīkṣā:: bad quality
  21. puṣparāga:: medic. properties
  22. vajra:: subtypes
  23. puṃvajra
  24. strīvajra
  25. napuṃsaka
  26. vajra:: subtypes:: color
  27. vajra:: medic. properties
  28. jewels:: 5 doṣas
  29. vajra:: śodhana
  30. vajra:: māraṇa
  31. vajra:: māraṇa
  32. vajra:: māraṇa
  33. vajra:: māraṇa
  34. vajra:: māraṇa
  35. vajra:: māraṇa
  36. nīla
  37. jalanīla:: phys. properties
  38. indranīla:: phys. properties
  39. nīla:: parīkṣā:: good
  40. jalanīla:: parīkṣā
  41. nīla:: medic. properties
  42. gomeda
  43. gomeda:: parīkṣā
  44. gomeda:: parīkṣā:: bad quality
  45. gomeda:: medic. properties
  46. vaiḍūrya:: parīkṣā:: good quality
  47. vaiḍūrya:: parīkṣā:: bad quality
  48. vaiḍūrya:: medic. properties
  49. ratna:: śodhana
  50. ratna:: māraṇa
  51. ratna:: drāvaṇa
  52. pearl:: drāvaṇa
  53. vajra:: drāvaṇa
  54. vaikrānta:: drāvaṇa
  55. vaikrānta:: drāvaṇa
  56. ratna:: drāvaṇa
  57. drutīnāṃ dīrghakālarakṣaṇopāyaḥ
  58. ratna:: good properties