Adhyāya 3, Āhnika 1, Sūtra 2

na viṣayavyavasthānāt // 3.1.2 //

na dehādisaṅghātād anyaś cetanaḥ/ kasmāt? viṣayavyavasthānāt/ vyavasthitaviṣayāṇīndriyāṇi, cakṣuṣy asati rūpaṃ na gṛhyate sati ca gṛhyate/ yac ca yasminn asati na bhavati sati bhavati tasya tad iti vijñāyate/

713 tasmād rūpagrahaṇaṃ cakṣuṣaḥ, cakṣū rūpaṃ paśyati/ evaṃ ghrāṇādiṣv apīti/ tānīndriyāṇīmāni svasvaviṣayagrahaṇāc cetanāni indriyāṇāṃ bhāvābhāvayor viṣayagrahaṇasya tathābhāvāt/ evaṃ sati kim anyena cetanena? sandhigdhatvād ahetuḥ — yo 'yam indriyāṇāṃ bhāvābhāvayor viṣayagrahaṇasya tathābhāvaḥ, sa kiṃ cetanatvāt, āhosvic cetanopakaraṇānāṃ grahaṇanimittatvād iti sandihyate/ cetanopakaraṇatve 'pīndriyāṇāṃ grahaṇanimittatvād bhavitum arhati//2//