712 kathaṃ punar nendriyeṇaikakartṛkau? indriyaṃ khalu svasvaviṣayagrahaṇam ananyakartṛkaṃ pratisandhātum arhati nendriyāntarasya viṣayāntaragrahaṇam iti/ kathaṃ na saṅghātakartṛkau? ekaḥ khalv ayaṃ bhinnanimittau svātmakartṛkau paryayau pratisaṃhitau vedayate na saṅghātaḥ/ kasmāt? anivṛttaṃ hi saṅghāte pratyekaṃ viṣayāntaragrahaṇasyāpratisandhānam indriyāntareṇeveti//1//

Adhyāya 3, Āhnika 1, Sūtra 2

na viṣayavyavasthānāt // 3.1.2 //

na dehādisaṅghātād anyaś cetanaḥ/ kasmāt? viṣayavyavasthānāt/ vyavasthitaviṣayāṇīndriyāṇi, cakṣuṣy asati rūpaṃ na gṛhyate sati ca gṛhyate/ yac ca yasminn asati na bhavati sati bhavati tasya tad iti vijñāyate/