Adhyāya 1, Āhnika 2, Sūtra 20

404 kiṃ punar dṛṣṭāntavaj jātinigrahasthānayor abhedo 'tha siddhāntavad bheda ity ata āha —

tadvikalpāj jātinigrahasthānabahutvam // 1.2.20 //

tasya sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpāj jātibahutvam, tayoś ca vipratipattyapratipattyor vikalpān nigrahasthānabahutvam/ nānā kalpo vikalpaḥ, vividho vā kalpo vikalpaḥ/ tatra ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇam ity apratipattir nigrasthānam/ śeṣas tu vipratipattir iti/

405 ime pramāṇādayaḥ padārthā uddiṣṭāḥ, yathoddeśaṃ lakṣitāḥ, yathālakṣaṇaṃ parīkṣiṣyanta iti trividhā cāsya śāstrasya pravṛttir veditavyeti//

iti vātsyāyanīye nyāyabhāṣye prathamādhyāyasya dvitīyam āhnikam/ samāptaś cāyaṃ prathamo 'dhyāyaḥ//

408