Adhyāya 3, Āhnika 1

Adhyāya 3, Āhnika 1, Sūtra 1

parīkṣitāni pramāṇāni, prameyam idānīṃ parīkṣyate/ tac cātmādīty ātmā vivicyate, kiṃ dehendriyamanobuddhivedanāsaṅghātamātram ātmā āhosvit tadvayatirikta iti /

698 kutaḥ saṃśayaḥ vyapadeśyobhayathā siddheḥ/ kriyākaraṇayoḥ kartrā sambandhasyābhidhānaṃ vyapadeśaḥ/

709 sa dvividhaḥ, avayavena samudāyasya — mūlair vṛkṣas tiṣṭhati, stambhaiḥ prāsādo dhriyata iti/ anyenānyasya vyapadeśaḥ — paraśunā vṛścati, pradīpena paśyati/ asti cāyaṃ vyapadeśaḥ cakṣuṣā paśyati manasā vijānāti buddhyā vicārayati śarīreṇa sukhaduḥkham anubhavatīti / tatra nāvadhāryate kim avayavena samudāyasya dehādisaṅghātasya, athānyenānyasya tadvyatiriktasya veti//

710 anyenāyam anayasya vyapadeśaḥ/ kasmāt?

darśanasparśanābhyām ekārthagrahaṇāt // 3.1.1 //

darśanena kaścid artho gṛhītaḥ sparśanenāpi so 'rtho gṛhyate — yam aham adrākṣaṃ cakṣuṣā taṃ sparśanenāpi spṛśāmīti, yaṃ cāspārkṣaṃ sparśanena taṃ cakṣuṣā paśyāmīti/ ekaviṣayau cemau pratyayāv ekakartṛkau pratisandhīyete,

711 na ca saṅghātakartṛkau, nendriyeṇaikakartṛkau/ tad yo 'sau cakṣuṣā tvagindriyeṇa caikārthasya grahītā bhinnanimittāv anyakartṛkau pratyayau samānaviṣayau pratisandadhāti so 'rthāntarabhūta ātmā/

712 kathaṃ punar nendriyeṇaikakartṛkau? indriyaṃ khalu svasvaviṣayagrahaṇam ananyakartṛkaṃ pratisandhātum arhati nendriyāntarasya viṣayāntaragrahaṇam iti/ kathaṃ na saṅghātakartṛkau? ekaḥ khalv ayaṃ bhinnanimittau svātmakartṛkau paryayau pratisaṃhitau vedayate na saṅghātaḥ/ kasmāt? anivṛttaṃ hi saṅghāte pratyekaṃ viṣayāntaragrahaṇasyāpratisandhānam indriyāntareṇeveti//1//