Adhyāya 5, Āhnika 1

Adhyāya 5, Āhnika 1, Sūtra 1

sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpāj jātibahutvam iti saṅkṣepeṇaoktam, tad vistareṇa vibhajyate — tāḥ khalv imā jātayaḥ sthāpanāhetau prayukte caturviṃśatiḥ pratiṣedhahetavaḥ/

sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇāhetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhyanityanityakāryasamāḥ // 5.1.1 //

1102 sādharmyeṇa pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ/ aviśeṣaṃ tatra tatrodāhariṣyāmaḥ/ evaṃ vaidharmyasamaprabhṛtayo 'pi nirvaktavyāḥ//1//